Book 7 Chapter 109
1saṃjaya uvāca
1sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ
ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam
2mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
3atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat
nanāda balavan nādaṃ punar vivyādha corasi
4taṃ bhīmo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ
punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām
5karṇas tu navabhir bhīmaṃ viddhvā rājan stanāntare
dhvajam ekena vivyādha sāyakena śitena ha
6sāyakānāṃ tataḥ pārthas triṣaṣṭyā pratyavidhyata
tottrair iva mahānāgaṃ kaśābhir iva vājinam
7so 'tividdho mahārāja pāṇḍavena yaśasvinā
sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ
8tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam
prāhiṇod bhīmasenāya balāyendra ivāśanim
9sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ
agacchad dārayan bhūmiṃ citrapuṅkhaḥ śilīmukhaḥ
10sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām
prāhiṇot sūtaputrāya ṣaḍasrām avicārayan
11tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ
gadayā bhārataḥ kruddho vajreṇendra ivāsurān
12tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha
dhvajam ādhiratheś chittvā sūtam abhyahanat tadā
13hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam
visphārayan dhanuḥ karṇas tasthau bhārata durmanāḥ
14tatrādbhutam apaśyāma rādheyasya parākramam
viratho rathināṃ śreṣṭho vārayām āsa yad ripum
15virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave
duryodhanas tato rājann abhyabhāṣata durmukham
16eṣa durmukha rādheyo bhīmena virathīkṛtaḥ
taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham
17duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ
tvaramāṇo 'byayāt karṇaṃ bhīmaṃ cāvārayac charaiḥ
18durmukhaṃ prekṣya saṃgrāme sūtaputrapadānugam
vāyuputraḥ prahṛṣṭo 'bhūt sṛkkiṇī parilelihan
19tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ
durmukhāya rathaṃ śīghraṃ preṣayām āsa pāṇḍavaḥ
20tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ
supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam
21tatas tam evādhirathiḥ syandanaṃ durmukhe hate
āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān
22śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam
dṛṣṭvā karṇo 'śrupūrṇākṣo muhūrtaṃ nābhyavartata
23taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam
dīrgham uṣṇaṃ śvasan vīro na kiṃ cit pratyapadyata
24tasmiṃs tu vivare rājan nārācān gārdhravāsasaḥ
prāhiṇot sūtaputrāya bhīmasenaś caturdaśa
25te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ
hemacitrā mahārāja dyotayanto diśo daśa
26apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ
kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ
27prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ
ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ
28taṃ pratyavidhyad rādheyo jāmbūnadavibhūṣitaiḥ
caturdaśabhir aty ugrair nārācair avicārayan
29te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ
prāviśan medinīṃ bhīmāḥ krauñcaṃ patrarathā iva
30te vyarocanta nārācāḥ praviśanto vasuṃdharām
gacchaty astaṃ dinakare dīpyamānā ivāṃśavaḥ
31sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ
susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā
32sa bhīmas tribhir āyastaḥ sūtaputraṃ patatribhiḥ
suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ
33sa vihvalo mahārāja karṇo bhīmabalārditaḥ
prādravaj javanair aśvai raṇaṃ hitvā mahāyaśāḥ
34bhīmasenas tu visphārya cāpaṃ hemapariṣkṛtam
āhave 'tiratho 'tiṣṭhaj jvalann iva hutāśanaḥ