Book 7 Chapter 98
1saṃjaya uvāca
1duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam
bhāradvājas tato vākyaṃ duḥśāsanam athābravīt
2duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ
kaccit kṣemaṃ tu nṛpateḥ kaccij jīvati saindhavaḥ
3rājaputro bhavān atra rājabhrātā mahārathaḥ
kimarthaṃ dravase yuddhe yauvarājyam avāpya hi
4svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha
ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge
5na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare
śarā hy ete bhaviṣyanti dāruṇāśīviṣopamāḥ
6apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ
draupadyāś ca parikleśas tvanmūlo hy abhavat purā
7kva te mānaś ca darpaś ca kva ca tad vīra garjitam
āśīviṣasamān pārthān kopayitvā kva yāsyasi
8śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ
yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ
9nanu nāma tvayā vīra dīryamāṇā bhayārditā
svabāhubalam āsthāya rakṣitavyā hy anīkinī
sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān
10vidrute tvayi sainyasya nāyake śatrusūdana
ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye
11ekena sātvatenādya yudhyamānasya cānagha
palāyane tava matiḥ saṃgrāmād dhi pravartate
12yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava
yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi
13yudhi phalgunabāṇānāṃ sūryāgnisamatejasām
na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase
14yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā
pṛthivī dharmarājasya śamenaiva pradīyatām
15yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ
nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ
16yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe
nākṣipanti mahātmānas tāvat saṃśāmya pāṇḍavaiḥ
17yāvan na krudhyate rājā dharmaputro yudhiṣṭhiraḥ
kṛṣṇaś ca samaraślāghī tāvat saṃśāmya pāṇḍavaiḥ
18yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm
sodarāṃs te na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ
19pūrvam uktaś ca te bhrātā bhīṣmeṇa sa suyodhanaḥ
ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ
na ca tat kṛtavān mandas tava bhrātā suyodhanaḥ
20sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ
gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ
21tvayā hīnaṃ balaṃ hy etad vidraviṣyati bhārata
ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam
22evam uktas tava suto nābravīt kiṃ cid apy asau
śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ
23sainyena mahatā yukto mlecchānām anivartinām
āsādya ca raṇe yatto yuyudhānam ayodhayat
24droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃs tathā
abhyadravata saṃkruddho javam āsthāya madhyamam
25praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm
drāvayām āsa yodhān vai śataśo 'tha sahasraśaḥ
26tato droṇo mahārāja nāma viśrāvya saṃyuge
pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat
27taṃ jayantam anīkāni bhāradvājaṃ tatas tataḥ
pāñcālaputro dyutimān vīraketuḥ samabhyayāt
28sa droṇaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ
29tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge
yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata
30saṃniruddhaṃ raṇe droṇaṃ pāñcālā vīkṣya māriṣa
āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ
31te śarair agnisaṃkāśais tomaraiś ca mahādhanaiḥ
śastraiś ca vividhai rājan droṇam ekam avākiran
32nihatya tān bāṇagaṇān droṇo rājan samantataḥ
mahājaladharān vyomni mātariśvā vivān iva
33tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham
saṃdadhe paravīraghno vīraketurathaṃ prati
34sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam
abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva
35tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ
parvatāgrād iva mahāṃś campako vāyupīḍitaḥ
36tasmin hate maheṣvāse rājaputre mahābale
pāñcālās tvaritā droṇaṃ samantāt paryavārayan
37citraketuḥ sudhanvā ca citravarmā ca bhārata
tathā citrarathaś caiva bhrātṛvyasanakarṣitāḥ
38abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ
muñcantaḥ śaravarṣāṇi tapānte jaladā iva
39sa vadhyamāno bahudhā rājaputrair mahārathaiḥ
vyaśvasūtarathāṃś cakre kumārān kupito raṇe
40tathāparaiḥ suniśitair bhallais teṣāṃ mahāyaśāḥ
puṣpāṇīva vicinvan hi sottamāṅgāny apātayat
41te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ
devāsure purā yuddhe yathā daiteyadānavāḥ
42tān nihatya raṇe rājan bhāradvājaḥ pratāpavān
kārmukaṃ bhrāmayām āsa hemapṛṣṭhaṃ durāsadam
43pāñcālān nihatān dṛṣṭvā devakalpān mahārathān
dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam
abhyavartata saṃgrāme kruddho droṇarathaṃ prati
44tato hā heti sahasā nādaḥ samabhavan nṛpa
pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śaraiḥ
45saṃchādyamāno bahudhā pārṣatena mahātmanā
na vivyathe tato droṇaḥ smayann evānvayudhyata
46tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ
ājaghānorasi kruddho navatyā nataparvaṇām
47sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ
niṣasāda rathopasthe kaśmalaṃ ca jagāma ha
48taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī
samutsṛjya dhanus tūrṇam asiṃ jagrāha vīryavān
49avaplutya rathāc cāpi tvaritaḥ sa mahārathaḥ
āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa
hartum aicchac chiraḥ kāyāt krodhasaṃraktalocanaḥ
50pratyāśvastas tato droṇo dhanur gṛhya mahābalaḥ
śarair vaitastikai rājan nityam āsannayodhibhiḥ
yodhayām āsa samare dhṛṣṭadyumnaṃ mahāratham
51te hi vaitastikā nāma śarā āsannayodhinaḥ
droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan
52sa vadhyamāno bahubhiḥ sāyakais tair mahābalaḥ
avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī
53āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ
vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ
54tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hy apūjayan
kṣatriyāś ca mahārāja ye cānye tatra sainikāḥ
55avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ
vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ
56droṇas tu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ
śiraḥ pracyāvayām āsa phalaṃ pakvaṃ taror iva
tatas te pradrutā vāhā rājaṃs tasya mahātmanaḥ
57teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃs tathā
vyadrāvayad raṇe droṇas tatra tatra parākramī
58vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān
svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ
na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho