Book 7 Chapter 159
1saṃjaya uvāca
1ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām
duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ
2dṛṣṭva bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava
dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya
3tvaṃ hi droṇavināśāya samutpanno hutāśanāt
saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ
abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃ cana
4janamejayaḥ śikhaṇḍī ca daurmukhiś ca yaśodhanaḥ
abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ
5nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ
drupadaś ca virāṭaś ca putrabhrātṛsamanvitau
6sātyakiḥ kekayāś caiva pāṇḍavaś ca dhanaṃjayaḥ
abhidravantu vegena bhāradvājavadhepsayā
7tathaiva rathinaḥ sarve hastyaśvaṃ yac ca kiṃ cana
pādātāś ca raṇe droṇaṃ prāpayantu mahāratham
8tathājñaptās tu te sarve pāṇḍavena mahātmanā
abhyadravanta vegena kumbhayoniṃ yuyutsayā
9āgacchatas tān sahasā sarvodyogena pāṇḍavān
pratijagrāha samare droṇaḥ śastrabhṛtāṃ varaḥ
10tato duryodhano rājā sarvodyogena pāṇḍavān
abhyadravat susaṃkruddha icchan droṇasya jīvitam
11tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam
pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram
12nidrāndhās te mahārāja pariśrāntāś ca saṃyuge
nābhyapadyanta samare kāṃ cic ceṣṭāṃ mahārathāḥ
13triyāmā rajanī caiṣā ghorarūpā bhayānakā
sahasrayāmapratimā babhūva prāṇahāriṇī
vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ
14aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ
sarve hy āsan nirutsāhāḥ kṣatriyā dīnacetasaḥ
tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ
15te tathā pārayantaś ca hrīmantaś ca viśeṣataḥ
svadharmam anupaśyanto na jahuḥ svām anīkinīm
16śastrāṇy anye samutsṛjya nidrāndhāḥ śerate janāḥ
gajeṣv anye ratheṣv anye hayeṣv anye ca bhārata
17nidrāndhā no bubudhire kāṃ cic ceṣṭāṃ narādhipāḥ
te 'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam
18svapnāyamānās tv apare parān iti vicetasaḥ
ātmānaṃ samare jaghnuḥ svān eva ca parān api
19nānāvāco vimuñcanto nidrāndhās te mahāraṇe
yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ
20saṃmardyānye raṇe ke cin nidrāndhāś ca parasparam
jaghnuḥ śūrā raṇe rājaṃs tasmiṃs tamasi dāruṇe
21hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ
nābhyajānanta samare nidrayā mohitā bhṛśam
22teṣām etādṛśīṃ ceṣṭāṃ vijñāya puruṣarṣabhaḥ
uvāca vākyaṃ bībhatsur uccaiḥ saṃnādayan diśaḥ
23śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ
tamasā cāvṛte sainye rajasā bahulena ca
24te yūyaṃ yadi manyadhvam upāramata sainikāḥ
nimīlayata cātraiva raṇabhūmau muhūrtakam
25tato vinidrā viśrāntāś candramasy udite punaḥ
saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ
26tad vacaḥ sarvadharmajñā dhārmikasya niśamya te
arocayanta sainyāni tathā cānyonyam abruvan
27cukruśuḥ karṇa karṇeti rājan duryodhaneti ca
upāramata pāṇḍūnāṃ viratā hi varūthinī
28tathā vikrośamānasya phalgunasya tatas tataḥ
upāramata pāṇḍūnāṃ senā tava ca bhārata
29tām asya vācaṃ devāś ca ṛṣayaś ca mahātmanaḥ
sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan
30tat saṃpūjya vaco 'krūraṃ sarvasainyāni bhārata
muhūrtam asvapan rājañ śrāntāni bharatarṣabha
31sā tu saṃprāpya viśrāmaṃ dhvajinī tava bhārata
sukham āptavatī vīram arjunaṃ pratyapūjayat
32tvayi vedās tathāstrāṇi tvayi buddhiparākramau
dharmas tvayi mahābāho dayā bhūteṣu cānagha
33yac cāśvastās tavecchāmaḥ śarma pārtha tad astu te
manasaś ca priyān arthān vīra kṣipram avāpnuhi
34iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ
nidrayā samavākṣiptās tūṣṇīm āsan viśāṃ pate
35aśvapṛṣṭheṣu cāpy anye rathanīḍeṣu cāpare
gajaskandhagatāś cānye śerate cāpare kṣitau
36sāyudhāḥ sagadāś caiva sakhaḍgāḥ saparaśvadhāḥ
saprāsakavacāś cānye narāḥ suptāḥ pṛthak pṛthak
37gajās te pannagābhogair hastair bhūreṇurūṣitaiḥ
nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām
38gajāḥ śuśubhire tatra niḥśvasanto mahītale
viśīrṇā girayo yadvan niḥśvasadbhir mahoragaiḥ
39samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm
hayāḥ kāñcanayoktrāś ca kesarālambibhir yugaiḥ
suṣupus tatra rājendra yuktā vāheṣu sarvaśaḥ
40tat tathā nidrayā bhagnam avācam asvapad balam
kuśalair iva vinyastaṃ paṭe citram ivādbhutam
41te kṣatriyāḥ kuṇḍalino yuvānaḥ; parasparaṃ sāyakavikṣatāṅgāḥ
kumbheṣu līnāḥ suṣupur gajānāṃ; kuceṣu lagnā iva kāminīnām
42tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā
netrānandena candreṇa māhendrī dig alaṃkṛtā
43tato muhūrtād bhagavān purastāc chaśalakṣaṇaḥ
aruṇaṃ darśayām āsa grasañ jyotiḥprabhaṃ prabhuḥ
44aruṇasya tu tasyānu jātarūpasamaprabham
raśmijālaṃ mahac candro mandaṃ mandam avāsṛjat
45utsārayantaḥ prabhayā tamas te candraraśmayaḥ
paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā
46tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat
aprakhyam aprakāśaṃ ca jagāmāśu tamas tathā
47pratiprakāśite loke divābhūte niśākare
vicerur na viceruś ca rājan naktaṃcarās tataḥ
48bodhyamānaṃ tu tat sainyaṃ rājaṃś candrasya raśmibhiḥ
bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi
49yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet
tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ
50tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate
loke lokavināśāya paraṃ lokam abhīpsatām