Book 7 Chapter 113
1dhṛtarāṣṭra uvāca
1mahān apanayaḥ sūta mamaivātra viśeṣataḥ
sa idānīm anuprāpto manye saṃjaya śocataḥ
2yad gataṃ tad gatam iti mamāsīn manasi sthitam
idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya
3yathā tv eṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ
vīrāṇāṃ tan mamācakṣva sthirībhūto 'smi saṃjaya
4saṃjaya uvāca
4karṇabhīmau mahārāja parākrāntau mahāhave
bāṇavarṣāṇy avarṣetāṃ vṛṣṭimantāv ivāmbudau
5bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
viviśuḥ karṇam āsādya bhindanta iva jīvitam
6tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ
ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ
7tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ
babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ
8bhīmacāpacyutair bāṇais tava sainyam ariṃdama
avadhyata camūmadhye ghorair āśīviṣopamaiḥ
9vāraṇaiḥ patitai rājan vājibhiś ca naraiḥ saha
adṛśyata mahī kīrṇā vātanunnair drumair iva
10te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ
prādravaṃs tāvakā yodhāḥ kim etad iti cābruvan
11tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam
protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ
12te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ
utsṛjya karṇaṃ bhīmaṃ ca prādravan sarvatodiśam
13nūnaṃ pārthārtham evāsmān mohayanti divaukasaḥ
yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ
14evaṃ bruvanto yodhās te tāvakā bhayapīḍitāḥ
śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ
15tataḥ prāvartata nadī ghorarūpā mahāhave
babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī
16vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā
saṃvṛtā gatasattvaiś ca manuṣyagajavājibhiḥ
17sānukarṣapatākaiś ca dvipāśvarathabhūṣaṇaiḥ
syandanair apaviddhaiś ca bhagnacakrākṣakūbaraiḥ
18jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ
suvarṇapuṅkhair iṣubhir nārācaiś ca sahasraśaḥ
19karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ
prāsatomarasaṃghātaiḥ khaḍgaiś ca saparaśvadhaiḥ
20suvarṇavikṛtaiś cāpi gadāmusalapaṭṭiśaiḥ
vajraiś ca vividhākāraiḥ śaktibhiḥ parighair api
śataghnībhiś ca citrābhir babhau bhārata medinī
21kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ
tanutraiḥ satalatraiś ca hārair niṣkaiś ca bhārata
22vastraiś chatraiś ca vidhvastaiś cāmaravyajanair api
gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ
23tais taiś ca vividhair bhāvais tatra tatra vasuṃdharā
patitair apaviddhaiś ca saṃbabhau dyaur iva grahaiḥ
24acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam
dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata
25agner vāyusahāyasya gatiḥ kakṣa ivāhave
āsīd bhīmasahāyasya raudram ādhirather gatam
nipātitadhvajarathaṃ hatavājinaradvipam
26gajābhyāṃ saṃprayuktābhyām āsīn naḍavanaṃ yathā
tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge
vimardaḥ karṇabhīmābhyām āsīc ca paramo raṇe