Book 7 Chapter 141
1saṃjaya uvāca
1bhūris tu samare rājañ śaineyaṃ rathināṃ varam
āpatantam apāsedhat prapānād iva kuñjaram
2athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ
vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam
3tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam
daśabhir viśikhais tīkṣṇair avidhyata bhujāntare
4tāv anyonyaṃ mahārāja tatakṣāte śarair bhṛśam
krodhasaṃraktanayanau krodhād visphārya kārmuke
5tayor āsīn mahārāja śastravṛṣṭiḥ sudāruṇā
kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ
6tāv anyonyaṃ śarai rājan pracchādya samare sthitau
muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat
7tataḥ kruddho mahārāja śaineyaḥ prahasann iva
dhanuś ciccheda samare kauravyasya mahātmanaḥ
8athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ
vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
9so 'tividdho balavatā śatruṇā śatrutāpanaḥ
dhanur anyat samādāya sātvataṃ pratyavidhyata
10sa viddhvā sātvataṃ bāṇais tribhir eva viśāṃ pate
dhanuś ciccheda bhallena sutīkṣṇena hasann iva
11chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ
prajahāra mahāvegāṃ śaktiṃ tasya mahorasi
12sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt
lohitāṅga ivākāśād dīptaraśmir yadṛcchayā
13taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ
abhyadhāvata vegena śaineyaṃ prati saṃyuge
abhyavarṣac charaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ
14tam āpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati
ghaṭotkaco 'bravīd rājan nādaṃ muktvā mahārathaḥ
15tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
16ity uktvā roṣatāmrākṣo rākṣasaḥ paravīrahā
drauṇim abhyadravat kruddho gajendram iva kesarī
17rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ
18śaravṛṣṭiṃ tu tāṃ prāptāṃ śarair āśīviṣopamaiḥ
śātayām āsa samare tarasā drauṇir utsmayan
19tataḥ śaraśatais tīkṣṇair marmabhedibhir āśugaiḥ
samācinod rākṣasendraṃ ghaṭotkacam ariṃdama
20sa śarair ācitas tena rākṣaso raṇamūrdhani
vyakāśata mahārāja śvāvic chalalito yathā
21tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān
śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ
22kṣuraprair ardhacandraiś ca nārācaiḥ saśilīmukhaiḥ
varāhakarṇair nālīkais tīkṣṇaiś cāpi vikarṇibhiḥ
23tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām
patantīm upari kruddho drauṇir avyathitendriyaḥ
24suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ
vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ
25tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat
ghorarūpo mahārāja yodhānāṃ harṣavardhanaḥ
26tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ
babhau niśāmukhe vyoma khadyotair iva saṃvṛtam
27sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ
priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat
28tataḥ pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe
vigāḍhe rajanīmadhye śakraprahrādayor iva
29tato ghaṭotkaco bāṇair daśabhir drauṇim āhave
jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ
30sa tair abhyāyatair viddho rākṣasena mahābalaḥ
cacāla samare drauṇir vātanunna iva drumaḥ
sa moham anusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ
31tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa
hataṃ sma menire sarve tāvakās taṃ viśāṃ pate
32taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave
pāñcālāḥ sṛñjayāś caiva siṃhanādaṃ pracakrire
33pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ
dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ
34mumocākarṇapūrṇena dhanuṣā śaram uttamam
yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam
35sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ
viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate
36so 'tividdho mahārāja rathopastha upāviśat
rākṣasendraḥ subalavān drauṇinā raṇamāninā
37dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathis taṃ raṇājirāt
drauṇeḥ sakāśāt saṃbhrāntas tv apaninye tvarānvitaḥ
38tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam
nanāda sumahānādaṃ droṇaputro mahābalaḥ
39pūjitas tava putraiś ca sarvayodhaiś ca bhārata
vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ
40bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati
svayaṃ duryodhano rājā pratyavidhyac chitaiḥ śaraiḥ
41taṃ bhīmaseno navabhiḥ śarair vivyādha māriṣa
duryodhano 'pi viṃśatyā śarāṇāṃ pratyavidhyata
42tau sāyakair avacchannāv adṛśyetāṃ raṇājire
meghajālasamācchannau nabhasīvendubhāskarau
43atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ
pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt
44tasya bhīmo dhanuś chittvā dhvajaṃ ca navabhiḥ śaraiḥ
vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām
45tato duryodhanaḥ kruddho bhīmasenasya māriṣa
cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām
46tān nihatya śarān bhīmo duryodhanadhanuścyutān
kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
47duryodhanas tu saṃkruddho bhīmasenasya māriṣa
kṣurapreṇa dhanuś chittvā daśabhiḥ pratyavidhyata
48athānyad dhanur ādāya bhīmaseno mahābalaḥ
vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ
49tad apy asya dhanuḥ kṣipraṃ ciccheda laghuhastavat
dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā
50āttam āttaṃ mahārāja bhīmasya dhanur ācchinat
tava putro mahārāja jitakāśī madotkaṭaḥ
51sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ
śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām
52aprāptām eva tāṃ śaktiṃ tridhā ciccheda kauravaḥ
paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ
53tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām
cikṣepāvidhya vegena duryodhanarathaṃ prati
54tataḥ sā sahasā vāhāṃs tava putrasya saṃyuge
sārathiṃ ca gadā gurvī mamarda bharatarṣabha
55putras tu tava rājendra rathād dhemapariṣkṛtāt
āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ
56tato bhīmo hataṃ matvā tava putraṃ mahāratham
siṃhanādaṃ mahac cakre tarjayann iva kauravān
57tāvakāḥ sainikāś cāpi menire nihataṃ nṛpam
tato vicukruśuḥ sarve hā heti ca samantataḥ
58teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām
bhīmasenasya nādaṃ ca śrutvā rājan mahātmanaḥ
59tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam
abhyavartata vegena yatra pārtho vṛkodaraḥ
60pāñcālāḥ kekayā matsyāḥ sṛñjayāś ca viśāṃ pate
sarvodyogenābhijagmur droṇam eva yuyutsayā
61tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha
ghore tamasi magnānāṃ nighnatām itaretaram