Book 7 Chapter 131
1saṃjaya uvāca
1prāyopaviṣṭe tu hate putre sātyakinā tataḥ
somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyam abravīt
2kṣatradharmaḥ purā dṛṣṭo yas tu devair mahātmabhiḥ
taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ
3parāṅmukhāya dīnāya nyastaśastrāya yācate
kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe
4dvāv eva kila vṛṣṇīnāṃ tatra khyātau mahārathau
pradyumnaś ca mahābāhus tvaṃ caiva yudhi sātvata
5kathaṃ prāyopaviṣṭāya pārthena chinnabāhave
nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi
6śape sātvata putrābhyām iṣṭena sukṛtena ca
anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam
7arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam
na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana
8evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ
dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca
9tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭro mahābalaḥ
sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt
10hato bhūriśravā vīras tava putro mahārathaḥ
śalaś caiva tathā rājan bhrātṛvyasanakarśitaḥ
11tvāṃ cāpy adya vadhiṣyāmi saputrapaśubāndhavam
tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ
12yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā
anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire
13mṛdaṅgaketos tasya tvaṃ tejasā nihataḥ purā
sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi
14śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha
yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ
apayāsyasi cet tyaktvā tato mukto bhaviṣyasi
15evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau
pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau
16tato gajasahasreṇa rathānām ayutena ca
duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ
17śakuniś ca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ
putrapautraiḥ parivṛto bhrātṛbhiś cendravikramaiḥ
syālas tava mahābāhur vajrasaṃhanano yuvā
18sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ
somadattaṃ maheṣvāsaṃ samantāt paryarakṣata
19rakṣyamāṇaś ca balibhiś chādayām āsa sātyakim
taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ
dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm
20caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ
āsīd rājan balaughānām anyonyam abhinighnatām
21vivyādha somadattas tu sātvataṃ navabhiḥ śaraiḥ
sātyakir daśabhiś cainam avadhīt kurupuṃgavam
22so 'tividdho balavatā samare dṛḍhadhanvanā
rathopasthaṃ samāsādya mumoha gatacetanaḥ
23taṃ vimūḍhaṃ samālakṣya sārathis tvarayānvitaḥ
apovāha raṇād vīraṃ somadattaṃ mahāratham
24taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam
drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani
25tam āpatantaṃ saṃprekṣya śaineyasya rathaṃ prati
bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat
26kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat
yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ
27vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā
dhvajenocchritatuṇḍena gṛdhrarājena rājatā
28lohitārdrapatākaṃ tam antramālāvibhūṣitam
aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham
29śūlamudgaradhāriṇyā śailapādapahastayā
rakṣasāṃ ghorarūpāṇām akṣauhiṇyā samāvṛtaḥ
30tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ
yugāntakālasamaye daṇḍahastam ivāntakam
31bhayārditā pracukṣobha putrasya tava vāhinī
vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī
32ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ
prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam
33tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ
saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau
34āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ
patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā
35tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ
tanayās tava karṇaś ca vyathitāḥ prādravan diśaḥ
36tatraiko 'strabalaślāghī drauṇir mānī na vivyathe
vyadhamac ca śarair māyāṃ ghaṭotkacavinirmitām
37nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ
visasarja śarān ghorāṃs te 'śvatthāmānam āviśan
38bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ
te śarā rudhirābhyaktā bhittvā śāradvatīsutam
viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ
39aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān
ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śaraiḥ
40ghaṭotkaco 'tividdhas tu droṇaputreṇa marmasu
cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam
41kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam
aśvatthāmnas tu cikṣepa bhaimasenir jighāṃsayā
42vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ
abhāgyasyeva saṃkalpas tan moghaṃ nyapatad bhuvi
43ghaṭotkacas tatas tūrṇaṃ dṛṣṭvā cakraṃ nipātitam
drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram
44ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ
rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ
45pautreṇa bhīmasenasya śaraiḥ so 'ñjanaparvaṇā
babhau meghena dhārābhir girir merur ivārditaḥ
46aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ
dhvajam ekena bāṇena cicchedāñjanaparvaṇaḥ
47dvābhyāṃ tu rathayantāraṃ tribhiś cāsya triveṇukam
dhanur ekena ciccheda caturbhiś caturo hayān
48virathasyodyataṃ hastād dhemabindubhir ācitam
viśikhena sutīkṣṇena khaḍgam asya dvidhākarot
49gadā hemāṅgadā rājaṃs tūrṇaṃ haiḍimbasūnunā
bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat
50tato 'ntarikṣam utpatya kālamegha ivonnadan
vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt
51tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi
mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ
52so 'vatīrya punas tasthau rathe hemapariṣkṛte
mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ
53tam ayasmayavarmāṇaṃ drauṇir bhīmātmajātmajam
jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam
54atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam
drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ
55prāha vākyam asaṃbhrānto vīraṃ śāradvatīsutam
dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam
56tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
tvām adya nihaniṣyāmi krauñcam agnisuto yathā
57aśvatthāmovāca
57gaccha vatsa sahānyais tvaṃ yudhyasvāmaravikrama
na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum
58kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi
kiṃ tu roṣānvito jantur hanyād ātmānam apy uta
59saṃjaya uvāca
59śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ
aśvatthāmānam āyasto bhaimasenir abhāṣata
60kim ahaṃ kātaro drauṇe pṛthagjana ivāhave
bhīmāt khalv aham utpannaḥ kurūṇāṃ vipule kule
61pāṇḍavānām ahaṃ putraḥ samareṣv anivartinām
rakṣasām adhirājo 'haṃ daśagrīvasamo bale
62tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
63ity uktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ
drauṇim abhyadravat kruddho gajendram iva kesarī
64rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ
65śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat
tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat
66athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau
vibhāvarīmukhe vyoma khadyotair iva citritam
67niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā
ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ
68so 'bhavad girir atyuccaḥ śikharais tarusaṃkaṭaiḥ
śūlaprāsāsimusalajalaprasravaṇo mahān
69tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam
prapatadbhiś ca bahubhiḥ śastrasaṃghair na cukṣubhe
70tataḥ smayann iva drauṇir vajram astram udīrayat
sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata
71tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi
aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe
72atha saṃdhāya vāyavyam astram astravidāṃ varaḥ
vyadhamad droṇatanayo nīlameghaṃ samutthitam
73sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ
śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ
74sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam
ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam
75siṃhaśārdūlasadṛśair mattadviradavikramaiḥ
gajasthaiś ca rathasthaiś ca vājipṛṣṭhagatair api
76vivṛtāsyaśirogrīvair haiḍimbānucaraiḥ saha
paulastyair yātudhānaiś ca tāmasaiś cogravikramaiḥ
77nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ
mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ
78upasthitais tato yuddhe rākṣasair yuddhadurmadaiḥ
viṣaṇṇam abhisaṃprekṣya putraṃ te drauṇir abravīt
79tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramas tvayā
sahaibhir bhrātṛbhir vīraiḥ pārthivaiś cendravikramaiḥ
80nihaniṣyāmy amitrāṃs te na tavāsti parājayaḥ
satyaṃ te pratijānāmi paryāśvāsaya vāhinīm
81duryodhana uvāca
81na tv etad adbhutaṃ manye yat te mahad idaṃ manaḥ
asmāsu ca parā bhaktis tava gautaminandana
82saṃjaya uvāca
82aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt
vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām
83ṣaṣṭyā gajasahasraiś ca prayāhi tvaṃ dhanaṃjayam
karṇaś ca vṛṣasenaś ca kṛpo nīlas tathaiva ca
84udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ
duḥśāsano nikumbhaś ca kuṇḍabhedī urukramaḥ
85puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ
śalyāruṇīndrasenāś ca saṃjayo vijayo jayaḥ
86kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ
ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ
87jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula
asurān iva devendro jayāśā me tvayi sthitā
88dāritān drauṇinā bāṇair bhṛśaṃ vikṣatavigrahān
jahi mātula kaunteyān asurān iva pāvakiḥ
89evam ukto yayau śīghraṃ putreṇa tava saubalaḥ
piprīṣus te sutān rājan didhakṣuś caiva pāṇḍavān
90atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe
vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva
91tato ghaṭotkaco bāṇair daśabhir gautamīsutam
jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ
92sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ
cacāla rathamadhyastho vātoddhūta iva drumaḥ
93bhūyaś cāñjalikenāsya mārgaṇena mahāprabham
drauṇihastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ
94tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat
vavarṣa viśikhāṃs tīkṣṇān vāridhārā ivāmbudaḥ
95tataḥ śāradvatīputraḥ preṣayām āsa bhārata
suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati
96tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām
siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam
97vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ
dadāha bhagavān vahnir bhūtānīva yugakṣaye
98sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam
pureva tripuraṃ dagdhvā divi devo maheśvaraḥ
99yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ
rarāja jayatāṃ śreṣṭho droṇaputras tavāhitān
100teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata
nainaṃ nirīkṣituṃ kaś cic chaknoti drauṇim āhave
ṛte ghaṭotkacād vīrād rākṣasendrān mahābalāt
101sa punar bharataśreṣṭha krodhād raktāntalocanaḥ
talaṃ talena saṃhatya saṃdaśya daśanacchadam
svasūtam abravīt kruddho droṇaputrāya māṃ vaha
102sa yayau ghorarūpeṇa tena jaitrapatākinā
dvairathaṃ droṇaputreṇa punar apy arisūdanaḥ
103sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ
aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām
104tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ
cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve
105sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā
viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā
106drauṇes tat karma dṛṣṭvā tu sarvabhūtāny apūjayan
yad avaplutya jagrāha ghorāṃ śaṃkaranirmitām
107dhṛṣṭadyumnarathaṃ gatvā bhaimasenis tato nṛpa
mumoca niśitān bāṇān punar drauṇer mahorasi
108dhṛṣṭadyumno 'py asaṃbhrānto mumocāśīviṣopamān
suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi
109tato mumoca nārācān drauṇis tābhyāṃ sahasraśaḥ
tāv apy agniśikhāprakhyair jaghnatus tasya mārgaṇān
110atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
yodhānāṃ prītijananaṃ drauṇeś ca bharatarṣabha
111tato rathasahasreṇa dviradānāṃ śatais tribhiḥ
ṣaḍbhir vājisahasraiś ca bhīmas taṃ deśam āvrajat
112tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam
ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt
113tatrādbhutatamaṃ drauṇir darśayām āsa vikramam
aśakyaṃ kartum anyena sarvabhūteṣu bhārata
114nimeṣāntaramātreṇa sāśvasūtarathadvipām
akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat
115miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca
yamayor dharmaputrasya vijayasyācyutasya ca
116pragāḍham añjogatibhir nārācair abhitāḍitāḥ
nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ
117nikṛttair hastihastaiś ca vicaladbhir itas tataḥ
rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ
118kṣiptaiḥ kāñcanadaṇḍaiś ca nṛpacchatraiḥ kṣitir babhau
dyaur ivoditacandrārkā grahākīrṇā yugakṣaye
119pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām
chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm
120kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām
rathakṣiptamahāvaprāṃ patākāruciradrumām
121śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām
majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām
122keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām
nāgendrahayayodhānāṃ śarīravyayasaṃbhavām
123śoṇitaughamahāvegāṃ drauṇiḥ prāvartayan nadīm
yodhārtaravanirghoṣāṃ kṣatajormisamākulām
124prāyād atimahāghoraṃ yamakṣayamahodadhim
nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat
125punar apy atisaṃkruddhaḥ savṛkodarapārṣatān
sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ
126jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ
punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe
127balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān
śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam
128tribhiś cānyaiḥ śarais tīkṣṇaiḥ supuṅkhai rukmamālinam
śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha
129jaghāna sa pṛṣadhraṃ ca candradevaṃ ca māninam
kuntibhojasutāṃś cājau daśabhir daśa jaghnivān
130aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam
mumocākarṇapūrṇena dhanuṣā śaram uttamam
yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam
131sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ
viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate
132taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ
drauṇeḥ sakāśād rājendra apaninye rathāntaram
133tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa
parājitya raṇe vīro droṇaputro nanāda ha
pūjitaḥ sarvabhūtaiś ca tava putraiś ca bhārata
134atha śaraśatabhinnakṛttadehair; hatapatitaiḥ kṣaṇadācaraiḥ samantāt
nidhanam upagatair mahī kṛtābhūd; giriśikharair iva durgamātiraudrā
135taṃ siddhagandharvapiśācasaṃghā; nāgāḥ suparṇāḥ pitaro vayāṃsi
rakṣogaṇā bhūtagaṇāś ca drauṇim; apūjayann apsarasaḥ surāś ca