Book 7 Chapter 135
1saṃjaya uvāca
1duryodhanenaivam ukto drauṇir āhavadurmadaḥ
pratyuvāca mahābāho yathā vadasi kaurava
2priyā hi pāṇḍavā nityaṃ mama cāpi pituś ca me
tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha
śaktitas tāta yudhyāmas tyaktvā prāṇān abhītavat
3ahaṃ karṇaś ca śalyaś ca kṛpo hārdikya eva ca
nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama
4te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha
kṣapayeyur mahābāho na syāma yadi saṃyuge
5yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām
tejas tu teja āsādya praśamaṃ yāti bhārata
6aśakyā tarasā jetuṃ pāṇḍavānām anīkinī
jīvatsu pāṇḍuputreṣu tad dhi satyaṃ bravīmi te
7ātmārthaṃ yudhyamānās te samarthāḥ pāṇḍunandanāḥ
kimarthaṃ tava sainyāni na haniṣyanti bhārata
8tvaṃ hi lubdhatamo rājan nikṛtijñaś ca kaurava
sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase
9ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ
eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana
10yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān
pāñcālaiḥ saha yotsyāmi somakaiḥ kekayais tathā
pāṇḍaveyaiś ca saṃgrāme tvatpriyārtham ariṃdama
11adya madbāṇanirdagdhāḥ pāñcālāḥ somakās tathā
siṃhenevārditā gāvo vidraviṣyanti sarvataḥ
12adya dharmasuto rājā dṛṣṭvā mama parākramam
aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ
13āgamiṣyati nirvedaṃ dharmaputro yudhiṣṭhiraḥ
dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha
14ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata
na hi te vīra mucyeran madbāhvantaram āgatāḥ
15evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava
abhyavartata yuddhāya drāvayan sarvadhanvinaḥ
cikīrṣus tava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ
16tato 'bravīt sakaikeyān pāñcālān gautamīsutaḥ
praharadhvam itaḥ sarve mama gātre mahārathāḥ
sthirībhūtāś ca yudhyadhvaṃ darśayanto 'stralāghavam
17evam uktās tu te sarve śastravṛṣṭim apātayan
drauṇiṃ prati mahārāja jalaṃ jaladharā iva
18tān nihatya śarān drauṇir daśa vīrān apothayat
pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho
19te hanyamānāḥ samare pāñcālāḥ sṛñjayās tathā
parityajya raṇe drauṇiṃ vyadravanta diśo daśa
20tān dṛṣṭvā dravataḥ śūrān pāñcālān sahasomakān
dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi
21tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām
vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām
22putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ
drauṇim ity abravīd vākyaṃ dṛṣṭvā yodhān nipātitān
23ācāryaputra durbuddhe kim anyair nihatais tava
samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge
ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ
24tatas tam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān
marmabhidbhiḥ śarais tīkṣṇair jaghāna bharatarṣabha
25te tu paṅktīkṛtā drauṇiṃ śarā viviśur āśugāḥ
rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ
madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam
26so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ
mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata
27dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya
yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam
28drauṇir evam athābhāṣya pārṣataṃ paravīrahā
chādayām āsa bāṇaughaiḥ samantāl laghuhastavat
29sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ
drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā
30na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca
droṇaṃ hatvā kila mayā hantavyas tvaṃ sudurmate
tatas tvāhaṃ na hanmy adya droṇe jīvati saṃyuge
31imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate
nihatya pitaraṃ te 'dya tatas tvām api saṃyuge
neṣyāmi mṛtyulokāyety evaṃ me manasi sthitam
32yas te pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca
tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase
33yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ
sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama
34ity uktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ
krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
35nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata
chādayām āsa ca śarair niḥśvasan pannago yathā
36sa chādyamānaḥ samare drauṇinā rājasattama
sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ
37nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ
sāyakāṃś caiva vividhān aśvatthāmni mumoca ha
38tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe
nivārayantau bāṇaughaiḥ parasparam amarṣiṇau
utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ
39drauṇipārṣatayor yuddhaṃ ghorarūpaṃ bhayānakam
dṛṣṭvā saṃpūjayām āsuḥ siddhacāraṇavātikāḥ
40śaraughaiḥ pūrayantau tāv ākāśaṃ pradiśas tathā
alakṣyau samayudhyetāṃ mahat kṛtvā śarais tamaḥ
41nṛtyamānāv iva raṇe maṇḍalīkṛtakārmukau
parasparavadhe yattau parasparajayaiṣiṇau
42ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca
saṃpūjyamānau samare yodhamukhyaiḥ sahasraśaḥ
43tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāv iva
ubhayoḥ senayor harṣas tumulaḥ samapadyata
44siṃhanādaravāś cāsan dadhmuḥ śaṅkhāṃś ca māriṣa
vāditrāṇy abhyavādyanta śataśo 'tha sahasraśaḥ
45tasmiṃs tu tumule yuddhe bhīrūṇāṃ bhayavardhane
muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat
46tato drauṇir mahārāja pārṣatasya mahātmanaḥ
dhvajaṃ dhanus tathā chatram ubhau ca pārṣṇisārathī
sūtam aśvāṃś ca caturo nihatyābhyadravad raṇe
47pāñcālāṃś caiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ
vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ
48tataḥ pravivyathe senā pāṇḍavī bharatarṣabha
dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge
49śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ
tribhiś ca niśitair bāṇair hatvā trīn vai mahārathān
50drauṇir drupadaputrasya phalgunasya ca paśyataḥ
nāśayām āsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ
51te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ
agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ
52sa jitvā samare śatrūn droṇaputro mahārathaḥ
nanāda sumahānādaṃ tapānte jalado yathā
53sa nihatya bahūñ śūrān aśvatthāmā vyarocata
yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ
54saṃpūjyamāno yudhi kauraveyair; vijitya saṃkhye 'rigaṇān sahasraśaḥ
vyarocata droṇasutaḥ pratāpavān; yathā surendro 'rigaṇān nihatya