Book 7 Chapter 116
1saṃjaya uvāca
1tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati
tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam
2trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
senāsamudram āviṣṭam ānartaṃ paryavārayan
3athainaṃ rathavaṃśena sarvataḥ saṃnivārya te
avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ
4ajayad rājaputrāṃs tān yatamānān mahāraṇe
ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ
5saṃprāpya bhāratīmadhyaṃ talaghoṣasamākulam
asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā
6tatrādbhutam apaśyāma śaineyacaritaṃ raṇe
pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt
7udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtas tathā
nṛtyann ivācarac chūro yathā rathaśataṃ tathā
8tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ
trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati
9tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan
niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ
10tān nyavārayad āyastān muhūrtam iva sātyakiḥ
tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ
11tāṃ ca senām atikramya kaliṅgānāṃ duratyayām
atha pārthaṃ mahābāhur dhanaṃjayam upāsadat
12tarann iva jale śrānto yathā sthalam upeyivān
taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat
13tam āyāntam abhiprekṣya keśavo 'rjunam abravīt
asāv āyāti śaineyas tava pārtha padānugaḥ
14eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ
sarvān yodhāṃs tṛṇīkṛtya vijigye puruṣarṣabhaḥ
15eṣa kauravayodhānāṃ kṛtvā ghoram upadravam
tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ
16eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca
kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ
17dharmarājapriyānveṣī hatvā yodhān varān varān
śūraś caiva kṛtāstraś ca phalgunābhyeti sātyakiḥ
18kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ
tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ
19bahūn ekarathenājau yodhayitvā mahārathān
ācāryapramukhān pārtha āyāty eṣa hi sātyakiḥ
20svabāhubalam āśritya vidārya ca varūthinīm
preṣito dharmaputreṇa parthaiṣo 'bhyeti sātyakiḥ
21yasya nāsti samo yodhaḥ kauraveṣu kathaṃ cana
so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ
22kurusainyād vimukto vai siṃho madhyād gavām iva
nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ
23eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ
āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ
24eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe
nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ
25rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām
tṛṇavan nyasya kauravyān eṣa āyāti sātyakiḥ
26tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt
na me priyaṃ mahābāho yan mām abhyeti sātyakiḥ
27na hi jānāmi vṛttāntaṃ dharmarājasya keśava
sātvatena vihīnaḥ sa yadi jīvati vā na vā
28etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ
tam eṣa katham utsṛjya mama kṛṣṇa padānugaḥ
29rājā droṇāya cotsṛṣṭaḥ saindhavaś cānipātitaḥ
pratyudyātaś ca śaineyam eṣa bhūriśravā raṇe
30so 'yaṃ gurutaro bhāraḥ saindhavān me samāhitaḥ
jñātavyaś ca hi me rājā rakṣitavyaś ca sātyakiḥ
31jayadrathaś ca hantavyo lambate ca divākaraḥ
śrāntaś caiṣa mahābāhur alpaprāṇaś ca sāṃpratam
32pariśrāntā hayāś cāsya hayayantā ca mādhava
na ca bhūriśravāḥ śrāntaḥ sasahāyaś ca keśava
33apīdānīṃ bhaved asya kṣemam asmin samāgame
kaccin na sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ
goṣpadaṃ prāpya sīdeta mahaujāḥ śinipuṃgavaḥ
34api kauravamukhyena kṛtāstreṇa mahātmanā
sametya bhūriśravasā svastimān sātyakir bhavet
35vyatikramam imaṃ manye dharmarājasya keśava
ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim
36grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam
nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ