Book 7 Chapter 144
1saṃjaya uvāca
1nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava
abhyayāt saubalaḥ kruddhas tiṣṭha tiṣṭheti cābravīt
2kṛtavairau tu tau vīrāv anyonyavadhakāṅkṣiṇau
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
3yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati
tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi
4tāv ubhau samare śūrau śarakaṇṭakinau tadā
vyarājetāṃ mahārāja kaṇṭakair iva śālmalī
5sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau
krodhasaṃraktanayanau nirdahantau parasparam
6syālas tu tava saṃkruddho mādrīputraṃ hasann iva
karṇinaikena vivyādha hṛdaye niśitena ha
7nakulas tu bhṛśaṃ viddhaḥ syālena tava dhanvinā
niṣasāda rathopasthe kaśmalaṃ cainam āviśat
8atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam
nanāda śakunī rājaṃs tapānte jalado yathā
9pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ
abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ
10saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha
punaś caiva śatenaiva nārācānāṃ stanāntare
11tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide
dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāv apātayat
12so 'tividdho mahārāja rathopastha upāviśat
taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha
apovāha rathenāśu sārathir dhvajinīmukhāt
13tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ
nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ
abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha
14tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ
prāyāt tena raṇe rājan yena droṇo 'nvayudhyata
15śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate
kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ
16gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam
vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva
17tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ
punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava
18mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate
yathā devāsure yuddhe śambarāmararājayoḥ
19śarajālāvṛtaṃ vyoma cakratus tau mahārathau
prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ
20rātriś ca bharataśreṣṭha yodhānāṃ yuddhaśālinām
kālarātrinibhā hy āsīd ghorarūpā bhayāvahā
21śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ
ardhacandreṇa ciccheda sajyaṃ saviśikhaṃ tadā
22tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām
svarṇadaṇḍām akuṇṭhāgrāṃ karmāraparimārjitām
23tām āpatantīṃ ciccheda śikhaṇḍī bahubhiḥ śaraiḥ
sāpatan medinīṃ dīptā bhāsayantī mahāprabhā
24athānyad dhanur ādāya gautamo rathināṃ varaḥ
prācchādayac chitair bāṇair mahārāja śikhaṇḍinam
25sa chādyamānaḥ samare gautamena yaśasvinā
vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ
26sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi
ājaghne bahubhir bāṇair jighāṃsann iva bhārata
27vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham
pāñcālāḥ somakāś caiva parivavruḥ samantataḥ
28tathaiva tava putrāś ca parivavrur dvijottamam
mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ
29rathānāṃ ca raṇe rājann anyonyam abhidhāvatām
babhūva tumulaḥ śabdo meghānāṃ nadatām iva
30dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate
anyonyam abhito rājan krūram āyodhanaṃ babhau
31pattīnāṃ dravatāṃ caiva padaśabdena medinī
akampata mahārāja bhayatrasteva cāṅganā
32rathā rathān samāsādya pradrutā vegavattaram
nyagṛhṇan bahavo rājañ śalabhān vāyasā iva
33tathā gajān prabhinnāṃś ca suprabhinnā mahāgajāḥ
tasminn eva pade yattā nigṛhṇanti sma bhārata
34sādī sādinam āsādya padātī ca padātinam
samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ
35dhāvatāṃ dravatāṃ caiva punar āvartatām api
babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi
36dīpyamānāḥ pradīpāś ca rathavāraṇavājiṣu
adṛśyanta mahārāja maholkā iva khāc cyutāḥ
37sā niśā bharataśreṣṭha pradīpair avabhāsitā
divasapratimā rājan babhūva raṇamūrdhani
38ādityena yathā vyāptaṃ tamo loke praṇaśyati
tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam
39śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām
antardadhuḥ prabhāḥ sarvā dīpais tair avabhāsitāḥ
40tasmin kolāhale yuddhe vartamāne niśāmukhe
avadhīt samare putraṃ pitā bharatasattama
41putraś ca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā
saṃbandhinaṃ ca saṃbandhī svasrīyaṃ cāpi mātulaḥ
42sve svān pare parāṃś cāpi nijaghnur itaretaram
nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham