Book 7 Chapter 118
1saṃjaya uvāca
1sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ
ādadhaj jīvalokasya duḥkham uttamam uttamaḥ
2prahariṣyan hṛto bāhur adṛśyena kirīṭinā
vegenābhyapatad bhūmau pañcāsya iva pannagaḥ
3sa moghaṃ kṛtam ātmānaṃ dṛṣṭvā pārthena kauravaḥ
utsṛjya sātyakiṃ krodhād garhayām āsa pāṇḍavam
4nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi
apaśyato viṣaktasya yan me bāhum acicchidaḥ
5kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram
kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti
6idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā
astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā
7nanu nāma svadharmajñas tvaṃ loke 'bhyadhikaḥ paraiḥ
ayudhyamānasya kathaṃ raṇe prahṛtavān asi
8na pramattāya bhītāya virathāya prayācate
vyasane vartamānāya praharanti manasvinaḥ
9idaṃ tu nīcācaritam asatpuruṣasevitam
katham ācaritaṃ pārtha tvayā karma suduṣkaram
10āryeṇa sukaraṃ hy āhur āryakarma dhanaṃjaya
anāryakarma tv āryeṇa suduṣkarataraṃ bhuvi
11yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate
āśu tacchīlatām eti tad idaṃ tvayi dṛśyate
12kathaṃ hi rājavaṃśyas tvaṃ kauraveyo viśeṣataḥ
kṣatradharmād apakrāntaḥ suvṛttaś caritavrataḥ
13idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā
vāsudevamataṃ nūnaṃ naitat tvayy upapadyate
14ko hi nāma pramattāya pareṇa saha yudhyate
īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet
15vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ
vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ
16evam uktvā mahābāhur yūpaketur mahāyaśāḥ
yuyudhānaṃ parityajya raṇe prāyam upāviśat
17śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ
yiyāsur brahmalokāya prāṇān prāṇeṣv athājuhot
18sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ
dhyāyan mahopaniṣadaṃ yogayukto 'bhavan muniḥ
19tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau
garhayām āsa taṃ cāpi śaśaṃsa puruṣarṣabham
20nindyamānau tathā kṛṣṇau nocatuḥ kiṃ cid apriyam
praśasyamānaś ca tathā nāhṛṣyad yūpaketanaḥ
21tāṃs tathā vādino rājan putrāṃs tava dhanaṃjayaḥ
amṛṣyamāṇo manasā teṣāṃ tasya ca bhāṣitam
22asaṃkruddhamanā vācā smārayann iva bhārata
uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ
23mama sarve 'pi rājāno jānanty etan mahāvratam
na śakyo māmako hantuṃ yo me syād bāṇagocare
24yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi
na hi dharmam avijñāya yuktaṃ garhayituṃ param
25āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ
yad ahaṃ bāhum acchaitsaṃ na sa dharmo vigarhitaḥ
26nyastaśastrasya bālasya virathasya vivarmaṇaḥ
abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet
27evam uktas tu pārthena śirasā bhūmim aspṛśat
pāṇinā caiva savyena prāhiṇod asya dakṣiṇam
28etat pārthasya tu vacas tataḥ śrutvā mahādyutiḥ
yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ
29arjuna uvāca
29yā prītir dharmarāje me bhīme ca vadatāṃ vare
nakule sahadeve ca sā me tvayi śalāgraja
30mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā
gaccha puṇyakṛtāṃl lokāñ śibir auśīnaro yathā
31saṃjaya uvāca
31tata utthāya śaineyo vimuktaḥ saumadattinā
khaḍgam ādāya cicchitsuḥ śiras tasya mahātmanaḥ
32nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam
iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam
33nikṛttabhujam āsīnaṃ chinnahastam iva dvipam
krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ
34vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā
bhīmena cakrarakṣābhyām aśvatthāmnā kṛpeṇa ca
35karṇena vṛṣasenena saindhavena tathaiva ca
vikrośatāṃ ca sainyānām avadhīt taṃ yatavratam
36prāyopaviṣṭāya raṇe pārthena chinnabāhave
sātyakiḥ kauravendrāya khaḍgenāpāharac chiraḥ
37nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā
arjunena hataṃ pūrvaṃ yaj jaghāna kurūdvaham
38sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ
bhūriśravasam ālokya yuddhe prāyagataṃ hatam
39apūjayanta taṃ devā vismitās tasya karmabhiḥ
pakṣavādāṃś ca bahuśaḥ prāvadaṃs tasya sainikāḥ
40na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā
tasmān manyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām
41hantavyaś caiṣa vīreṇa nātra kāryā vicāraṇā
vihito hy asya dhātraiva mṛtyuḥ sātyakir āhave
42sātyakir uvāca
42na hantavyo na hantavya iti yan māṃ prabhāṣatha
dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ
43yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ
yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ
44mayā tv etat pratijñātaṃ kṣepe kasmiṃś cid eva hi
yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā
sa me vadhyo bhavec chatrur yady api syān munivrataḥ
45ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ
manyadhvaṃ mṛtam ity evam etad vo buddhilāghavam
yukto hy asya pratīghātaḥ kṛto me kurupuṃgavāḥ
46yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā
sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ
47bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca
so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam
48api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi
pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat
49saṃjaya uvāca
49evam ukte mahārāja sarve kauravapāṇḍavāḥ
na sma kiṃ cid abhāṣanta manasā samapūjayan
50mantrair hi pūtasya mahādhvareṣu; yaśasvino bhūrisahasradasya
muner ivāraṇyagatasya tasya; na tatra kaś cid vadham abhyanandat
51sunīlakeśaṃ varadasya tasya; śūrasya pārāvatalohitākṣam
aśvasya medhyasya śiro nikṛttaṃ; nyastaṃ havirdhānam ivottareṇa
52sa tejasā śastrahatena pūto; mahāhave dehavaraṃ visṛjya
ākrāmad ūrdhvaṃ varado varārho; vyāvṛtya dharmeṇa pareṇa rodasī