Book 7 Chapter 96
1saṃjaya uvāca
1jitvā yavanakāmbojān yuyudhānas tato 'rjunam
jagāma tava sainyasya madhyena rathināṃ varaḥ
2śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ
mṛgān vyāghra ivājighraṃs tava sainyam abhīṣayat
3sa rathena caran mārgān dhanur abhrāmayad bhṛśam
rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam
4rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ
rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau
5sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān
śaradīvoditaḥ sūryo nṛsūryo virarāja ha
6vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ
tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ
7mattadviradasaṃkāśaṃ mattadviradagāminam
prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam
vyāghrā iva jighāṃsantas tvadīyābhyadravan raṇe
8droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram
jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm
9hārdikyamakarān muktaṃ tīrṇaṃ vai sainyasāgaram
parivavruḥ susaṃkruddhās tvadīyāḥ sātyakiṃ rathāḥ
10duryodhanaś citraseno duḥśāsanaviviṃśatī
śakunir duḥsahaś caiva yuvā durmarṣaṇaḥ krathaḥ
11anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ
pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ
12atha śabdo mahān āsīt tava sainyasya māriṣa
mārutoddhūtavegasya sāgarasyeva parvaṇi
13tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ
śanair yāhīti yantāram abravīt prahasann iva
14idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam
mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat
15nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe
pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api
16etad balārṇavaṃ tāta vārayiṣye mahāraṇe
paurṇamāsyām ivoddhūtaṃ veleva salilāśayam
17paśya me sūta vikrāntam indrasyeva mahāmṛdhe
eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ
18nihatān āhave paśya padātyaśvarathadvipān
maccharair agnisaṃkāśair videhāsūn sahasraśaḥ
19ity evaṃ bruvatas tasya sātyaker amitaujasaḥ
samīpaṃ sainikās te tu śīghram īyur yuyutsavaḥ
jahy ādravasva tiṣṭheti paśya paśyeti vādinaḥ
20tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ
jaghāna triśatān aśvān kuñjarāṃś ca catuḥśatān
21sa saṃprahāras tumulas tasya teṣāṃ ca dhanvinām
devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ
22meghajālanibhaṃ sainyaṃ tava putrasya māriṣa
pratyagṛhṇāc chineḥ pautraḥ śarair āśīviṣopamaiḥ
23pracchādyamānaḥ samare śarajālaiḥ sa vīryavān
asaṃbhramaṃ mahārāja tāvakān avadhīd bahūn
24āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham
na moghaḥ sāyakaḥ kaś cit sātyaker abhavat prabho
25rathanāgāśvakalilaḥ padātyūrmisamākulaḥ
śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ
26saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ
tat sainyam iṣubhis tena vadhyamānaṃ samantataḥ
babhrāma tatra tatraiva gāvaḥ śītārditā iva
27padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā
aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ
28na tādṛk kadanaṃ rājan kṛtavāṃs tatra phalgunaḥ
yādṛk kṣayam anīkānām akarot sātyakir nṛpa
atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha
29tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ
vivyādha sūtaṃ niśitaiś caturbhiś caturo hayān
30sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ
duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam
31śakuniḥ pañcaviṃśatyā citrasenaś ca pañcabhiḥ
duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim
32utsmayan vṛṣṇiśārdūlas tathā bāṇaiḥ samāhataḥ
tān avidhyan mahārāja sarvān eva tribhis tribhiḥ
33gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ
śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ
34saubalasya dhanuś chittvā hastāvāpaṃ nikṛtya ca
duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare
35citrasenaṃ śatenaiva daśabhir duḥsahaṃ tathā
duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ
36athānyad dhanur ādāya syālas tava viśāṃ pate
aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ
37duḥśāsanaś ca daśabhir duḥsahaś ca tribhiḥ śaraiḥ
durmukhaś ca dvādaśabhī rājan vivyādha sātyakim
38duryodhanas trisaptatyā viddhvā bhārata mādhavam
tato 'sya niśitair bāṇais tribhir vivyādha sārathim
39tān sarvān sahitāñ śūrān yatamānān mahārathān
pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ
40tataḥ sa rathināṃ śreṣṭhas tava putrasya sārathim
ājaghānāśu bhallena sa hato nyapatad bhuvi
41pātite sārathau tasmiṃs tava putrarathaḥ prabho
vātāyamānais tair aśvair apānīyata saṃgarāt
42tatas tava sutā rājan sainikāś ca viśāṃ pate
rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan
43vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ
avākirac charais tīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ
44vidrāvya sarvasainyāni tāvakāni samantataḥ
prayayau sātyakī rājañ śvetāśvasya rathaṃ prati
45taṃ śarān ādadānaṃ ca rakṣamāṇaṃ ca sārathim
ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan