Book 7 Chapter 95
1saṃjaya uvāca
1tataḥ sa sātyakir dhīmān mahātmā vṛṣṇipuṃgavaḥ
sudarśanaṃ nihatyājau yantāram idam abravīt
2rathāśvanāgakalilaṃ śaraśaktyūrmimālinam
khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam
3prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam
yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām
4tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam
jalasaṃdhabalenājau puruṣādair ivāvṛtam
5ato 'nyaṃ pṛtanāśeṣaṃ manye kunadikām iva
tartavyām alpasalilāṃ codayāśvān asaṃbhramam
6hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam
nirjitya durdharaṃ droṇaṃ sapadānugam āhave
7hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam
na hi me jāyate trāso dṛṣṭvā sainyāny anekaśaḥ
vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam
8paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā
pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām
9abhyāśastham ahaṃ manye śvetāśvaṃ kṛṣṇasārathim
sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ
10yādṛśāni nimittāni mama prādurbhavanti vai
anastaṃgata āditye hantā saindhavam arjunaḥ
11śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm
yatraite satanutrāṇāḥ suyodhanapurogamāḥ
12daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ
śarabāṇāsanadharā yavanāś ca prahāriṇaḥ
13śakāḥ kirātā daradā barbarās tāmraliptakāḥ
anye ca bahavo mlecchā vividhāyudhapāṇayaḥ
mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ
14etān sarathanāgāśvān nihatyājau sapattinaḥ
idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya
15sūta uvāca
15na saṃbhramo me vārṣṇeya vidyate satyavikrama
yady api syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ
16droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā
tathāpi saṃbhramo na syāt tvām āśritya mahābhuja
17tvayā subahavo yuddhe nirjitāḥ śatrusūdana
na ca me saṃbhramaḥ kaś cid bhūtapūrvaḥ kadā cana
kim u caitat samāsādya vīra saṃyugagoṣpadam
18āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam
keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ
keṣāṃ saṃyamanīm adya gantum utsahate manaḥ
19ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam
dṛṣṭvā vikramasaṃpannaṃ vidraviṣyanti saṃyuge
keṣāṃ vaivasvato rājā smarate 'dya mahābhuja
20sātyakir uvāca
20muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ
pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha
adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam
21adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ
muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt
22adya kauravasainyasya dīryamāṇasya saṃyuge
śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ
23adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ
ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge
24adya madbāṇanihatān yodhamukhyān sahasraśaḥ
dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati
25adya me kṣiprahastasya kṣipataḥ sāyakottamān
alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ
26matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu
sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ
27adya me kruddharūpasya nighnataś ca varān varān
dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ
28adya rājasahasrāṇi nihatāni mayā raṇe
dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe
29adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu
hatvā rājasahasrāṇi darśayiṣyāmi rājasu
30saṃjaya uvāca
30evam uktas tadā sūtaḥ śikṣitān sādhuvāhinaḥ
śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam
31te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ
prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ
32sātyakiṃ te samāsādya pṛtanāsv anivartinam
bahavo laghuhastāś ca śaravarṣair avākiran
33teṣām iṣūn athāstrāṇi vegavan nataparvabhiḥ
acchinat sātyakī rājan nainaṃ te prāpnuvañ śarāḥ
34rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ
uccakarta śirāṃsy ugro yavanānāṃ bhujān api
35śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ
bhittvā dehāṃs tathā teṣāṃ śarā jagmur mahītalam
36te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe
śataśo nyapataṃs tatra vyasavo vasudhātale
37supūrṇāyatamuktais tān avyavacchinnapiṇḍitaiḥ
pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ
38kāmbojānāṃ sahasrais tu śakānāṃ ca viśāṃ pate
śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca
39agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām
kṛtavāṃs tatra śaineyaḥ kṣapayaṃs tāvakaṃ balam
40dasyūnāṃ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ
tatra tatra mahī kīrṇā vibarhair aṇḍajair iva
41rudhirokṣitasarvāṅgais tais tad āyodhanaṃ babhau
kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam
42vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ
te sāśvayānā nihatāḥ samāvavrur vasuṃdharām
43alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ
jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ
44pārṣṇibhiś ca kaśābhiś ca tāḍayantas turaṃgamān
javam uttamam āsthāya sarvataḥ prādravan bhayāt
45kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata
yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam
46sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ
prahṛṣṭas tāvakāñ jitvā sūtaṃ yāhīty acodayat
47taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate
cāraṇāḥ prekṣya saṃhṛṣṭās tvadīyāś cāpy apūjayan