Book 7 Chapter 126
1dhṛtarāṣṭra uvāca
1sindhurāje hate tāta samare savyasācinā
tathaiva bhūriśravasi kim āsīd vo manas tadā
2duryodhanena ca droṇas tathoktaḥ kurusaṃsadi
kim uktavān paraṃ tasmāt tan mamācakṣva saṃjaya
3saṃjaya uvāca
3niṣṭānako mahān āsīt sainyānāṃ tava bhārata
saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca
4mantritaṃ tava putrasya te sarvam avamenire
yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ
5droṇas tu tad vacaḥ śrutvā putrasya tava durmanāḥ
muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata
6duryodhana kim evaṃ māṃ vākśarair abhikṛntasi
ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam
7etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge
yac chikhaṇḍy avadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā
8avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ
tadaivājñāsiṣam ahaṃ neyam astīti bhāratī
9yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi
tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe
10yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi
akṣān na te 'kṣā niśitā bāṇās te śatrutāpanāḥ
11ta ete ghnanti nas tāta viśikhā jayacoditāḥ
yāṃs tadā khyāpyamānāṃs tvaṃ vidureṇa na budhyase
12tās tā vilapataś cāpi vidurasya mahātmanaḥ
dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ
13tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat
tasyāvamānād vākyasya duryodhana kṛte tava
14yac ca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām
anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm
15tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā
no cet pāpaṃ pare loke tvam arcchethās tato 'dhikam
16yac ca tān pāṇḍavān dyūte viṣameṇa vijitya ha
prāvrājayas tadāraṇye rauravājinavāsasaḥ
17putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā
druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ
18pāṇḍavānām ayaṃ kopas tvayā śakuninā saha
āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi
19duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ
kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ
20yat tat sarve parābhūya paryavārayatārjunim
sindhurājānam āśritya sa vo madhye kathaṃ hataḥ
21kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati
aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat
22yad vas tat sarvarājānas tejas tigmam upāsate
sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ
23mayy eva hi viśeṣeṇa tathā duryodhana tvayi
āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ
24tatas tasmin paritrāṇam alabdhavati phalgunāt
na kiṃ cid anupaśyāmi jīvitatrāṇam ātmanaḥ
25majjantam iva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe
paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā
26tan mā kim abhitapyantaṃ vākśarair abhikṛntasi
aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata
27sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ
apaśyan yudhi bhīṣmasya katham āśaṃsase jayam
28madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ
hato bhūriśravāś caiva kiṃ śeṣaṃ tatra manyase
29kṛpa eva ca durdharṣo yadi jīvati pārthiva
yo nāgāt sindhurājasya vartma taṃ pūjayāmy aham
30yac cāpaśyaṃ hataṃ bhīṣmaṃ paśyatas te 'nujasya vai
duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram
avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ
31na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa
imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata
anīkāny ādravante māṃ sahitāny adya māriṣa
32nāhatvā sarvapāñcālān kavacasya vimokṣaṇam
kartāsmi samare karma dhārtarāṣṭra hitaṃ tava
33rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave
na somakāḥ pramoktavyā jīvitaṃ parirakṣatā
34yac ca pitrānuśiṣṭo 'si tad vacaḥ paripālaya
ānṛśaṃsye dame satye ārjave ca sthiro bhava
35dharmārthakāmakuśalo dharmārthāv apy apīḍayan
dharmapradhānaḥ kāryāṇi kuryāś ceti punaḥ punaḥ
36cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāś ca śaktitaḥ
na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ
37eṣa tv aham anīkāni praviśāmy arisūdana
raṇāya mahate rājaṃs tvayā vākśalyapīḍitaḥ
38tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya
rātrāv api hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ
39evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān
muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān