Book 7 Chapter 132
1saṃjaya uvāca
1drupadasyātmajān dṛṣṭvā kuntibhojasutāṃs tathā
droṇaputreṇa nihatān rākṣasāṃś ca sahasraśaḥ
2yudhiṣṭhiro bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ
yuyudhānaś ca saṃyattā yuddhāyaiva mano dadhuḥ
3somadattaḥ punaḥ kurddho dṛṣṭvā sātyakim āhave
mahatā śaravarṣeṇa chādayām āsa sarvataḥ
4tataḥ samabhavad yuddham atīva bhayavardhanam
tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām
5daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam
somadatto 'pi taṃ vīraṃ śatena pratyavidhyata
6sātvatas tv abhisaṃkruddhaḥ putrādhibhir abhiplutam
vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam
7vivyādha daśabhis tīkṣṇaiḥ śarair vajranipātibhiḥ
śaktyā cainam athāhatya punar vivyādha saptabhiḥ
8tatas tu sātyaker arthe bhīmaseno navaṃ dṛḍham
mumoca parighaṃ ghoraṃ somadattasya mūrdhani
9sātyakiś cāgnisaṃkāśaṃ mumoca śaram uttamam
somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi
10yugapat petatur atha ghorau parighamārgaṇau
śarīre somadattasya sa papāta mahārathaḥ
11vyāmohite tu tanaye bāhlīkaḥ samupādravat
visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ
12bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ
pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani
13prātipīyas tu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi
nicakhāna mahābāhuḥ puraṃdara ivāśanim
14sa tayābhihato bhīmaś cakampe ca mumoha ca
prāpya cetaś ca balavān gadām asmai sasarja ha
15sā pāṇḍavena prahitā bāhlīkasya śiro 'harat
sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ
16tasmin vinihate vīre bāhlīke puruṣarṣabhe
putrās te 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ
17nārācair daśabhir bhīmas tān nihatya tavātmajān
karṇasya dayitaṃ putraṃ vṛṣasenam avākirat
18tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ
jaghāna bhīmaṃ nārācais tam apy abhyavadhīd balī
19tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata
nihatya bhīmo nārācaiḥ śatacandram apothayat
20amarṣayanto nihataṃ śatacandraṃ mahāratham
śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ
abhidrutya śarais tīkṣṇair bhīmasenam atāḍayan
21sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ
jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān
tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ
22tato yudhiṣṭhiraḥ kruddhas tavānīkam aśātayat
miṣataḥ kumbhayoneś ca putrāṇāṃ ca tavānagha
23ambaṣṭhān mālavāñ śūrāṃs trigartān saśibīn api
prāhiṇon mṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ
24abhīṣāhāñ śūrasenān bāhlīkān savasātikān
nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām
25yaudheyāraṭṭarājanyamadrakāṇāṃ gaṇān yudhi
prāhiṇon mṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ
26hatāharata gṛhṇīta vidhyata vyavakṛntata
ity āsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati
27sainyāni drāvayantaṃ taṃ droṇo dṛṣṭvā yudhiṣṭhiram
coditas tava putreṇa sāyakair abhyavākirat
28droṇas tu paramakruddho vāyavyāstreṇa pārthivam
vivyādha so 'sya tad divyam astram astreṇa jaghnivān
29tasmin vinihate cāstre bhāradvājo yudhiṣṭhire
vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca
cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam
30kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ
jaghānāstrair mahābāhuḥ kumbhayoner avitrasan
31satyāṃ cikīrṣamāṇas tu pratijñāṃ kumbhasaṃbhavaḥ
prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata
jighāṃsur dharmatanayaṃ tava putrahite rataḥ
32patiḥ kurūṇāṃ gajasiṃhagāmī; viśālavakṣāḥ pṛthulohitākṣaḥ
prāduścakārāstram ahīnatejā; māhendram anyat sa jaghāna te 'stre
33vihanyamāneṣv astreṣu droṇaḥ krodhasamanvitaḥ
yudhiṣṭhiravadhaprepsur brāhmam astram udairayat
34tato nājñāsiṣaṃ kiṃ cid ghoreṇa tamasāvṛte
sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate
35brahmāstram udyataṃ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ
brahmāstreṇaiva rājendra tad astraṃ pratyavārayat
36tataḥ sainikamukhyās te praśaśaṃsur nararṣabhau
droṇapārthau maheṣvāsau sarvayuddhaviśāradau
37tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm
vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata
38te hanyamānā droṇena pāñcālāḥ prādravan bhayāt
paśyato bhīmasenasya pārthasya ca mahātmanaḥ
39tataḥ kirīṭī bhīmaś ca sahasā saṃnyavartatām
mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava
40bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ
bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām
41tau tadā sṛñjayāś caiva pāñcālāś ca mahaujasaḥ
anvagacchan mahārāja matsyāś ca saha sātvataiḥ
42tataḥ sā bhāratī senā vadhyamānā kirīṭinā
droṇena vāryamāṇās te svayaṃ tava sutena ca
nāśakyanta mahārāja yodhā vārayituṃ tadā