Book 7 Chapter 148
1saṃjaya uvāca
1tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā
ājaghānorasi śarair daśabhir marmabhedibhiḥ
2prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno 'pi māriṣa
pañcabhiḥ sāyakair hṛṣṭas tiṣṭha tiṣṭheti cābravīt
3tāv anyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau
punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam
4tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge
sārathiṃ caturaś cāśvān karṇo vivyādha sāyakaiḥ
5kārmukapravaraṃ cāsya praciccheda śitaiḥ śaraiḥ
sārathiṃ cāsya bhallena rathanīḍād apātayat
6dhṛṣṭadyumnas tu viratho hatāśvo hatasārathiḥ
gṛhītvā parighaṃ ghoraṃ karṇasyāśvān apīpiṣat
7viddhaś ca bahubhis tena śarair āśīviṣopamaiḥ
tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata
āruroha rathaṃ cāpi sahadevasya māriṣa
8karṇasyāpi rathe vāhān anyān sūto nyayojayat
śaṅkhavarṇān mahāvegān saindhavān sādhuvāhinaḥ
9labdhalakṣyas tu rādheyaḥ pāñcālānāṃ mahārathān
abhyapīḍayad āyastaḥ śarair megha ivācalān
10sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ
saṃprādravat susaṃtrastā siṃhenevārditā mṛgī
11patitās turagebhyaś ca gajebhyaś ca mahītale
rathebhyaś ca narās tūrṇam adṛśyanta tatas tataḥ
12dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe
bāhū ciccheda vai karṇaḥ śiraś caiva sakuṇḍalam
13ūrū ciccheda cānyasya gajasthasya viśāṃ pate
vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa
14nājñāsiṣur dhāvamānā bahavaś ca mahārathāḥ
saṃchinnāny ātmagātrāṇi vāhanāni ca saṃyuge
15te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha
tṛṇapraspandanāc cāpi sūtaputraṃ sma menire
16api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ
karṇam evābhyamanyanta tato bhītā dravanti te
17tāny anīkāni bhagnāni dravamāṇāni bhārata
abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān
18avekṣamāṇās te 'nyonyaṃ susaṃmūḍhā vicetasaḥ
nāśaknuvann avasthātuṃ kālyamānā mahātmanā
19karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ
droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ
20tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam
apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt
21paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam
niśīthe dāruṇe kāle tapantam iva bhāskaram
22karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ
aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat
23yathā visṛjataś cāsya saṃdadhānasya cāśugān
paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam
24yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi
karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya
25evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt
bhītaḥ kuntīsuto rājā rādheyasyātivikramāt
26evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ
bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī
27droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana
karṇena trāsyamānānām avasthānaṃ na vidyate
28paśyāmi ca tathā karṇaṃ vicarantam abhītavat
dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ
29naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani
pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ
30sa bhavān atra yātvāśu yatra karṇo mahārathaḥ
aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana
31vāsudeva uvāca
31paśyāmi karṇaṃ kaunteya devarājam ivāhave
vicarantaṃ naravyāghram atimānuṣavikramam
32naitasyānyo 'sti samare pratyudyātā dhanaṃjaya
ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt
33na tu tāvad ahaṃ manye prāptakālaṃ tavānagha
samāgamaṃ mahābāho sūtaputreṇa saṃyuge
34dīpyamānā maholkeva tiṣṭhaty asya hi vāsavī
tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca
35ghaṭotkacas tu rādheyaṃ pratyudyātu mahābalaḥ
sa hi bhīmena balinā jātaḥ suraparākramaḥ
36tasminn astrāṇi divyāni rākṣasāny āsurāṇi ca
satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ
vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ
37saṃjaya uvāca
37evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ
ājuhāvātha tad rakṣaḥ tac cāsīt prādur agrataḥ
38kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate
abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam
abravīt taṃ tadā hṛṣṭas tv ayam asmy anuśādhi mām
39tatas taṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam
abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva
40ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka
prāpto vikramakālo 'yaṃ tava nānyasya kasya cit
41sa bhavān majjamānānāṃ bandhūnāṃ tvaṃ plavo yathā
vividhāni tavāstrāṇi santi māyā ca rākṣasī
42paśya karṇena haiḍimba pāṇḍavānām anīkinī
kālyamānā yathā gāvaḥ pālena raṇamūrdhani
43eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ
pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān
44kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ
na śaknuvanty avasthātuṃ pīḍyamānāḥ śarārciṣā
45niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ
ete dravanti pāñcālāḥ siṃhasyeva bhayān mṛgāḥ
46etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge
niṣeddhā vidyate nānyas tvad ṛte bhīmavikrama
47sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ
mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca
48etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ
kathaṃ nas tārayed duḥkhāt sa tvaṃ tāraya bāndhavān
49tava hy astrabalaṃ bhīmaṃ māyāś ca tava dustarāḥ
saṃgrāme yudhyamānasya satataṃ bhīmanandana
50pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ
majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa
51rātrau hi rākṣasā bhūyo bhavanty amitavikramāḥ
balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ
52jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe
pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ
53keśavasya vacaḥ śrutvā bībhatsur api rākṣasam
abhyabhāṣata kauravya ghaṭotkacam ariṃdamam
54ghaṭotkaca bhavāṃś caiva dīrghabāhuś ca sātyakiḥ
matau me sarvasainyeṣu bhīmasenaś ca pāṇḍavaḥ
55sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi
sātyakiḥ pṛṣṭhagopas te bhaviṣyati mahārathaḥ
56jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān
yathendras tārakaṃ pūrvaṃ skandena saha jaghnivān
57ghaṭotkaca uvāca
57alam evāsmi karṇāya droṇāyālaṃ ca sattama
anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām
58adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi
yaṃ janāḥ saṃpravakṣyanti yāvad bhūmir dhariṣyati
59na cātra śūrān mokṣyāmi na bhītān na kṛtāñjalīn
sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ
60saṃjaya uvāca
60evam uktvā mahābāhur haiḍimbaḥ paravīrahā
abhyayāt tumule karṇaṃ tava sainyaṃ vibhīṣayan
61tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam
abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ
62tayoḥ samabhavad yuddhaṃ karṇarākṣasayor niśi
garjato rājaśārdūla śakraprahrādayor iva