Book 7 Chapter 143
1saṃjaya uvāca
1śatānīkaṃ śarais tūrṇaṃ nirdahantaṃ camūṃ tava
citrasenas tava suto vārayām āsa bhārata
2nākuliś citrasenaṃ tu nārācenārdayad bhṛśam
sa ca taṃ prativivyādha daśabhir niśitaiḥ śaraiḥ
3citraseno mahārāja śatānīkaṃ punar yudhi
navabhir niśitair bāṇair ājaghāna stanāntare
4nākulis tasya viśikhair varma saṃnataparvabhiḥ
gātrāt saṃcyāvayām āsa tad adbhutam ivābhavat
5so 'petavarmā putras te virarāja bhṛśaṃ nṛpa
utsṛjya kāle rājendra nirmokam iva pannagaḥ
6tato 'sya niśitair bāṇair dhvajaṃ ciccheda nākuliḥ
dhanuś caiva mahārāja yatamānasya saṃyuge
7sa chinnadhanvā samare vivarmā ca mahārathaḥ
dhanur anyan mahārāja jagrāhārividāraṇam
8tatas tūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ
vivyādha samare kruddho bharatānāṃ mahārathaḥ
9śatānīko 'tha saṃkruddhaś citrasenasya māriṣa
jaghāna caturo vāhān sārathiṃ ca narottamaḥ
10avaplutya rathāt tasmāc citraseno mahārathaḥ
nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī
11tasya tat kurvataḥ karma nakulasya suto raṇe
ardhacandreṇa ciccheda cāpaṃ ratnavibhūṣitam
12sa chinnadhanvā viratho hatāśvo hatasārathiḥ
āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ
13drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham
vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśatais tadā
14yajñasenas tu samare karṇaputraṃ mahāratham
ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha
15vṛṣasenas tu saṃkruddho yajñasenaṃ rathe sthitam
bahubhiḥ sāyakais tīkṣṇair ājaghāna stanāntare
16tāv ubhau śaranunnāṅgau śarakaṇṭakinau raṇe
vyabhrājetāṃ mahārāja śvāvidhau śalalair iva
17rukmapuṅkhair ajihmāgraiḥ śaraiś chinnatanucchadau
rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe
18tapanīyanibhau citrau kalpavṛkṣāv ivādbhutau
kiṃśukāv iva cotphullau vyakāśetāṃ raṇājire
19vṛṣasenas tato rājan navabhir drupadaṃ śaraiḥ
viddhvā vivyādha saptatyā punaś cānyais tribhiḥ śaraiḥ
20tataḥ śarasahasrāṇi vimuñcan vibabhau tadā
karṇaputro mahārāja varṣamāṇa ivāmbudaḥ
21tatas tu drupadānīkaṃ śaraiś chinnatanucchadam
saṃprādravad raṇe rājan niśīthe bhairave sati
22pradīpair hi parityaktair jvaladbhis taiḥ samantataḥ
vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ
23tathāṅgadair nipatitair vyarājata vasuṃdharā
prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ
24tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ
yathendrabhayavitrastā dānavās tārakāmaye
25tenārdyamānāḥ samare dravamāṇāś ca somakāḥ
vyarājanta mahārāja pradīpair avabhāsitāḥ
26tāṃs tu nirjitya samare karṇaputro vyarocata
madhyaṃdinam anuprāpto gharmāṃśur iva bhārata
27teṣu rājasahasreṣu tāvakeṣu pareṣu ca
eka eva jvalaṃs tasthau vṛṣasenaḥ pratāpavān
28sa vijitya raṇe śūrān somakānāṃ mahārathān
jagāma tvaritas tatra yatra rājā yudhiṣṭhiraḥ
29prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn
duḥśāsanas tava sutaḥ pratyudgacchan mahārathaḥ
30tayoḥ samāgamo rājaṃś citrarūpo babhūva ha
vyapetajalade vyomni budhabhārgavayor iva
31prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram
duḥśāsanas tribhir bāṇair lalāṭe samavidhyata
32so 'tividdho balavatā putreṇa tava dhanvinā
virarāja mahābāhuḥ saśṛṅga iva parvataḥ
33duḥśāsanaṃ tu samare prativindhyo mahārathaḥ
navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ
34tatra bhārata putras te kṛtavān karma duṣkaram
prativindhyahayān ugraiḥ pātayām āsa yac charaiḥ
35sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat
rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ
36patākāś ca sa tūṇīrān raśmīn yoktrāṇi cābhibho
ciccheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ
37virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ
ayodhayat tava sutaṃ kirañ śaraśatān bahūn
38kṣurapreṇa dhanus tasya ciccheda kṛtahastavat
athainaṃ daśabhir bhallaiś chinnadhanvānam ārdayat
39taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ
anvavartanta vegena mahatyā senayā saha
40āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram
dhanur gṛhya mahārāja vivyādha tanayaṃ tava
41tatas tu tāvakāḥ sarve parivārya sutaṃ tava
abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ
42tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
niśīthe dāruṇe kāle yamarāṣṭravivardhanam