Book 7 Chapter 104
1dhṛtarāṣṭra uvāca
1tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam
meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan
2na hi paśyāmy ahaṃ taṃ vai triṣu lokeṣu saṃjaya
kruddhasya bhimasenasya yas tiṣṭhed agrato raṇe
3gadām udyacchamānasya kālasyeva mahāmṛdhe
na hi paśyāmy ahaṃ tāta yas tiṣṭheta raṇājire
4rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca
kas tasya samare sthātā sākṣād api śatakratuḥ
5kruddhasya bhīmasenasya mama putrāñ jighāṃsataḥ
duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ
6bhīmasenadavāgnes tu mama putratṛṇolapam
pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ
7kālyamānān hi me putrān bhīmenāvekṣya saṃyuge
kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan
8bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ
ke śūrāḥ paryavartanta tan mamācakṣva saṃjaya
9saṃjaya uvāca
9tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham
tumulenaiva śabdena karṇo 'py abhyapatad balī
10vyākṣipan balavac cāpam atimātram amarṣaṇaḥ
karṇas tu yuddham ākāṅkṣan darśayiṣyan balaṃ balī
11prāvepann iva gātrāṇi karṇabhīmasamāgame
rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam
12bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire
khaṃ ca bhūmiṃ ca saṃbaddhāṃ menire kṣatriyarṣabhāḥ
13punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ
samare sarvayodhānāṃ dhanūṃṣy abhyapatan kṣitau
14vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ
vāhanāni mahārāja babhūvur vimanāṃsi ca
15prādurāsan nimittāni ghorāṇi ca bahūni ca
tasmiṃs tu tumule rājan bhīmakarṇasamāgame
16tataḥ karṇas tu viṃśatyā śarāṇāṃ bhīmam ārdayat
vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ
17prahasya bhīmasenas tu karṇaṃ pratyarpayad raṇe
sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ
18tasya karṇo maheṣvāsaḥ sāyakāṃś caturo 'kṣipat
asaṃprāptāṃs tu tān bhīmaḥ sāyakair nataparvabhiḥ
ciccheda bahudhā rājan darśayan pāṇilāghavam
19taṃ karṇaś chādayām āsa śaravrātair anekaśaḥ
saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
20ciccheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ
vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ
21athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ
vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ
22tasya bhīmo bhṛśaṃ kruddhas trīñ śarān nataparvaṇaḥ
nicakhānorasi tadā sūtaputrasya vegitaḥ
23taiḥ karṇo 'bhrājata śarair uromadhyagatais tadā
mahīdhara ivodagras triśṛṅgo bharatarṣabha
24susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ
dhātuprasyandinaḥ śailād yathā gairikarājayaḥ
25kiṃ cid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ
sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa
cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ
26sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā
dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandanaḥ
27sārathiṃ cāsya bhallena prāhiṇod yamasādanam
vāhāṃś ca caturaḥ saṃkhye vyasūṃś cakre mahārathaḥ
28hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate
syandanaṃ vṛṣasenasya samārohan mahārathaḥ
29nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān
nanāda sumahānādaṃ parjanyaninadopamam
30tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ
karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata
31samantāc chaṅkhaninadaṃ pāṇḍusenākarot tadā
śatrusenādhvaniṃ śrutvā tāvakā hy api nānadan
gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'py abjam avādayat
32tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ
aśrūyata mahārāja sarvasainyeṣu bhārata
33tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau
mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ