Book 7 Chapter 120
1dhṛtarāṣṭra uvāca
1tadavasthe hate tasmin bhūriśravasi kaurave
yathā bhūyo 'bhavad yuddhaṃ tan mamācakṣva saṃjaya
2saṃjaya uvāca
2bhūriśravasi saṃkrānte paralokāya bhārata
vāsudevaṃ mahābāhur arjunaḥ samacūcudat
3codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ
astam eti mahābāho tvaramāṇo divākaraḥ
4etad dhi puruṣavyāghra mahad abhyudyataṃ mayā
kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ
5nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ
codayāśvāṃs tathā kṛṣṇa yathā hanyāṃ jayadratham
6tataḥ kṛṣṇo mahābāhū rajatapratimān hayān
hayajñaś codayām āsa jayadratharathaṃ prati
7taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ
tvaramāṇā mahārāja senāmukhyāḥ samāvrajan
8duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
9samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam
netrābhyāṃ krodhadīptābhyāṃ saṃpraikṣan nirdahann iva
10tato duryodhano rājā rādheyaṃ tvarito 'bravīt
arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati
11ayaṃ sa vaikartana yuddhakālo; vidarśayasvātmabalaṃ mahātman
yathā na vadhyeta raṇe 'rjunena; jayadrathaḥ karṇa tathā kuruṣva
12alpāvaśiṣṭaṃ divasaṃ nṛvīra; vighātayasvādya ripuṃ śaraughaiḥ
dinakṣayaṃ prāpya narapravīra; dhruvaṃ hi naḥ karṇa jayo bhaviṣyati
13saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati
mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam
14anarjunāyāṃ ca bhuvi muhūrtam api mānada
jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ
15vinaṣṭaiḥ pāṇḍaveyaiś ca saśailavanakānanām
vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām
16daivenopahataḥ pārtho viparītaś ca mānada
kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe
17nūnam ātmavināśāya pāṇḍavena kirīṭinā
pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati
18kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ
anastaṃgata āditye hanyāt saindhavakaṃ nṛpam
19rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā
jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ
20drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca
kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ
21yudhyante bahavaḥ śūrā lambate ca divākaraḥ
śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada
22sa tvaṃ karṇa mayā sārdhaṃ śūraiś cānyair mahārathaiḥ
yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge
23evam uktas tu rādheyas tava putreṇa māriṣa
duryodhanam idaṃ vākyaṃ pratyuvāca kurūttamam
24dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā
bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ
25sthātavyam iti tiṣṭhāmi raṇe saṃprati mānada
naivāṅgam iṅgati kiṃ cin me saṃtaptasya raṇeṣubhiḥ
26yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe
yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam
27na hi me yudhyamānasya sāyakāṃś cāsyataḥ śitān
saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ
28yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā
tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ
29adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ
tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ
30adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ
paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam
31karṇakauravayor evaṃ raṇe saṃbhāṣamāṇayoḥ
arjuno niśitair bāṇair jaghāna tava vāhinīm
32ciccheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām
bhujān parighasaṃkāśān hastihastopamān raṇe
33śirāṃsi ca mahābāhuś ciccheda niśitaiḥ śaraiḥ
hastihastān hayagrīvā rathākṣāṃś ca samantataḥ
34śoṇitāktān hayārohān gṛhītaprāsatomarān
kṣuraiś ciccheda bībhatsur dvidhaikaikaṃ tridhaiva ca
35hayavāraṇamukhyāś ca prāpatanta sahasraśaḥ
dhvajāś chatrāṇi cāpāni cāmarāṇi śirāṃsi ca
36kakṣam agnim ivoddhūtaḥ pradahaṃs tava vāhinīm
acireṇa mahīṃ pārthaś cakāra rudhirottarām
37hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
38bībhatsur bhīmasenena sātvatena ca rakṣitaḥ
sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ
39taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ
nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ
40duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
41saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam
nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ
42saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ
abhītāḥ paryavartanta vyāditāsyam ivāntakam
43saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau
sūryāstamayam icchanto lohitāyati bhāskare
44te bhujair bhogibhogābhair dhanūṃṣy āyamya sāyakān
mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṃ prati
45tān astān asyamānāṃś ca kirīṭī yuddhadurmadaḥ
dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe
46siṃhalāṅgūlaketus tu darśayañ śaktim ātmanaḥ
śāradvatīsuto rājann arjunaṃ pratyavārayat
47sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ
atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan
48athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ
mahatā rathavaṃśena sarvataḥ paryavārayan
49visphārayantaś cāpāni visṛjantaś ca sāyakān
saindhavaṃ paryarakṣanta śāsanāt tanayasya te
50tatra pārthasya śūrasya bāhvor balam adṛśyata
iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca
51astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca
ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat
52taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaś ca saptabhiḥ
duryodhanaś ca viṃśatyā karṇaśalyau tribhis tribhiḥ
53ta enam abhigarjanto vidhyantaś ca punaḥ punaḥ
vidhunvantaś ca cāpāni sarvataḥ paryavārayan
54śliṣṭaṃ tu sarvataś cakrū rathamaṇḍalam āśu te
sūryāstamayam icchantas tvaramāṇā mahārathāḥ
55ta enam abhinardanto vidhunvānā dhanūṃṣi ca
siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ
56te mahāstrāṇi divyāni tatra rājan vyadarśayan
dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ
57hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī
āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
58taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ
miṣato bhīmasenasya sātvatasya ca bhārata
59taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire
sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ
60sātvataś ca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa
bhīmasenas tribhiś caiva punaḥ pārthaś ca saptabhiḥ
61tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ
tad yuddham abhavad rājan karṇasya bahubhiḥ saha
62tatrādbhutam apaśyāma sūtaputrasya māriṣa
yad ekaḥ samare kruddhas trīn rathān paryavārayat
63phalgunas tu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe
sāyakānāṃ śatenaiva sarvamarmasv atāḍayat
64rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān
śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata
tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ
65tataḥ pārtho dhanuś chittvā vivyādhainaṃ stanāntare
sāyakair navabhir vīras tvaramāṇo dhanaṃjayaḥ
66vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam
cikṣepa tvarayā yuktas tvarākāle dhanaṃjayaḥ
67tam āpatantaṃ vegena drauṇiś ciccheda sāyakam
ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi
68athānyad dhanur ādāya sūtaputraḥ pratāpavān
karṇo 'pi dviṣatāṃ hantā chādayām āsa phalgunam
sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā
69tau vṛṣāv iva nardantau narasiṃhau mahārathau
sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ
adṛśyau ca śaraughais tau nighnatām itaretaram
70pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna
ity evaṃ tarjayantau tau vākśalyais tudatāṃ tathā
71yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca
prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame
72praśasyamānau samare siddhacāraṇavātikaiḥ
ayudhyetāṃ mahārāja parasparavadhaiṣiṇau
73tato duryodhano rājaṃs tāvakān abhyabhāṣata
yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam
nivartiṣyati rādheya iti mām uktavān vṛṣaḥ
74etasminn antare rājan dṛṣṭvā karṇasya vikramam
ākarṇamuktair iṣubhiḥ karṇasya caturo hayān
anayan mṛtyulokāya caturbhiḥ sāyakottamaiḥ
75sārathiṃ cāsya bhallena rathanīḍād apāharat
chādayām āsa ca śarais tava putrasya paśyataḥ
76sa chādyamānaḥ samare hatāśvo hatasārathiḥ
mohitaḥ śarajālena kartavyaṃ nābhyapadyata
77taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā
aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat
78madrarājas tu kaunteyam avidhyat triṃśatā śaraiḥ
śāradvatas tu viṃśatyā vāsudevaṃ samārpayat
dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ
79caturbhiḥ sindhurājaś ca vṛṣasenaś ca saptabhiḥ
pṛthak pṛthaṅ mahārāja kṛṣṇapārthāv avidhyatām
80tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ
droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca
81saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ
śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat
82te pratijñāpratīghātam icchantaḥ savyasācinaḥ
sahitās tāvakās tūrṇam abhipetur dhanaṃjayam
83athārjunaḥ sarvatodhāram astraṃ; prāduścakre trāsayan dhārtarāṣṭrān
taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ; rathair mahārhaiḥ śaravarṣāṇy avarṣan
84tatas tu tasmiṃs tumule samutthite; sudāruṇe bhārata mohanīye
nāmuhyata prāpya sa rājaputraḥ; kirīṭamālī visṛjan pṛṣatkān
85rājyaprepsuḥ savyasācī kurūṇāṃ; smaran kleśān dvādaśavarṣavṛttān
gāṇḍīvamuktair iṣubhir mahātmā; sarvā diśo vyāvṛṇod aprameyaiḥ
86pradīptolkam abhavac cāntarikṣaṃ; deheṣu bhūrīṇy apatan vayāṃsi
yat piṅgalajyena kirīṭamālī; kruddho ripūn ājagavena hanti
87kirīṭamālī mahatā mahāyaśāḥ; śarāsanenāsya śarān anīkajit
hayapravekottamanāgadhūrgatān; kurupravīrān iṣubhir nyapātayat
88 gadāś ca gurvīḥ parighān ayasmayān; asīṃś ca śaktīś ca raṇe narādhipāḥ
mahānti śastrāṇi ca bhīmadarśanāḥ; pragṛhya pārthaṃ sahasābhidudruvuḥ
89sa tān udīrṇān sarathāśvavāraṇān; padātisaṃghāṃś ca mahādhanurdharaḥ
vipannasarvāyudhajīvitān raṇe; cakāra vīro yamarāṣṭravardhanān