Book 7 Chapter 158
1dhṛtarāṣṭra uvāca
1karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca
apanītaṃ mahat tāta tava caiva viśeṣataḥ
2yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe
anivāryām asahyāṃ ca devair api savāsavaiḥ
3sā kimarthaṃ na karṇena pravṛtte samare purā
na devakīsute muktā phalgune vāpi saṃjaya
4saṃjaya uvāca
4saṃgrāmād vinivṛttānāṃ sarveṣāṃ no viśāṃ pate
rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata
5prabhātamātre śvobhūte keśavāyārjunāya vā
śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ
6tataḥ prabhātasamaye rājan karṇasya daivataiḥ
anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ
7daivam eva paraṃ manye yat karṇo hastasaṃsthayā
na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam
8tasya hastasthitā śaktiḥ kālarātrir ivodyatā
daivopahatabuddhitvān na tāṃ karṇo vimuktavān
9kṛṣṇe vā devakīputre mohito devamāyayā
pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho
10dhṛtarāṣṭra uvāca
10daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca
gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam
11karṇaś ca mama putrāś ca sarve cānye ca pārthivāḥ
anena duṣpraṇītena gatā vaivasvatakṣayam
12bhūya eva tu me śaṃsa yathā yuddham avartata
kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā
13ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ
sṛñjayāḥ saha pāñcālais te 'py akurvan kathaṃ raṇam
14saumadatter vadhād droṇam āyastaṃ saindhavasya ca
amarṣāj jīvitaṃ tyaktvā gāhamānaṃ varūthinīm
15jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam
kathaṃ pratyudyayur droṇam asyantaṃ pāṇḍusṛñjayāḥ
16ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ
drauṇikarṇakṛpās tāta te 'py akurvan kim āhave
17bhāradvājaṃ jighāṃsantau savyasācivṛkodarau
samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me
18sindhurājavadheneme ghaṭotkacavadhena te
amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi
19saṃjaya uvāca
19hate ghaṭotkace rājan karṇena niśi rākṣase
praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu
20āpatatsu ca vegena vadhyamāne bale 'pi ca
vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ
21abravīc ca mahābāhur bhīmasenaṃ paraṃtapaḥ
āvāraya mahābāho dhārtarāṣṭrasya vāhinīm
haiḍimbasyābhighātena moho mām āviśan mahān
22evaṃ bhīmaṃ samādiśya svarathe samupāviśat
aśrupūrṇamukho rājā niḥśvasaṃś ca punaḥ punaḥ
kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam
23taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt
mā vyathāṃ kuru kaunteya naitat tvayy upapadyate
vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe
24uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho
tvayi vaiklavyam āpanne saṃśayo vijaye bhavet
25śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ
vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt
26viditā te mahābāho dharmāṇāṃ paramā gatiḥ
brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate
27asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā
bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana
28astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam
asau kṛṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ
uṣitaś ca sahāsmābhir yāvan nāsīd dhanaṃjayaḥ
29gandhamādanayātrāyāṃ durgebhyaś ca sma tāritāḥ
pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā
30ārambhāc caiva yuddhānāṃ yad eṣa kṛtavān prabho
madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā
31svabhāvād yā ca me prītiḥ sahadeve janārdana
saiva me dviguṇā prītī rākṣasendre ghaṭotkace
32bhaktaś ca me mahābāhuḥ priyo 'syāhaṃ priyaś ca me
yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ
33paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ
droṇakarṇau ca saṃyattau paśya yuddhe mahārathau
34niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam
gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat
35anādṛtya balaṃ bāhvor bhīmasenasya mādhava
citrāstratāṃ ca pārthasya vikramante sma kauravāḥ
36eṣa droṇaś ca karṇaś ca rājā caiva suyodhanaḥ
nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge
37katham asmāsu jīvatsu tvayi caiva janārdana
haiḍimbaḥ prāptavān mṛtyuṃ sūtaputreṇa saṃgataḥ
38kadarthīkṛtya naḥ sarvān paśyataḥ savyasācinaḥ
nihato rākṣasaḥ kṛṣṇa bhaimasenir mahābalaḥ
39yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ
nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ
40niruddhāś ca vayaṃ sarve saindhavena durātmanā
nimittam abhavad droṇaḥ saputras tatra karmaṇi
41upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam
vyāyacchataś ca khaḍgena dvidhā khaḍgaṃ cakāra ha
42vyasane vartamānasya kṛtavarmā nṛśaṃsavat
aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī
tathetare maheṣvāsāḥ saubhadraṃ yudhy apātayan
43alpe ca kāraṇe kṛṣṇa hato gāṇḍīvadhanvanā
saindhavo yādavaśreṣṭha tac ca nātipriyaṃ mama
44yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ
droṇakarṇau raṇe pūrvaṃ hantavyāv iti me matiḥ
45etau mūlaṃ hi duḥkhānām asmākaṃ puruṣarṣabha
etau raṇe samāsādya parāśvastaḥ suyodhanaḥ
46yatra vadhyo bhaved droṇaḥ sūtaputraś ca sānugaḥ
tatrāvadhīn mahābāhuḥ saindhavaṃ dūravāsinam
47avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ
tato yāsyāmy ahaṃ vīra svayaṃ karṇajighāṃsayā
bhīmaseno mahābāhur droṇānīkena saṃgataḥ
48evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ
sa visphārya mahac cāpaṃ śaṅkhaṃ pradhmāpya bhairavam
49tato rathasahasreṇa gajānāṃ ca śatais tribhiḥ
vājibhiḥ pañcasāhasrais trisāhasraiḥ prabhadrakaiḥ
vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt
50tato bherīḥ samājaghnuḥ śaṅkhān dadhmuś ca daṃśitāḥ
pāñcālāḥ pāṇḍavāś caiva yudhiṣṭhirapurogamāḥ
51tato 'bravīn mahābāhur vāsudevo dhanaṃjayam
eṣa prayāti tvarito krodhāviṣṭo yudhiṣṭhiraḥ
jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate
52evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat
dūraṃ ca yātaṃ rājānam anvagacchaj janārdanaḥ
53taṃ dṛṣṭvā sahasā yāntaṃ sūtaputrajighāṃsayā
śokopahatasaṃkalpaṃ dahyamānam ivāgninā
abhigamyābravīd vyāso dharmaputraṃ yudhiṣṭhiram
54karṇam āsādya saṃgrāme diṣṭyā jīvati phalgunaḥ
savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ
55na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha
sṛjetāṃ spardhināv etau divyāny astrāṇi sarvaśaḥ
56vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ
vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira
57tato bhavet te vyasanaṃ ghoraṃ bharatasattama
diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada
58vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hy asau
tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge
59mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ
prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira
60bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiś ca mahātmabhiḥ
kauravān samare rājann abhiyudhyasva bhārata
pañcame divase caiva pṛthivī te bhaviṣyati
61nityaṃ ca puruṣavyāghra dharmam eva vicintaya
ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava
62sevethāḥ paramaprīto yato dharmas tato jayaḥ
ity uktvā pāṇḍavaṃ vyāsas tatraivāntaradhīyata