Book 7 Chapter 152
1saṃjaya uvāca
1tam āgatam abhiprekṣya bhīmakarmāṇam āhave
harṣam āhārayāṃ cakruḥ kuravaḥ sarva eva te
2tathaiva tava putrās te duryodhanapurogamāḥ
aplavāḥ plavam āsādya tartukāmā ivārṇavam
3punarjātam ivātmānaṃ manvānāḥ pārthivās tadā
alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan
4tasmiṃs tv amānuṣe yuddhe vartamāne bhayāvahe
karṇarākṣasayor naktaṃ dāruṇapratidarśane
5upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ
tathaiva tāvakā rājan ghūrṇamānās tatas tataḥ
6cukruśur nedam astīti droṇadrauṇikṛpādayaḥ
tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire
7sarvam āvignam abhavad dhāhābhūtam acetanam
tava sainyaṃ mahārāja nirāśaṃ karṇajīvite
8duryodhanas tu saṃprekṣya karṇam ārtiṃ parāṃ gatam
alāyudhaṃ rākṣasendram āhūyedam athābravīt
9eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ
kurute karma sumahad yad asyaupayikaṃ mṛdhe
10paśyaitān pārthivāñ śūrān nihatān bhaimaseninā
nānāśastrair abhihatān pādapān iva dantinā
11tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ
tavaivānumate vīra taṃ vikramya nibarhaya
12purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ
māyābalam upāśritya karśayaty arikarśanaḥ
13evam uktaḥ sa rājñā tu rākṣasas tīvravikramaḥ
tathety uktvā mahābāhur ghaṭotkacam upādravat
14tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho
pratyamitram upāyāntaṃ mardayām āsa mārgaṇaiḥ
15tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ
mattayor vāśitāhetor dvipayor iva kānane
16rakṣasā vipramuktas tu karṇo 'pi rathināṃ varaḥ
abhyadravad bhīmasenaṃ rathenādityavarcasā
17tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam
alāyudhena samare siṃheneva gavāṃ patim
18rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ
kirañ śaraughān prayayāv alāyudharathaṃ prati
19tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho
ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat
20taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho
sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat
21tathaivālāyudho rājañ śilādhautair ajihmagaiḥ
abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ
22tathā te rākṣasāḥ sarve bhīmasenam upādravan
nānāpraharaṇā bhīmās tvatsutānāṃ jayaiṣiṇaḥ
23sa tāḍyamāno balibhir bhīmaseno mahābalaḥ
pañcabhiḥ pañcabhiḥ sarvāṃs tān avidhyac chitaiḥ śaraiḥ
24te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ
vinedus tumulān nādān dudruvuś ca diśo daśa
25tāṃs trāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam
abhidudrāva vegena śaraiś cainam avākirat
26taṃ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoc charaiḥ
alāyudhas tu tān astān bhīmena viśikhān raṇe
ciccheda kāṃś cit samare tvarayā kāṃś cid agrahīt
27sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ
gadāṃ cikṣepa vegena vajrapātopamāṃ tadā
28tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ
gadayā tāḍayām āsa sā gadā bhīmam āvrajat
29sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat
tān apy asyākaron moghān rākṣaso niśitaiḥ śaraiḥ
30te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ
śāsanād rākṣasendrasya nijaghnū rathakuñjarān
31pāñcālāḥ sṛñjayāś caiva vājinaḥ paramadvipāḥ
na śāntiṃ lebhire tatra rakṣasair bhṛśapīḍitāḥ
32taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave
abravīt puruṣaśreṣṭho dhanaṃjayam idaṃ vacaḥ
33paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam
padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava
34dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau
sahitā draupadeyāś ca karṇaṃ yāntu mahārathāḥ
35nakulaḥ sahadevaś ca yuyudhānaś ca vīryavān
itarān rākṣasān ghnantu śāsanāt tava pāṇḍava
36tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām
vārayasva naravyāghra mahad dhi bhayam āgatam
37evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ
jagmur vaikartanaṃ karṇaṃ rākṣasāṃś cetarān raṇe
38atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ
dhanuś ciccheda bhīmasya rākṣasendraḥ pratāpavān
39hayāṃś cāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ
jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata
40so 'vatīrya rathopasthād dhatāśvo hatasārathiḥ
tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha
41tatas tāṃ bhīmanirghoṣām āpatantīṃ mahāgadām
gadayā rākṣaso ghoro nijaghāna nanāda ca
42tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham
bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat
43tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ
gadānipātasaṃhrādair bhuvaṃ kampayator bhṛśam
44gadāvimuktau tau bhūyaḥ samāsādyetaretaram
muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ
45rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ
yathāsannam upādāya nijaghnatur amarṣaṇau
46tau vikṣarantau rudhiraṃ samāsādyetaretaram
mattāv iva mahānāgāv akṛṣyetāṃ punaḥ punaḥ
47tam apaśyad dhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ
sa bhīmasenarakṣārthaṃ haiḍimbaṃ pratyacodayat