Book 7 Chapter 137
1saṃjaya uvāca
1somadattaṃ tu saṃprekṣya vidhunvānaṃ mahad dhanuḥ
sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha
2na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam
nivartiṣye raṇāt sūta satyam etad vaco mama
3tataḥ saṃpreṣayad yantā saindhavāṃs tān mahājavān
turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe
4te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ
yathendraṃ harayo rājan purā daityavadhodyatam
5tam āpatantaṃ saṃprekṣya sātvataṃ rabhasaṃ raṇe
somadatto mahābāhur asaṃbhrānto 'bhyavartata
6vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān
chādayām āsa śaineyaṃ jalado bhāskaraṃ yathā
7asaṃbhrāntaś ca samare sātyakiḥ kurupuṃgavam
chādayām āsa bāṇaughaiḥ samantād bharatarṣabha
8somadattas tu taṃ ṣaṣṭyā vivyādhorasi mādhavam
sātyakiś cāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ
9tāv anyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau
supuṣpau puṣpasamaye puṣpitāv iva kiṃśukau
10rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau
parasparam avekṣetāṃ dahantāv iva locanaiḥ
11rathamaṇḍalamārgeṣu carantāv arimardanau
ghorarūpau hi tāv āstāṃ vṛṣṭimantāv ivāmbudau
12śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau
śvāvidhāv iva rājendra vyadṛṣyetāṃ śarakṣatau
13suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām
khadyotair āvṛtau rājan prāvṛṣīva vanaspatī
14saṃpradīpitasarvāṅgau sāyakais tau mahārathau
adṛśyetāṃ raṇe kruddhāv ulkābhir iva kuñjarau
15tato yudhi mahārāja somadatto mahārathaḥ
ardhacandreṇa ciccheda mādhavasya mahad dhanuḥ
16athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
tvaramāṇas tvarākāle punaś ca daśabhiḥ śaraiḥ
17athānyad dhanur ādāya sātyakir vegavattaram
pañcabhiḥ sāyakais tūrṇaṃ somadattam avidhyata
18tato 'pareṇa bhallena dhvajaṃ ciccheda kāñcanam
bāhlīkasya raṇe rājan sātyakiḥ prahasann iva
19somadattas tv asaṃbhrānto dṛṣṭvā ketuṃ nipātitam
śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot
20sātvato 'pi raṇe kruddhaḥ somadattasya dhanvinaḥ
dhanuś ciccheda samare kṣurapreṇa śitena ha
21athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām
ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam
22athānyad dhanur ādāya somadatto mahārathaḥ
sātyakiṃ chādayām āsa śaravṛṣṭyā mahābalaḥ
23somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ
sātyakiṃ ceṣujālena somadatto apīḍayat
24daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam
somadatto 'py asaṃbhrāntaḥ śaineyam avadhīc charaiḥ
25tatas tu sātvatasyārthe bhaimasenir navaṃ dṛḍham
mumoca parighaṃ ghoraṃ somadattasya vakṣasi
26tam āpatantaṃ vegena parighaṃ ghoradarśanam
dvidhā ciccheda samare prahasann iva kauravaḥ
27sa papāta dvidhā chinna āyasaḥ parigho mahān
mahīdharasyeva mahac chikharaṃ vajradāritam
28tatas tu sātyakī rājan somadattasya saṃyuge
dhanuś ciccheda bhallena hastāvāpaṃ ca pañcabhiḥ
29caturbhis tu śarais tūrṇaṃ caturas turagottamān
samīpaṃ preṣayām āsa pretarājasya bhārata
30sāratheś ca śiraḥ kāyād bhallena nataparvaṇā
jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ
31tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam
mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam
32sa vimukto balavatā śaineyena śarottamaḥ
ghoras tasyorasi vibho nipapātāśu bhārata
33so 'tividdho balavatā sātvatena mahārathaḥ
somadatto mahābāhur nipapāta mamāra ca
34taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ
mahatā śaravarṣeṇa yuyudhānam upādravan
35chādyamānaṃ śarair dṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ
mahatyā senayā sārdhaṃ droṇānīkam upādravat
36tato yudhiṣṭhiraḥ kruddhas tāvakānāṃ mahābalam
śarair vidrāvayām āsa bhāradvājasya paśyataḥ
37sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram
abhidudrāva vegena krodhasaṃraktalocanaḥ
38tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ
so 'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan
yudhiṣṭhirasya ciccheda dhvajaṃ kārmukam eva ca
39sa chinnadhanvā tvaritas tvarākāle nṛpottamaḥ
anyad ādatta vegena kārmukaṃ samare dṛḍham
40tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ
sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat
41tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ
niṣasāda rathopasthe droṇo bharatasattama
42pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ
krodhena mahatāviṣṭo vāyavyāstram avāsṛjat
43asaṃbhrāntas tataḥ pārtho dhanur ākṛṣya vīryavān
tad astram astreṇa raṇe stambhayām āsa bhārata
44tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram
yudhiṣṭhira mahābāho yat tvā vakṣyāmi tac chṛṇu
45upāramasva yuddhāya droṇād bharatasattama
gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge
46nānurūpam ahaṃ manye yuddham asya tvayā saha
yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati
47parivarjya guruṃ yāhi yatra rājā suyodhanaḥ
bhīmaś ca rathaśārdūlo yudhyate kauravaiḥ saha
48vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
muhūrtaṃ cintayitvā tu tato dāruṇam āhavam
49prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ
vinighnaṃs tāvakān yodhān vyāditāsya ivāntakaḥ
50rathaghoṣeṇa mahatā nādayan vasudhātalam
parjanya iva gharmānte nādayan vai diśo daśa
51bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ
droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe