Book 7 Chapter 160
1saṃjaya uvāca
1tato duryodhano droṇam abhigamyedam abravīt
amarṣavaśam āpanno janayan harṣatejasī
2na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ
sapatnā glānamanaso labdhalakṣyā viśeṣataḥ
3tat tu marṣitam asmābhir bhavataḥ priyakāmyayā
ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ
4sarvathā parihīnāḥ sma tejasā ca balena ca
bhavatā pālyamānās te vivardhante punaḥ punaḥ
5divyāny astrāṇi sarvāṇi brahmāstrādīni yāny api
tāni sarvāṇi tiṣṭhanti bhavaty eva viśeṣataḥ
6na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ
yudhyamānasya te tulyāḥ satyam etad bravīmi te
7sasurāsuragandharvān imāṃl lokān dvijottama
sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ
8sa bhavān marṣayaty enāṃs tvatto bhītān viśeṣataḥ
śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām
9evam uddharṣito droṇaḥ kopitaś cātmajena te
samanyur abravīd rājan duryodhanam idaṃ vacaḥ
10sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave
ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā
anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ
11yad bhavān manyate cāpi śubhaṃ vā yadi vāśubham
tad vai kartāsmi kauravya vacanāt tava nānyathā
12nihatya sarvapāñcālān yuddhe kṛtvā parākramam
vimokṣye kavacaṃ rājan satyenāyudham ālabhe
13manyase yac ca kaunteyam arjunaṃ śrāntam āhave
tasya vīryaṃ mahābāho śṛṇu satyena kaurava
14taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ
utsahante raṇe soḍhuṃ kupitaṃ savyasācinam
15khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ
sāyakair vāritaś cāpi varṣamāṇo mahātmanā
16yakṣā nāgās tathā daityā ye cānye balagarvitāḥ
nihatāḥ puruṣendreṇa tac cāpi viditaṃ tava
17gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ
yūyaṃ tair hriyamāṇāś ca mokṣitā dṛḍhadhanvanā
18nivātakavacāś cāpi devānāṃ śatravas tathā
surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ
19dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham
20pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava
kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate
21taṃ tathābhipraśaṃsantam arjunaṃ kupitas tadā
droṇaṃ tava suto rājan punar evedam abravīt
22ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaś ca me
haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm
23tasya tad vacanaṃ śrutvā bhāradvājo hasann iva
anvavartata rājānaṃ svasti te 'stv iti cābravīt
24ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā
akṣayaṃ kṣapayet kaś cit kṣatriyaḥ kṣatriyarṣabham
25taṃ na vittapatir nendro na yamo na jaleśvaraḥ
nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham
26mūḍhās tv etāni bhāṣante yānīmāny āttha bhārata
yuddhe hy arjunam āsādya svastimān ko vrajed gṛhān
27tvaṃ tu sarvātiśaṅkitvān niṣṭhuraḥ pāpaniścayaḥ
śreyasas tvaddhite yuktāṃs tat tad vaktum ihecchasi
28gaccha tvam api kaunteyam ātmārthebhyo hi māciram
tvam apy āśaṃsase yoddhuṃ kulajaḥ kṣatriyo hy asi
29imān kiṃ pārthivān sarvān ghātayiṣyasy anāgasaḥ
tvam asya mūlaṃ vairasya tasmād āsādayārjunam
30eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ
dūrdyūtadevī gāndhāriḥ prayātv arjunam āhave
31eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ
devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān
32tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat
asakṛc chūnyavan mohād dhṛtarāṣṭrasya śṛṇvataḥ
33ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me
pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ
34iti te katthamānasya śrutaṃ saṃsadi saṃsadi
anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha
35eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ
kṣatradharmam avekṣasva ślāghyas tava vadho jayāt
36dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam
kṛtakṛtyo 'nṛṇaś cāsi mā bhair yudhyasva pāṇḍavam
37ity uktvā samare droṇo nyavartata yataḥ pare
dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā