Book 7 Chapter 125
1saṃjaya uvāca
1saindhave nihate rājan putras tava suyodhanaḥ
aśruklinnamukho dīno nirutsāho dviṣajjaye
amanyatārjunasamo yodho bhuvi na vidyate
2na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca
kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa
3nirjitya hi raṇe pārthaḥ sarvān mama mahārathān
avadhīt saindhavaṃ saṃkhye nainaṃ kaś cid avārayat
4sarvathā hatam evaitat kauravāṇāṃ mahad balam
na hy asya vidyate trātā sākṣād api puraṃdaraḥ
5yam upāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ
sa karṇo nirjitaḥ saṃkhye hataś caiva jayadrathaḥ
6paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān
sa karṇo nirjitaḥ saṃkhye saindhavaś ca nipātitaḥ
7yasya vīryaṃ samāśritya śamaṃ yācantam acyutam
tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi
8evaṃ klāntamanā rājann upāyād droṇam īkṣitum
āgaskṛt sarvalokasya putras te bharatarṣabha
9tatas tat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat
parān vijayataś cāpi dhārtarāṣṭrān nimajjataḥ
10duryodhana uvāca
10paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam
kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham
11taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ
pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati
12aparaś cāpi durdharṣaḥ śiṣyas te savyasācinā
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
13asmadvijayakāmānāṃ suhṛdām upakāriṇām
gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam
14ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ
te hitvā vasudhaiśvaryaṃ vasudhām adhiśerate
15so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam
nāśvamedhasahasreṇa pātum ātmānam utsahe
16mama lubdhasya pāpasya tathā dharmāpacāyinaḥ
vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam
17kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ
vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi
18so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham
śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam
19taṃ mām anāryapuruṣaṃ mitradruham adhārmikam
kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit
20jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam
madartham udyataṃ śūraṃ prāṇāṃs tyaktvā mahāratham
21kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca
anyān bahūṃś ca suhṛdo jīvitārtho 'dya ko mama
22vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ
yatamānāḥ paraṃ śaktyā vijetum ahitān mama
23teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa
tarpayiṣyāmi tān eva jalena yamunām anu
24satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara
iṣṭāpūrtena ca śape vīryeṇa ca sutair api
25nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha
śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām
26na hīdānīṃ sahāyā me parīpsanty anupaskṛtāḥ
śreyo hi pāṇḍūn manyante na tathāsmān mahābhuja
27svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge
bhavān upekṣāṃ kurute suśiṣyatvād dhanaṃjaye
28ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ
karṇam eva tu paśyāmi saṃpraty asmajjayaiṣiṇam
29yo hi mitram avijñāya yāthātathyena mandadhīḥ
mitrārthe yojayaty enaṃ tasya so 'rtho 'vasīdati
30tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ
mohāl lubdhasya pāpasya jihmācārais tatas tataḥ
31hato jayadrathaś caiva saumadattiś ca vīryavān
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
32so 'ham adya gamiṣyāmi yatra te puruṣarṣabhāḥ
hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā
33na hi me jīvitenārthas tān ṛte puruṣarṣabhān
ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān