Book 7 Chapter 133
1saṃjaya uvāca
1udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam
aviṣahyaṃ ca manvānaḥ karṇaṃ duryodhano 'bravīt
2ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala
trāyasva samare karṇa sarvān yodhān mahābala
3pāñcālair matsyakaikeyaiḥ pāṇḍavaiś ca mahārathaiḥ
vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ
4ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ
śakropamāś ca bahavaḥ pāñcālānāṃ rathavrajāḥ
5karṇa uvāca
5paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ
tam apy āśu parājitya tato hantāsmi pāṇḍavam
6satyaṃ te pratijānāmi samāśvasihi bhārata
hantāsmi pāṇḍutanayān pāñcālāṃś ca samāgatān
7jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ
priyaṃ tava mayā kāryam iti jīvāmi pārthiva
8sarveṣām eva pārthānāṃ phalguno balavattaraḥ
tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām
9tasmin hate maheṣvāse bhrātaras tasya mānada
tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ
10mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kva cit
ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān
11pāñcālān kekayāṃś caiva vṛṣṇīṃś cāpi samāgatān
bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm
12saṃjaya uvāca
12evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt
smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ
13śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ
tvayā nāthena rādheya vacasā yadi sidhyati
14bahuśaḥ katthase karṇa kauravyasya samīpataḥ
na tu te vikramaḥ kaś cid dṛśyate balam eva vā
15samāgamaḥ pāṇḍusutair dṛṣṭas te bahuśo yudhi
sarvatra nirjitaś cāsi pāṇḍavaiḥ sūtanandana
16hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje
tadāyudhyanta sainyāni tvam ekas tu palāyathāḥ
17virāṭanagare cāpi sametāḥ sarvakauravāḥ
pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ
18ekasyāpy asamarthas tvaṃ phalgunasya raṇājire
katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān
19abruvan karṇa yudhyasva bahu katthasi sūtaja
anuktvā vikramed yas tu tad vai satpuruṣavratam
20garjitvā sūtaputra tvaṃ śāradābhram ivājalam
niṣphalo dṛśyase karṇa tac ca rājā na budhyate
21tāvad garjasi rādheya yāvat pārthaṃ na paśyasi
purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet
22tvam anāsādya tān bāṇān phalgunasya vigarjasi
pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet
23bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ
dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ
24evaṃ paruṣitas tena tadā śāradvatena saḥ
karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt
25śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ
phalaṃ cāśu prayacchanti bījam uptam ṛtāv iva
26doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani
tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe
27yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati
daivam asya dhruvaṃ tatra sāhāyyāyopapadyate
28vyavasāyadvitīyo 'haṃ manasā bhāram udvahan
garjāmi yady ahaṃ vipra tava kiṃ tatra naśyati
29vṛthā śūrā na garjanti sajalā iva toyadāḥ
sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ
30so 'ham adya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau
utsahe tarasā jetuṃ tato garjāmi gautama
31paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ
hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān
duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām
32kṛpa uvāca
32manorathapralāpo me na grāhyas tava sūtaja
yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam
33dhruvas tatra jayaḥ karṇa yatra yuddhaviśāradau
devagandharvayakṣāṇāṃ manuṣyoragarakṣasām
daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau
34brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ
nityaṃ dharmarataś caiva kṛtāstraś ca viśeṣataḥ
dhṛtimāṃś ca kṛtajñaś ca dharmaputro yudhiṣṭhiraḥ
35bhrātaraś cāsya balinaḥ sarvāstreṣu kṛtaśramāḥ
guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ
36saṃbandhinaś cendravīryāḥ svanuraktāḥ prahāriṇaḥ
dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ
37candraseno bhadrasenaḥ kīrtidharmā dhruvo dharaḥ
vasucandro dāmacandraḥ siṃhacandraḥ suvedhanaḥ
38drupadasya tathā putrā drupadaś ca mahāstravit
yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ
39śatānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ
balānīko jayānīko jayāśvo rathavāhanaḥ
40candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ
yamau ca draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ
yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ
41kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam
sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam
niḥśeṣam astravīryeṇa kuryātāṃ bhīmaphalgunau
42yudhiṣṭhiraś ca pṛthivīṃ nirdahed ghoracakṣuṣā
aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ
kathaṃ tān saṃyuge karṇa jetum utsahase parān
43mahān apanayas tv eṣa tava nityaṃ hi sūtaja
yas tvam utsahase yoddhuṃ samare śauriṇā saha
44saṃjaya uvāca
44evam uktas tu rādheyaḥ prahasan bharatarṣabha
abravīc ca tadā karṇo guruṃ śāradvataṃ kṛpam
45satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ
ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai
46ajayyāś ca raṇe pārthā devair api savāsavaiḥ
sadaityayakṣagandharvapiśācoragarākṣasaiḥ
tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā
47mamāpy amoghā datteyaṃ śaktiḥ śakreṇa vai dvija
etayā nihaniṣyāmi savyasācinam āhave
48hate tu pāṇḍave kṛṣṇo bhrātaraś cāsya sodarāḥ
anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃ cana
49teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā
ayatnāt kauraveyasya vaśe sthāsyati gautama
50sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ
etam artham ahaṃ jñātvā tato garjāmi gautama
51tvaṃ tu vṛddhaś ca vipraś ca aśaktaś cāpi saṃyuge
kṛtasnehaś ca pārtheṣu mohān mām avamanyase
52yady evaṃ vakṣyase bhūyo mām apriyam iha dvija
tatas te khaḍgam udyamya jihvāṃ chetsyāmi durmate
53yac cāpi pāṇḍavān vipra stotum icchasi saṃyuge
bhīṣayan sarvasainyāni kauraveyāṇi durmate
atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija
54duryodhanaś ca droṇaś ca śakunir durmukho jayaḥ
duḥśāsano vṛṣaseno madrarājas tvam eva ca
somadattaś ca bhūriś ca tathā drauṇir viviṃśatiḥ
55tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ
jayed etān raṇe ko nu śakratulyabalo 'py ariḥ
56śūrāś ca hi kṛtāstrāś ca balinaḥ svargalipsavaḥ
dharmajñā yuddhakuśalā hanyur yuddhe surān api
57ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ
jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ
58daivāyattam ahaṃ manye jayaṃ subalinām api
yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ
59vikarṇaś citrasenaś ca bāhlīko 'tha jayadrathaḥ
bhūriśravā jayaś caiva jalasaṃdhaḥ sudakṣiṇaḥ
60śalaś ca rathināṃ śreṣṭho bhagadattaś ca vīryavān
ete cānye ca rājāno devair api sudurjayāḥ
61nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ
kim anyad daivasaṃyogān manyase puruṣādhama
62yāṃś ca tān stauṣi satataṃ duryodhanaripūn dvija
teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ
63kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha
prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃ cana
64yāṃs tān balavato nityaṃ manyase tvaṃ dvijādhama
yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge
duryodhanahitārthāya jayo daive pratiṣṭhitaḥ