Book 7 Chapter 89
1dhṛtarāṣṭra uvāca
1evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam
vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya
2nityaṃ pūjitam asmābhir abhikāmaṃ ca naḥ sadā
prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam
3nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram
laghuvṛttāyataprāṇaṃ sāragātram anāmayam
4āttasaṃnāhasaṃpannaṃ bahuśastraparicchadam
śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam
5ārohe paryavaskande saraṇe sāntaraplute
samyakpraharaṇe yāne vyapayāne ca kovidam
6nāgeṣv aśveṣu bahuśo ratheṣu ca parīkṣitam
parīkṣya ca yathānyāyaṃ vetanenopapāditam
7na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ
nānāhūto na hy abhṛto mama sainye babhūva ha
8kulīnāryajanopetaṃ tuṣṭapuṣṭam anuddhatam
kṛtamānopakāraṃ ca yaśasvi ca manasvi ca
9sacivaiś cāparair mukhyair bahubhir mukhyakarmabhiḥ
lokapālopamais tāta pālitaṃ narasattamaiḥ
10bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ
asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ
11mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ
apakṣaiḥ pakṣisaṃkāśai rathair aśvaiś ca saṃvṛtam
12yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam
kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam
13dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam
vāhanair api dhāvadbhir vāyuvegavikampitam
14droṇagambhīrapātālaṃ kṛtavarmamahāhradam
jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam
15gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe
saṃjayaikarathenaiva yuyudhāne ca māmakam
16tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini
sātvate ca rathodāre mama sainyasya saṃjaya
17tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau
sindhurājaṃ ca saṃprekṣya gāṇḍīvasyeṣugocare
18kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ
dāruṇaikāyane kāle kathaṃ vā pratipedire
19grastān hi kauravān manye mṛtyunā tāta saṃgatān
vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai
20akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau
na ca vārayitā kaś cit tayor astīha saṃjaya
21bhṛtāś ca bahavo yodhāḥ parīkṣyaiva mahārathāḥ
vetanena yathāyogyaṃ priyavādena cāpare
22akāraṇabhṛtas tāta mama sainye na vidyate
karmaṇā hy anurūpeṇa labhyate bhaktavetanam
23na ca yodho 'bhavat kaś cin mama sainye tu saṃjaya
alpadānabhṛtas tāta na kupyabhṛtako naraḥ
24pūjitā hi yathāśaktyā dānamānāsanair mayā
tathā putraiś ca me tāta jñātibhiś ca sabāndhavaiḥ
25te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā
śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ
26rakṣyate yaś ca saṃgrāme ye ca saṃjaya rakṣiṇaḥ
ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ
27arjunaṃ samare dṛṣṭvā saindhavasyāgrataḥ sthitam
putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata
28sātyakiṃ ca raṇe dṛṣṭvā praviśantam abhītavat
kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata
29sarvaśastrātigau senāṃ praviṣṭau rathasattamau
dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ
30dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam
śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ
31dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca
palāyamānāṃś ca kurūn manye śocanti putrakāḥ
32vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye
palāyane kṛtotsāhān manye śocanti putrakāḥ
33śūnyān kṛtān rathopasthān sātvatenārjunena ca
hatāṃś ca yodhān saṃdṛśya manye śocanti putrakāḥ
34vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ
dhāvamānān raṇe vyagrān manye śocanti putrakāḥ
35vivīrāṃś ca kṛtān aśvān virathāṃś ca kṛtān narān
tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ
36pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃś ca sarvaśaḥ
nirāśā vijaye sarve manye śocanti putrakāḥ
37droṇasya samatikrāntāv anīkam aparājitau
kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ
38saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau
praviṣṭau māmakaṃ sainyaṃ sātvatena sahācyutau
39tasmin praviṣṭe pṛtanāṃ śinīnāṃ pravare rathe
bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ
40tathā droṇena samare nigṛhīteṣu pāṇḍuṣu
kathaṃ yuddham abhūt tatra tan mamācakṣva saṃjaya
41droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ
pāñcālās taṃ maheṣvāsaṃ pratyayudhyan kathaṃ raṇe
42baddhavairās tathā droṇe dharmarājajayaiṣiṇaḥ
bhāradvājas tathā teṣu kṛtavairo mahārathaḥ
43arjunaś cāpi yac cakre sindhurājavadhaṃ prati
tan me sarvaṃ samācakṣva kuśalo hy asi saṃjaya