Book 7 Chapter 123
1dhṛtarāṣṭra uvāca
1tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya
kiṃ vai bhīmas tadākārṣīt tan mamācakṣva saṃjaya
2saṃjaya uvāca
2viratho bhīmaseno vai karṇavākśalyapīḍitaḥ
amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt
3punaḥ punas tūbaraka mūḍha audariketi ca
akṛtāstraka mā yodhīr bāla saṃgrāmakātara
4iti mām abravīt karṇaḥ paśyatas te dhanaṃjaya
evaṃ vaktā ca me vadhyas tena cokto 'smi bhārata
5etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā
yathaitan mama kaunteya tathā tava na saṃśayaḥ
6tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama
yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya
7tac chrutvā vacanaṃ tasya bhīmasyāmitavikramaḥ
tato 'rjuno 'bravīt karṇaṃ kiṃ cid abhyetya saṃyuge
8karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta
adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam
9dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau
tau cāpy anityau rādheya vāsavasyāpi yudhyataḥ
10mumūrṣur yuyudhānena viratho 'si visarjitaḥ
yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi
11adharmas tv eṣa rādheya yat tvaṃ bhīmam avocathāḥ
yuddhadharmaṃ vijānan vai yudhyantam apalāyinam
pūrayantaṃ yathāśakti śūrakarmāhave tathā
12paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca
viratho bhīmasenena kṛto 'si bahuśo raṇe
na ca tvāṃ paruṣaṃ kiṃ cid uktavān paṇḍunandanaḥ
13yasmāt tu bahu rūkṣaṃ ca śrāvitas te vṛkodaraḥ
parokṣaṃ yac ca saubhadro yuṣmābhir nihato mama
14tasmād asyāvalepasya sadyaḥ phalam avāpnuhi
tvayā tasya dhanuś chinnam ātmanāśāya durmate
15tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ
kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam
16hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge
ye cānye 'py upayāsyanti buddhimohena māṃ nṛpāḥ
tāṃś ca sarvān haniṣyāmi satyenāyudham ālabhe
17tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave
dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam
18arjunena pratijñāte vadhe karṇasutasya tu
mahān sutumulaḥ śabdo babhūva rathināṃ tadā
19tasminn ākulasaṃgrāme vartamāne mahābhaye
mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat
20tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam
tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt
21diṣṭyā saṃpāditā jiṣṇo pratijñā mahatī tvayā
diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ
22dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata
sīdeta samare jiṣṇo nātra kāryā vicāraṇā
23na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kva cit
tvad ṛte puruṣavyāghra ya etad yodhayed balam
24mahāprabhāvā bahavas tvayā tulyādhikāpi vā
sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt
te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ
25tava vīryaṃ balaṃ caiva rudraśakrāntakopamam
nedṛśaṃ śaknuyāt kaś cid raṇe kartuṃ parākramam
yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ
26evam eva hate karṇe sānubandhe durātmani
vardhayiṣyāmi bhūyas tvāṃ vijitāriṃ hatadviṣam
27tam arjunaḥ pratyuvāca prasādāt tava mādhava
pratijñeyaṃ mayottīrṇā vibudhair api dustarā
28anāścaryo jayas teṣāṃ yeṣāṃ nātho 'si mādhava
tvatprasādān mahīṃ kṛtsnāṃ saṃprāpsyati yudhiṣṭhiraḥ
29tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho
vardhanīyās tava vayaṃ preṣyāś ca madhusūdana
30evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān
darśayām āsa pārthāya krūram āyodhanaṃ mahat
31śrīkṛṣṇa uvāca
31prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ
pṛthivyāṃ śerate śūrāḥ pārthivās tvaccharair hatāḥ
32vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ
saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ
33sasattvā gatasattvāś ca prabhayā parayā yutāḥ
sajīvā iva lakṣyante gatasattvā narādhipāḥ
34teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiś ca vividhaiḥ śitaiḥ
vāhanair āyudhaiś caiva saṃpūrṇāṃ paśya medinīm
35varmabhiś carmabhir hāraiḥ śirobhiś ca sakuṇḍalaiḥ
uṣṇīṣair mukuṭaiḥ sragbhiś cūḍāmaṇibhir ambaraiḥ
36kaṇṭhasūtrair aṅgadaiś ca niṣkair api ca suprabhaiḥ
anyaiś cābharaṇaiś citrair bhāti bhārata medinī
37cāmarair vyajanaiś citrair dhvajaiś cāśvarathadvipaiḥ
vividhaiś ca paristomair aśvānāṃ ca prakīrṇakaiḥ
38kuthābhiś ca vicitrābhir varūthaiś ca mahādhanaiḥ
saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām
39nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha
siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān
40saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān
padātisādisaṃghāṃś ca kṣatajaughapariplutān
41saṃjaya uvāca
41evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ
svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat