Book 7 Chapter 149
1saṃjaya uvāca
1dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati
prayāntaṃ tvararyā yuktaṃ jighāṃsuṃ karṇam āhave
2abravīt tava putras tu duḥśāsanam idaṃ vacaḥ
etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam
3abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham
vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ
4karṇo vaikartano yuddhe rākṣasena yuyutsati
rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada
5etasminn antare rājañ jaṭāsurasuto balī
duryodhanam upāgamya prāha praharatāṃ varaḥ
6duryodhana tavāmitrān prakhyātān yuddhadurmadān
pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān
7jaṭāsuro mama pitā rakṣasām agraṇīḥ purā
prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ
tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara
8tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ
droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe
tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam
9tathety uktvā mahākāyaḥ samāhūya ghaṭotkacam
jaṭāsurir bhaimaseniṃ nānāśastrair avākirat
10alaṃbalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram
haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva
11tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ
ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat
12viddhvā ca bahubhir bāṇair bhaimasenim alaṃbalaḥ
vyadrāvayac charavrātaiḥ pāṇḍavānām anīkinīm
13tena vidrāvyamāṇāni pāṇḍusainyāni māriṣa
niśīthe viprakīryanta vātanunnā ghanā iva
14ghaṭotkacaśarair nunnā tathaiva kuruvāhinī
niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ
15alaṃbalas tataḥ kruddho bhaimaseniṃ mahāmṛdhe
ājaghne niśitair bāṇais tottrair iva mahādvipam
16tilaśas tasya tad yānaṃ sūtaṃ sarvāyudhāni ca
ghaṭotkacaḥ praciccheda prāṇadac cātidāruṇam
17tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ
alaṃbalaṃ cābhyavarṣan megho merum ivācalam
18tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam
upary upari cānyonyaṃ caturaṅgaṃ mamarda ha
19jaṭāsurir mahārāja viratho hatasārathiḥ
ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham
20muṣṭinābhihatas tena pracacāla ghaṭotkacaḥ
kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān
21tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā
jaṭāsuriṃ bhaimasenir avadhīn muṣṭinā bhṛśam
22taṃ pramathya tataḥ kruddhas tūrṇaṃ haiḍimbir ākṣipat
dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale
23alaṃbalo 'pi vikṣipya samutkṣipya ca rākṣasam
ghaṭotkacaṃ raṇe roṣān niṣpipeṣa mahītale
24tayoḥ samabhavad yuddhaṃ garjator atikāyayoḥ
ghaṭotkacālaṃbalayos tumulaṃ lomaharṣaṇam
25viśeṣayantāv anyonyaṃ māyābhir atimāyinau
yuyudhāte mahāvīryāv indravairocanāv iva
26pāvakāmbunidhī bhūtvā punar garuḍatakṣakau
punar meghamahāvātau punar vajramahācalau
punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau
27evaṃ māyāśatasṛjāv anyonyavadhakāṅkṣiṇau
bhṛśaṃ citram ayudhyetām alaṃbalaghaṭotkacau
28parighaiś ca gadābhiś ca prāsamudgarapaṭṭiśaiḥ
musalaiḥ parvatāgraiś ca tāv anyonyaṃ nijaghnatuḥ
29hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ
yuyudhāte mahāmāyau rākṣasapravarau yudhi
30tato ghaṭotkaco rājann alaṃbalavadhepsayā
utpapāta bhṛśaṃ kruddhaḥ śyenavan nipapāta ha
31gṛhītvā ca mahākāyaṃ rākṣasendram alaṃbalam
udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave
32tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam
cakarta kāyād dhi śiro bhīmaṃ vikṛtadarśanam
33tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ
ghaṭotkaco yayāv āśu duryodhanarathaṃ prati
34abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ
rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam
prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ
35abravīc ca tato rājan duryodhanam idaṃ vacaḥ
eṣa te nihato bandhus tvayā dṛṣṭo 'sya vikramaḥ
punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ
36evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara
kirañ śaraśatāṃs tīkṣṇān vimuñcan karṇamūrdhani
37tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam
vismāpanaṃ mahārāja nararākṣasayor mṛdhe