Book 7 Chapter 91
1saṃjaya uvāca
1śṛṇuṣvaikamanā rājan yan māṃ tvaṃ paripṛcchasi
drāvyamāṇe bale tasmin hārdikyena mahātmanā
2lajjayāvanate cāpi prahṛṣṭaiś caiva tāvakaiḥ
dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām
3śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave
śaineyas tvarito rājan kṛtavarmāṇam abhyayāt
4kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ
avākirat susaṃkruddhas tato 'krudhyata sātyakiḥ
5tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe
preṣayām āsa samare śarāṃś ca caturo 'parān
6te tasya jaghnire vāhān bhallenāsyācchinad dhanuḥ
pṛṣṭharakṣaṃ tathā sūtam avidhyan niśitaiḥ śaraiḥ
7tatas taṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ
senām asyārdayām āsa śaraiḥ saṃnataparvabhiḥ
8sābhajyatātha pṛtanā śaineyaśarapīḍitā
tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ
9śṛṇu rājan yad akarot tava sainyeṣu vīryavān
atītya sa mahārāja droṇānīkamahārṇavam
10parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave
yantāram abravīc chūraḥ śanair yāhīty asaṃbhramam
11dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam
padātijanasaṃpūrṇam abravīt sārathiṃ punaḥ
12yad etan meghasaṃkāśaṃ droṇānīkasya savyataḥ
sumahat kuñjarānīkaṃ yasya rukmaratho mukham
13ete hi bahavaḥ sūta durnivāryāś ca saṃyuge
duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ
rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ
14trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ
mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ
15atra māṃ prāpaya kṣipram aśvāṃś codaya sārathe
trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ
16tataḥ prāyāc chanaiḥ sūtaḥ sātvatasya mate sthitaḥ
rathenādityavarṇena bhāsvareṇa patākinā
17tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ
vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ
18āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ
parivavrus tataḥ śūrā gajānīkena sarvataḥ
kiranto vividhāṃs tīkṣṇān sāyakāṃl laghuvedhinaḥ
19sātvato 'pi śitair bāṇair gajānīkam ayodhayat
parvatān iva varṣeṇa tapānte jalado mahān
20vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ
prādravan raṇam utsṛjya śinivīryasamīritaiḥ
21śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ
viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ
22saṃbhinnavarmaghaṇṭāś ca saṃnikṛttamahādhvajāḥ
hatārohā diśo rājan bhejire bhraṣṭakambalāḥ
23ruvanto vividhān rāvāñ jaladopamanisvanāḥ
nārācair vatsadantaiś ca sātvatena vidāritāḥ
24tasmin drute gajānīke jalasaṃdho mahārathaḥ
yattaḥ saṃprāpayan nāgaṃ rajatāśvarathaṃ prati
25rukmavarṇakaraḥ śūras tapanīyāṅgadaḥ śuciḥ
kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ
26śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam
urasā dhārayan niṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram
27cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani
aśobhata mahārāja savidyud iva toyadaḥ
28tam āpatantaṃ sahasā māgadhasya gajottamam
sātyakir vārayām āsa velevodvṛttam arṇavam
29nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ
akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ
30tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ
avidhyata śineḥ pautraṃ jalasaṃdho mahorasi
31tato 'pareṇa bhallena pītena niśitena ca
asyato vṛṣṇivīrasya nicakarta śarāsanam
32sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata
avidhyan māgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ
33sa viddho bahubhir bāṇair jalasaṃdhena vīryavān
nākampata mahābāhus tad adbhutam ivābhavat
34acintayan vai sa śarān nātyarthaṃ saṃbhramād balī
dhanur anyat samādāya tiṣṭha tiṣṭhety uvāca ha
35etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi
vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva
36kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ
jalasaṃdhasya ciccheda vivyādha ca tribhiḥ śaraiḥ
37jalasaṃdhas tu tat tyaktvā saśaraṃ vai śarāsanam
tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa
38sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe
abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ
39nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ
triṃśadbhir viśikhais tīkṣṇair jalasaṃdham atāḍayat
40pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ
ārṣabhaṃ carma ca mahac chatacandram alaṃkṛtam
tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha
41śaineyasya dhanuś chittvā sa khaḍgo nyapatan mahīm
alātacakravac caiva vyarocata mahīṃ gataḥ
42athānyad dhanur ādāya sarvakāyāvadāraṇam
śālaskandhapratīkāśam indrāśanisamasvanam
visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha
43tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ
sāṅgadau jalasaṃdhasya ciccheda prahasann iva
44tau bāhū parighaprakhyau petatur gajasattamāt
vasuṃdharadharād bhraṣṭau pañcaśīrṣāv ivoragau
45tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam
kṣureṇāsya tṛtīyena śiraś ciccheda sātyakiḥ
46tat pātitaśirobāhukabandhaṃ bhīmadarśanam
dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata
47jalasaṃdhaṃ nihatyājau tvaramāṇas tu sātvataḥ
naiṣādiṃ pātayām āsa gajaskandhād viśāṃ pate
48rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ
vilambamānam avahat saṃśliṣṭaṃ param āsanam
49śarārditaḥ sātvatena mardamānaḥ svavāhinīm
ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ
50hāhākāro mahān āsīt tava sainyasya māriṣa
jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha
51vimukhāś cābhyadhāvanta tava yodhāḥ samantataḥ
palāyane kṛtotsāhā nirutsāhā dviṣajjaye
52etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ
abhyayāj javanair aśvair yuyudhānaṃ mahāratham
53tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ
droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan
54tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca
droṇasya ca raṇe rājan ghoraṃ devāsuropamam