Book 7 Chapter 153
1saṃjaya uvāca
1saṃprekṣya samare bhīmaṃ rakṣasā grastam antikāt
vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā
2paśya bhīmaṃ mahābāho rakṣasā grastam antikāt
paśyatāṃ sarvasainyānāṃ tava caiva mahādyute
3sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham
jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi
4sa vārṣṇeyavacaḥ śrutvā karṇam utsṛjya vīryavān
yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ
tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ
5alāyudhasya yodhāṃs tu rākṣasān bhīmadarśanān
vegenāpatataḥ śūrān pragṛhītaśarāsanān
6āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ
nakulaḥ sahadevaś ca cicchidur niśitaiḥ śaraiḥ
7sarvāṃś ca samare rājan kirīṭī kṣatriyarṣabhān
paricikṣepa bībhatsuḥ sarvataḥ prakṣipañ śarān
8karṇaś ca samare rājan vyadrāvayata pārthivān
dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān
9tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ
abhyayāt tvaritaḥ karṇaṃ viśikhān vikiran raṇe
10tatas te 'py āyayur hatvā rākṣasān yatra sūtajaḥ
nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
te karṇaṃ yodhayām āsuḥ pāñcālā droṇam eva ca
11alāyudhas tu saṃkruddho ghaṭotkacam ariṃdamam
parigheṇātikāyena tāḍayām āsa mūrdhani
12sa tu tena prahāreṇa bhaimasenir mahābalaḥ
īṣan mūrchānvito 'tmānaṃ saṃstambhayata vīryavān
13tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām
cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām
14sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā
cūrṇayām āsa vegena visṛṣṭā bhīmakarmaṇā
15sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ
utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm
16sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu
vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ
17tato vajranipātāś ca sāśanistanayitnavaḥ
mahāṃś caṭacaṭāśabdas tatrāsīd dhi mahāhave
18tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu
ūrdhvam utpatya haiḍimbas tāṃ māyāṃ māyayāvadhīt
19so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi
aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace
20aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān
diśo vidhvaṃsayām āsa tad adbhutam ivābhavat
21tato nānāpraharaṇair anyonyam abhivarṣatām
āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ
22pinākaiḥ karavālaiś ca tomaraprāsakampanaiḥ
nārācair niśitair bhallaiḥ śaraiś cakraiḥ paraśvadhaiḥ
23ayoguḍair bhiṇḍipālair gośīrṣolūkhalair api
utpāṭya ca mahāśākhair vividhair jagatīruhaiḥ
24śamīpīlukarīraiś ca śamyākaiś caiva bhārata
iṅgudair badarībhiś ca kovidāraiś ca puṣpitaiḥ
25palāśair arimedaiś ca plakṣanyagrodhapippalaiḥ
mahadbhiḥ samare tasminn anyonyam abhijaghnatuḥ
26vividhaiḥ parvatāgraiś ca nānādhātubhir ācitaiḥ
teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva
27yuddhaṃ tad abhavad ghoraṃ bhaimyalāyudhayor nṛpa
harīndrayor yathā rājan vālisugrīvayoḥ purā
28tau yuddhvā vividhair ghorair āyudhair viśikhais tathā
pragṛhya niśitau khaḍgāv anyonyam abhijaghnatuḥ
29tāv anyonyam abhidrutya keśeṣu sumahābalau
bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau
30tau bhinnagātrau prasvedaṃ susruvāte janādhipa
rudhiraṃ ca mahākāyāv abhivṛṣṭāv ivācalau
31athābhipatya vegena samudbhrāmya ca rākṣasam
balenākṣipya haiḍimbaś cakartāsya śiro mahat
32so 'pahṛtya śiras tasya kuṇḍalābhyāṃ vibhūṣitam
tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ
33hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam
pāñcālāḥ pāṇḍavāś caiva siṃhanādān vinedire
34tato bherīsahasrāṇi śaṅkhānām ayutāni ca
avādayan pāṇḍaveyās tasmin rakṣasi pātite
35atīva sā niśā teṣāṃ babhūva vijayāvahā
vidyotamānā vibabhau samantād dīpamālinī
36alāyudhasya tu śiro bhaimasenir mahābalaḥ
duryodhanasya pramukhe cikṣepa gatacetanam
37atha duryodhano rājā dṛṣṭvā hatam alāyudham
babhūva paramodvignaḥ saha sainyena bhārata
38tena hy asya pratijñātaṃ bhīmasenam ahaṃ yudhi
hanteti svayam āgamya smaratā vairam uttamam
39dhruvaṃ sa tena hantavya ity amanyata pārthivaḥ
jīvitaṃ cirakālāya bhrātṝṇāṃ cāpy amanyata
40sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai
pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata