Book 7 Chapter 154
1saṃjaya uvāca
1nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ
nanāda vividhān nādān vāhinyāḥ pramukhe sthitaḥ
2tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam
tāvakānāṃ mahārāja bhayam āsīt sudāruṇam
3alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam
dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat
4daśabhir daśabhir bāṇair dhṛṣṭadyumnaśikhaṇḍinau
dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ
5tataḥ paramanārācair yudhāmanyūttamaujasau
sātyakiṃ ca rathodāraṃ kampayām āsa mārgaṇaiḥ
6teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam
maṇḍalāny eva cāpāni vyadṛśyanta janādhipa
7teṣāṃ jyātalanirghoṣo rathanemisvanaś ca ha
meghānām iva gharmānte babhūva tumulo niśi
8jyānemighoṣastanayitnumān vai; dhanustaḍin maṇḍalaketuśṛṅgaḥ
śaraughavarṣākulavṛṣṭimāṃś ca; saṃgrāmameghaḥ sa babhūva rājan
9tad uddhataṃ śaila ivāprakampyo; varṣaṃ mahac chailasamānasāraḥ
vidhvaṃsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī
10tato 'tulair vajranipātakalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ
śatrūn vyapohat samare mahātmā; vaikartanaḥ putrahite ratas te
11saṃchinnabhinnadhvajinaś ca ke cit; ke cic charair arditabhinnadehāḥ
ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kṛtā babhūvuḥ
12avindamānās tv atha śarma saṃkhye; yaudhiṣṭhiraṃ te balam anvapadyan
tān prekṣya bhagnān vimukhīkṛtāṃś ca; ghaṭotkaco roṣam atīva cakre
13āsthāya taṃ kāñcanaratnacitraṃ; rathottamaṃ siṃha ivonnanāda
vaikartanaṃ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pṛṣatkaiḥ
14tau karṇinārācaśilīmukhaiś ca; nālīkadaṇḍaiś ca savatsadantaiḥ
varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ; kṣurapravarṣaiś ca vinedatuḥ kham
15tad bāṇadhārāvṛtam antarikṣaṃ; tiryaggatābhiḥ samare rarāja
suvarṇapuṅkhajvalitaprabhābhir; vicitrapuṣpābhir iva srajābhiḥ
16samaṃ hi tāv apratimaprabhāvāv; anyonyam ājaghnatur uttamāstraiḥ
tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam
17atīva tac citram atīva rūpaṃ; babhūva yuddhaṃ ravibhīmasūnvoḥ
samākulaṃ śastranipātaghoraṃ; divīva rāhvaṃśumatoḥ prataptam
18ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa
tadā prāduścakārogram astram astravidāṃ varaḥ
19tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ
sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata
20dhṛtarāṣṭra uvāca
20tathā hy antarhite tasmin kūṭayodhini rākṣase
māmakaiḥ pratipannaṃ yat tan mamācakṣva saṃjaya
21saṃjaya uvāca
21antarhitaṃ rākṣasaṃ taṃ viditvā; saṃprākrośan kuravaḥ sarva eva
kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī; hanyāt karṇaṃ samare 'dṛśyamānaḥ
22tataḥ karṇo laghucitrāstrayodhī; sarvā diśo vyāvṛṇod bāṇajālaiḥ
na vai kiṃ cid vyāpatat tatra bhūtaṃ; tamobhūte sāyakair antarikṣe
23na cādadāno na ca saṃdadhāno; na ceṣudhī spṛśamānaḥ karāgraiḥ
adṛśyad vai lāghavāt sūtaputraḥ; sarvaṃ bāṇaiś chādayāno 'ntarikṣam
24tato māyāṃ vihitām antarikṣe; ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena
saṃpaśyāmo lohitābhraprakāśāṃ; dedīpyantīm agniśikhām ivogrām
25tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra
ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṃ dundubhīnām
26tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyaḥ prāsā musalāny āyudhāni
paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca
27mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ
gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt
28mahāśilāś cāpataṃs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ
cakrāṇi cānekaśatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi
29tāṃ śaktipāṣāṇaparaśvadhānāṃ; prāsāsivajrāśanimudgarāṇām
vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ; karṇaḥ śaraughair na śaśāka hantum
30śarāhatānāṃ patatāṃ hayānāṃ; vajrāhatānāṃ patatāṃ gajānām
śilāhatānāṃ ca mahārathānāṃ; mahān ninādaḥ patatāṃ babhūva
31subhīmanānāvidhaśastrapātair; ghaṭotkacenābhihataṃ samantāt
dauryodhanaṃ tad balam ārtarūpam; āvartamānaṃ dadṛśe bhramantam
32hāhākṛtaṃ saṃparivartamānaṃ; saṃlīyamānaṃ ca viṣaṇṇarūpam
te tv āryabhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm
33 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ; vṛṣṭiṃ mahāśastramayīṃ patantīm
dṛṣṭvā balaughāṃś ca nipātyamānān; mahad bhayaṃ tava putrān viveśa
34śivāś ca vaiśvānaradīptajihvāḥ; subhīmanādāḥ śataśo nadantyaḥ
rakṣogaṇān nardataś cābhivīkṣya; narendrayodhā vyathitā babhūvuḥ
35te dīptajihvānanatīkṣṇadaṃṣṭrā; vibhīṣaṇāḥ śailanikāśakāyāḥ
nabhogatāḥ śaktiviṣaktahastā; meghā vyamuñcann iva vṛṣṭimārgam
36tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ
vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petuḥ
37 huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ; sthūṇāś ca kārṣṇāyasapaṭṭanaddhāḥ
avākiraṃs tava putrasya sainyaṃ; tathā raudraṃ kaśmalaṃ prādurāsīt
38 niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṃbhagnāṅgāḥ śerate tatra śūrāḥ
bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṃcūrṇitāś caiva rathāḥ śilābhiḥ
39evaṃ mahac chastravarṣaṃ sṛjantas; te yātudhānā bhuvi ghorarūpāḥ
māyāḥ sṛṣṭās tatra ghaṭotkacena; nāmuñcan vai yācamānaṃ na bhītam
40tasmin ghore kuruvīrāvamarde; kālotsṛṣṭe kṣatriyāṇām abhāve
te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva
41palāyadhvaṃ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe
tathā teṣāṃ majjatāṃ bhāratānāṃ; na sma dvīpas tatra kaś cid babhūva
42tasmin saṃkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām
anīkānāṃ pravibhāge 'prakāśe; na jñāyante kuravo netare vā
43nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ
tāṃ śastravṛṣṭim urasā gāhamānaṃ; karṇaṃ caikaṃ tatra rājann apaśyam
44tato bāṇair āvṛṇod antarikṣaṃ; divyāṃ māyāṃ yodhayan rākṣasasya
hrīmān kurvan duṣkaram āryakarma; naivāmuhyat saṃyuge sūtaputraḥ
45tato bhītāḥ samudaikṣanta karṇaṃ; rājan sarve saindhavā bāhlikāś ca
asaṃmohaṃ pūjayanto 'sya saṃkhye; saṃpaśyanto vijayaṃ rākṣasasya
46tenotsṛṣṭā cakrayuktā śataghnī; samaṃ sarvāṃś caturo 'śvāñ jaghāna
te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣijihvāḥ
47tato hatāśvād avaruhya vāhād; antarmanāḥ kuruṣu prādravatsu
divye cāstre māyayā vadhyamāne; naivāmuhyac cintayan prāptakālam
48tato 'bruvan kuravaḥ sarva eva; karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām
śaktyā rakṣo jahi karṇādya tūrṇaṃ; naśyanty ete kuravo dhārtarāṣṭrāḥ
49kariṣyataḥ kiṃ ca no bhīmapārthau; tapantam enaṃ jahi rakṣo niśīthe
yo naḥ saṃgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta
50tasmād enaṃ rākṣasaṃ ghorarūpaṃ; jahi śaktyā dattayā vāsavena
mā kauravāḥ sarva evendrakalpā; rātrīmukhe karṇa neśuḥ sayodhāḥ
51sa vadhyamāno rakṣasā vai niśīthe; dṛṣṭvā rājan naśyamānaṃ balaṃ ca
mahac ca śrutvā ninadaṃ kauravāṇāṃ; matiṃ dadhre śaktimokṣāya karṇaḥ
52sa vai kruddhaḥ siṃha ivātyamarṣī; nāmarṣayat pratighātaṃ raṇe tam
śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ; samādade tasya vadhaṃ cikīrṣan
53yāsau rājan nihitā varṣapūgān; vadhāyājau satkṛtā phalgunasya
yāṃ vai prādāt sūtaputrāya śakraḥ; śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya
54tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ; pāśair yuktām antakasyeva rātrim
mṛtyoḥ svasāraṃ jvalitām ivolkāṃ; vaikartanaḥ prāhiṇod rākṣasāya
55tām uttamāṃ parakāyāpahantrīṃ; dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm
bhītaṃ rakṣo vipradudrāva rājan; kṛtvātmānaṃ vindhyapādapramāṇam
56dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ; nedur bhūtāny antarikṣe narendra
vavur vātās tumulāś cāpi rājan; sanirghātā cāśānir gāṃ jagāma
57 sā tāṃ māyāṃ bhasma kṛtvā jvalantī; bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya
ūrdhvaṃ yayau dīpyamānā niśāyāṃ; nakṣatrāṇām antarāṇy āviśantī
58yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca
nadan nādān vividhān bhairavāṃś ca; prāṇān iṣṭāṃs tyājitaḥ śakraśaktyā
59idaṃ cānyac citram āścaryarūpaṃ; cakārāsau karma śatrukṣayāya
tasmin kāle śaktinirbhinnamarmā; babhau rājan meghaśailaprakāśaḥ
60tato 'ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ
avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam
61sa tad rūpaṃ bhairavaṃ bhīmakarmā; bhīmaṃ kṛtvā bhaimaseniḥ papāta
hato 'py evaṃ tava sainyekadeśam; apothayat kauravān bhīṣayāṇaḥ
62 tato miśrāḥ prāṇadan siṃhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca
dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca; dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ
63tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vṛtravadhe marudbhiḥ
anvārūḍhas tava putraṃ rathasthaṃ; hṛṣṭaś cāpi prāviśat svaṃ sa sainyam