Book 7 Chapter 117
1saṃjaya uvāca
1tam āpatantaṃ saṃprekṣya sātvataṃ yuddhadurmadam
krodhād bhūriśravā rājan sahasā samupādravat
2tam abravīn mahābāhuḥ kauravyaḥ śinipuṃgavam
adya prāpto 'si diṣṭyā me cakṣurviṣayam ity uta
3cirābhilaṣitaṃ kāmam adya prāpsyāmi saṃyuge
na hi me mokṣyase jīvan yadi notsṛjase raṇam
4adya tvāṃ samare hatvā nityaṃ śūrābhimāninam
nandayiṣyāmi dāśārha kururājaṃ suyodhanam
5adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale
drakṣyatas tvāṃ raṇe vīrau sahitau keśavārjunau
6adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā
savrīḍo bhavitā sadyo yenāsīha praveśitaḥ
7adya me vikramaṃ pārtho vijñāsyati dhanaṃjayaḥ
tvayi bhūmau vinihate śayāne rudhirokṣite
8cirābhilaṣito hy adya tvayā saha samāgamaḥ
purā devāsure yuddhe śakrasya balinā yathā
9adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata
tato jñāsyasi tattvena madvīryabalapauruṣam
10adya saṃyamanīṃ yātā mayā tvaṃ nihato raṇe
yathā rāmānujenājau rāvaṇir lakṣmaṇena vai
11adya kṛṣṇaś ca pārthaś ca dharmarājaś ca mādhava
hate tvayi nirutsāhā raṇaṃ tyakṣyanty asaṃśayam
12adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ
tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe
13cakṣurviṣayasaṃprāpto na tvaṃ mādhava mokṣyase
siṃhasya viṣayaṃ prāpto yathā kṣudramṛgas tathā
14yuyudhānas tu taṃ rājan pratyuvāca hasann iva
kauraveya na saṃtrāso vidyate mama saṃyuge
15sa māṃ nihanyāt saṃgrāme yo māṃ kuryān nirāyudham
samās tu śāśvatīr hanyād yo māṃ hanyād dhi saṃyuge
16kiṃ mṛṣoktena bahunā karmaṇā tu samācara
śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te
17śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate
cirakālepsitaṃ loke yuddham adyāstu kaurava
18tvarate me matis tāta tvayi yuddhābhikāṅkṣiṇi
nāhatvā saṃnivartiṣye tvām adya puruṣādhama
19anyonyaṃ tau tadā vāgbhis takṣantau narapuṃgavau
jighāṃsū paramakruddhāv abhijaghnatur āhave
20sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe
dviradāv iva saṃkruddhau vāśitārthe madotkaṭau
21bhūriśravāḥ sātyakiś ca vavarṣatur ariṃdamau
śaravarṣāṇi bhīmāni meghāv iva parasparam
22saumadattis tu śaineyaṃ pracchādyeṣubhir āśugaiḥ
jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ
23daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān
mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam
24tān asya viśikhāṃs tīkṣṇān antarikṣe viśāṃ pate
aprāptān astramāyābhir agrasat sātyakiḥ prabho
25tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam
uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau
26tau nakhair iva śārdūlau dantair iva mahādvipau
rathaśaktibhir anyonyaṃ viśikhaiś cāpy akṛntatām
27nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam
vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau
28evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau
parasparam ayudhyetāṃ vāraṇāv iva yūthapau
29tāv adīrgheṇa kālena brahmalokapuraskṛtau
jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ
30sātyakiḥ saumadattiś ca śaravṛṣṭyā parasparam
hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām
31saṃpraikṣanta janās tatra yudhyamānau yudhāṃ patī
yūthapau vāśitāhetoḥ prayuddhāv iva kuñjarau
32anyonyasya hayān hatvā dhanuṣī vinikṛtya ca
virathāv asiyuddhāya sameyātāṃ mahāraṇe
33ārṣabhe carmaṇī citre pragṛhya vipule śubhe
vikośau cāpy asī kṛtvā samare tau viceratuḥ
34carantau vividhān mārgān maṇḍalāni ca bhāgaśaḥ
muhur ājaghnatuḥ kruddhāv anyonyam arimardanau
35sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau
raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām
36muhūrtam iva rājendra parikṛṣya parasparam
paśyatāṃ sarvasainyānāṃ vīrāv āśvasatāṃ punaḥ
37asibhyāṃ carmaṇī śubhre vipule ca śarāvare
nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ
38vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau
bāhubhiḥ samasajjetām āyasaiḥ parighair iva
39tayor āsan bhujāghātā nigrahapragrahau tathā
śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ
40tayor nṛvarayo rājan samare yudhyamānayoḥ
bhīmo 'bhavan mahāśabdo vajraparvatayor iva
41dvipāv iva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau
yuyudhāte mahātmānau kurusātvatapuṃgavau
42kṣīṇāyudhe sātvate yudhyamāne; tato 'bravīd arjunaṃ vāsudevaḥ
paśyasvainaṃ virathaṃ yudhyamānaṃ; raṇe ketuṃ sarvadhanurdharāṇām
43praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ
yodhitaś ca mahāvīryaiḥ sarvair bhārata bhārataiḥ
44pariśrānto yudhāṃ śreṣṭhaḥ saṃprāpto bhūridakṣiṇam
yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna
45tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam
udyamya nyahanad rājan matto mattam iva dvipam
46rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ
keśavārjunayo rājan samare prekṣamāṇayoḥ
47atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata
paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam
48pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram
tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim
49na vaśaṃ yajñaśīlasya gacched eṣa varārihan
tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho
50athābravīd dhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ
paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam
mahādvipeneva vane mattena hariyūthapam
51hāhākāro mahān āsīt sainyānāṃ bharatarṣabha
yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi
52sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ
vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi
53atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe
mūrdhajeṣu nijagrāha padā corasy atāḍayat
54tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave
vāsudevas tato rājan bhūyo 'rjunam abhāṣata
55paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam
tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā
56asatyo vikramaḥ pārtha yatra bhūriśravā raṇe
viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam
57evam ukto mahābāhur vāsudevena pāṇḍavaḥ
manasā pūjayām āsa bhūriśravasam āhave
58vikarṣan sātvataśreṣṭhaṃ krīḍamāna ivāhave
saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ
59pravaraṃ vṛṣṇivīrāṇāṃ yan na hanyād dhi sātyakim
mahādvipam ivāraṇye mṛgendra iva karṣati
60evaṃ tu manasā rājan pārthaḥ saṃpūjya kauravam
vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata
61saindhavāsaktadṛṣṭitvān nainaṃ paśyāmi mādhava
eṣa tv asukaraṃ karma yādavārthe karomy aham
62ity uktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ
sakhaḍgaṃ yajñaśīlasya patriṇā bāhum acchinat