Book 7 Chapter 112
1saṃjaya uvāca
1bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam
nāmṛṣyata yathā matto gajaḥ pratigajasvanam
2apakramya sa bhīmasya muhūrtaṃ śaragocarāt
tava cādhirathir dṛṣṭvā syandanebhyaś cyutān sutān
3bhīmasenena nihatān vimanā duḥkhito 'bhavat
niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt
4sa tāmranayanaḥ krodhāc chvasann iva mahoragaḥ
babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ
5raśmijālair ivārkasya vitatair bharatarṣabha
karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ
6karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ
viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam
7karṇacāpacyutā bāṇāḥ saṃpatantas tatas tataḥ
rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva
8cāpadhvajopaskarebhyaś chatrād īṣāmukhād yugāt
prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ
9khaṃ pūrayan mahāvegān khagamān khagavāsasaḥ
suvarṇavikṛtāṃś citrān mumocādhirathiḥ śarān
10tam antakam ivāyastam āpatantaṃ vṛkodaraḥ
tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ
11tasya vegam asaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ
mahataś ca śaraughāṃs tān naivāvyathata vīryavān
12tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ
vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ
13yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ
tathaiva karṇaṃ samare chādayām āsa pāṇḍavaḥ
14dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata
abhyanandaṃs tvadīyāś ca saṃprahṛṣṭāś ca cāraṇāḥ
15bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ
uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau
16kurupāṇḍavānāṃ pravarā daśa rājan mahārathāḥ
sādhu sādhv iti vegena siṃhanādam athānadan
17tasmiṃs tu tumule śabde pravṛtte lomaharṣaṇe
abhyabhāṣata putrāṃs te rājan duryodhanas tvaran
18rājñaś ca rājaputrāṃś ca sodaryāṃś ca viśeṣataḥ
karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt
19purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ
te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe
20duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa
bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan
21te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ
22te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ
prajāsaṃharaṇe rājan somaṃ sapta grahā iva
23tato vāmena kaunteyaḥ pīḍayitvā śarāsanam
muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam
24manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān
tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ
25nirasyann iva dehebhyas tanayānām asūṃs tava
bhīmaseno mahārāja pūrvavairam anusmaran
26te kṣiptā bhīmasenena śarā bhārata bhāratān
vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ
27teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ
vyarājanta mahārāja suparṇā iva khecarāḥ
28śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ
putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ
29te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau
girisānuruhā bhagnā dvipeneva mahādrumāḥ
30śatruṃjayaḥ śatrusahaś citraś citrāyudho dṛḍhaḥ
citraseno vikarṇaś ca saptaite vinipātitāḥ
31tān nihatya mahābāhū rādheyasyaiva paśyataḥ
siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ
32sa ravas tasya śūrasya dharmarājasya bhārata
ācakhyāv iva tad yuddhaṃ vijayaṃ cātmano mahat
33taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ
babhūva paramā prītir dharmarājasya saṃyuge
34tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ
bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ
35abhyayāc caiva samare droṇam astrabhṛtāṃ varam
harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare
36ekatriṃśan mahārāja putrāṃs tava mahārathān
hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ
37tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ
iti saṃcintya rājāsau nottaraṃ pratyapadyata
38yad dyūtakāle durbuddhir abravīt tanayas tava
yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
39pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate
kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau
40vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam
41yat sma tāṃ paruṣāṇy āhuḥ sabhām ānāyya draupadīm
pāṇḍavān ugradhanuṣaḥ krodhayantas tavātmajāḥ
42taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam
visṛjaṃs tava putrāṇām antaṃ gacchati kaurava
43vilapaṃś ca bahu kṣattā śamaṃ nālabhata tvayi
saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam
hato vikarṇo rājendra citrasenaś ca vīryavān
44pravarān ātmajānāṃ te sutāṃś cānyān mahārathān
yān yāṃś ca dadṛśe bhīmaś cakṣurviṣayam āgatān
putrāṃs tava mahābāho tvarayā tāñ jaghāna ha
45tvatkṛte hy aham adrākṣaṃ dahyamānāṃ varūthinīm
sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca