Book 7 Chapter 130
1dhṛtarāṣṭra uvāca
1tasmin praviṣṭe durdharṣe sṛñjayān amitaujasi
amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matis tadā
2duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama
yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata
3nihate saindhave vīre bhūriśravasi caiva hi
yad abhyagān mahātejāḥ pāñcālān aparājitaḥ
4kim amanyata durdharṣaḥ praviṣṭe śatrutāpane
duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata
5ke ca taṃ varadaṃ vīram anvayur dvijasattamam
ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ
ke purastād ayudhyanta nighnataḥ śātravān raṇe
6manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān
śiśire kampamānā vai kṛśā gāva ivābhibho
7praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ
kathaṃ nu puruṣavyāghraḥ pañcatvam upajagmivān
8sarveṣu sainyeṣu ca saṃgateṣu; rātrau sameteṣu mahāratheṣu
saṃloḍyamāneṣu pṛthagvidheṣu; ke vas tadānīṃ matimanta āsan
9hatāṃś caiva viṣaktāṃś ca parābhūtāṃś ca śaṃsasi
rathino virathāṃś caiva kṛtān yuddheṣu māmakān
10katham eṣāṃ tadā tatra pārthānām apalāyinām
prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya
11saṃjaya uvāca
11rātriyuddhe tadā rājan vartamāne sudāruṇe
droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ
12tato droṇaḥ kekayāṃś ca dhṛṣṭadyumnasya cātmajān
preṣayan mṛtyulokāya sarvān iṣubhir āśugaiḥ
13tasya pramukhato rājan ye 'vartanta mahārathāḥ
tān sarvān preṣayām āsa paralokāya bhārata
14pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham
abhyavartata saṃkruddhaḥ śibī rājan pratāpavān
15tam āpatantaṃ saṃprekṣya pāṇḍavānāṃ mahāratham
vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ
16taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ
sārathiṃ cāsya bhallena smayamāno nyapātayat
17tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ
athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat
18kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe
pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat
19sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
viśokaṃ tribhir ājaghne dhvajam ekena patriṇā
20kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ
rathād ratham abhidrutya muṣṭinābhijaghāna ha
21tasya muṣṭihatasyājau pāṇḍavena balīyasā
sarvāṇy asthīni sahasā prāpatan vai pṛthak pṛthak
22taṃ karṇo bhrātaraś cāsya nāmṛṣyanta mahārathāḥ
te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ
23tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ
dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat
sa tathā pāṇḍuputreṇa balinā nihato 'patat
24taṃ nihatya mahārāja bhīmaseno mahābalaḥ
jayarātarathaṃ prāpya muhuḥ siṃha ivānadat
25jayarātam athākṣipya nadan savyena pāṇinā
talena nāśayām āsa karṇasyaivāgrataḥ sthitam
26karṇas tu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat
tatas tām eva jagrāha prahasan pāṇḍunandanaḥ
27karṇāyaiva ca durdharṣaś cikṣepājau vṛkodaraḥ
tām antarikṣe ciccheda śakunis tailapāyinā
28tatas tava sutā rājan bhīmasya ratham āvrajan
mahatā śaravarṣeṇa chādayanto vṛkodaram
29durmadasya tato bhīmaḥ prahasann iva saṃyuge
sārathiṃ ca hayāṃś caiva śarair ninye yamakṣayam
durmadas tu tato yānaṃ duṣkarṇasyāvapupluve
30tāv ekaratham ārūḍhau bhrātarau paratāpanau
saṃgrāmaśiraso madhye bhīmaṃ dvāv abhyadhāvatām
yathāmbupatimitrau hi tārakaṃ daityasattamam
31tatas tu durmadaś caiva duṣkarṇaś ca tavātmajau
ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām
32tataḥ karṇasya miṣato drauṇer duryodhanasya ca
kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ
33durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham
pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ
34tataḥ sutau te balinau śūrau duṣkarṇadurmadau
muṣṭināhatya saṃkruddho mamarda caraṇena ca
35tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan
rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati
36evam uktvāpalāyanta sarve bhārata pārthivāḥ
visaṃjñāvāhayan vāhān na ca dvau saha dhāvataḥ
37tato bale bhṛśalulite niśāmukhe; supūjito nṛpavṛṣabhair vṛkodaraḥ
mahābalaḥ kamalavibuddhalocano; yudhiṣṭhiraṃ nṛpatim apūjayad balī
38tato yamau drupadavirāṭakekayā; yudhiṣṭhiraś cāpi parāṃ mudaṃ yayuḥ
vṛkodaraṃ bhṛśam abhipūjayaṃś ca te; yathāndhake pratinihate haraṃ surāḥ
39tataḥ sutās tava varuṇātmajopamā; ruṣānvitāḥ saha guruṇā mahātmanā
vṛkodaraṃ sarathapadātikuñjarā; yuyutsavo bhṛśam abhiparyavārayan
40tato 'bhavat timiraghanair ivāvṛtaṃ; mahābhaye bhayadam atīva dāruṇam
niśāmukhe baḍavṛkagṛdhramodanaṃ; mahātmanāṃ nṛpavarayuddham adbhutam