Book 7 Chapter 87
1saṃjaya uvāca
1dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ
pārthāc ca bhayam āśaṅkan parityāgān mahīpateḥ
2apavādaṃ hy ātmanaś ca lokād rakṣan viśeṣataḥ
na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati
3niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ
dharmarājam idaṃ vākyam abravīt puruṣarṣabha
4kṛtāṃ cen manyase rakṣāṃ svasti te 'stu viśāṃ pate
anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava
5na hi me pāṇḍavāt kaś cit triṣu lokeṣu vidyate
yo vai priyataro rājan satyam etad bravīmi te
6tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada
tvatkṛte na ca me kiṃ cid akartavyaṃ kathaṃ cana
7yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara
tathā tavāpi vacanaṃ viśiṣṭataram eva me
8priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau
tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava
9tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho
bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama
10droṇānīkaṃ viśāmy eṣa kruddho jhaṣa ivārṇavam
tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ
11yatra senāṃ samāśritya bhītas tiṣṭhati pāṇḍavāt
gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ
12itas triyojanaṃ manye tam adhvānaṃ viśāṃ pate
yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ
13triyojanagatasyāpi tasya yāsyāmy ahaṃ padam
āsaindhavavadhād rājan sudṛḍhenāntarātmanā
14anādiṣṭas tu guruṇā ko nu yudhyeta mānavaḥ
ādiṣṭas tu tvayā rājan ko na yudhyeta mādṛśaḥ
abhijānāmi taṃ deśaṃ yatra yāsyāmy ahaṃ prabho
15huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram
iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam
16yad etat kuñjarānīkaṃ sāhasram anupaśyasi
kulam añjanakaṃ nāma yatraite vīryaśālinaḥ
17āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ
nāgā meghanibhā rājan kṣaranta iva toyadāḥ
18naite jātu nivarteran preṣitā hastisādibhiḥ
anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ
19atha yān rathino rājan samantād anupaśyasi
ete rukmarathā nāma rājaputrā mahārathāḥ
20ratheṣv astreṣu nipuṇā nāgeṣu ca viśāṃ pate
dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ
21gadāyuddhaviśeṣajñā niyuddhakuśalās tathā
khaḍgapraharaṇe yuktāḥ saṃpāte cāsicarmaṇoḥ
22śūrāś ca kṛtavidyāś ca spardhante ca parasparam
nityaṃ ca samare rājan vijigīṣanti mānavān
23karṇena vijitā rājan duḥśāsanam anuvratāḥ
etāṃs tu vāsudevo 'pi rathodārān praśaṃsati
24satataṃ priyakāmāś ca karṇasyaite vaśe sthitāḥ
tasyaiva vacanād rājan nivṛttāḥ śvetavāhanāt
25te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ
madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt
26etān pramathya saṃgrāme priyārthaṃ tava kaurava
prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ
27yāṃs tv etān aparān rājan nāgān saptaśatāni ca
prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān
28kirātarājo yān prādād gṛhītaḥ savyasācinā
svalaṃkṛtāṃs tathā preṣyān icchañ jīvitam ātmanaḥ
29āsann ete purā rājaṃs tava karmakarā dṛḍham
tvām evādya yuyutsante paśya kālasya paryayam
30teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ
hastiśikṣāvidaś caiva sarve caivāgniyonayaḥ
31ete vinirjitāḥ sarve saṃgrāme savyasācinā
madartham adya saṃyattā duryodhanavaśānugāḥ
32etān bhittvā śarai rājan kirātān yuddhadurmadān
saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam
33ye tv ete sumahānāgā añjanasya kulodbhavāḥ
karkaśāś ca vinītāś ca prabhinnakaraṭāmukhāḥ
34jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ
labdhalakṣyā raṇe rājann airāvaṇasamā yudhi
35uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ
karkaśaiḥ pravarair yodhaiḥ kārṣṇāyasatanucchadaiḥ
36santi goyonayaś cātra santi vānarayonayaḥ
anekayonayaś cānye tathā mānuṣayonayaḥ
37anīkam asatām etad dhūmavarṇam udīryate
mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām
38etad duryodhano labdhvā samagraṃ nāgamaṇḍalam
kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam
39sindhurājaṃ tathā karṇam avamanyata pāṇḍavān
kṛtārtham atha cātmānaṃ manyate kālacoditaḥ
40te ca sarve 'nusaṃprāptā mama nārācagocaram
na vimokṣyanti kaunteya yady api syur manojavāḥ
41tena saṃbhāvitā nityaṃ paravīryopajīvinā
vināśam upayāsyanti maccharaughanipīḍitāḥ
42ye tv ete rathino rājan dṛśyante kāñcanadhvajāḥ
ete durvāraṇā nāma kāmbojā yadi te śrutāḥ
43śūrāś ca kṛtavidyāś ca dhanurvede ca niṣṭhitāḥ
saṃhatāś ca bhṛśaṃ hy ete anyonyasya hitaiṣiṇaḥ
44akṣauhiṇyaś ca saṃrabdhā dhārtarāṣṭrasya bhārata
yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ
45apramattā mahārāja mām eva pratyupasthitāḥ
tāṃs tv ahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ
46tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca
rathe kurvantu me rājan yathāvad rathakalpakāḥ
47asmiṃs tu khalu saṃgrāme grāhyaṃ vividham āyudham
yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ
48kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ
nānāśastrasamāvāpair vividhāyudhayodhibhiḥ
49kirātaiś ca sameṣyāmi viṣakalpaiḥ prahāribhiḥ
lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ
50śakaiś cāpi sameṣyāmi śakratulyaparākramaiḥ
agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ
51tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ
sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ
52tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ
upāvṛttāś ca pītāś ca punar yujyantu me rathe
53tasya sarvān upāsaṅgān sarvopakaraṇāni ca
rathe prāsthāpayad rājā śastrāṇi vividhāni ca
54tatas tān sarvato muktvā sadaśvāṃś caturo janāḥ
rasavat pāyayām āsuḥ pānaṃ madasamīriṇam
55pītopavṛttān snātāṃś ca jagdhānnān samalaṃkṛtān
vinītaśalyāṃs turagāṃś caturo hemamālinaḥ
56tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ
saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe
57mahādhvajena siṃhena hemakesaramālinā
saṃvṛte ketanair hemair maṇividrumacitritaiḥ
pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte
58hemadaṇḍocchritacchatre bahuśastraparicchade
yojayām āsa vidhivad dhemabhāṇḍavibhūṣitān
59dārukasyānujo bhrātā sūtas tasya priyaḥ sakhā
nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ
60tataḥ snātaḥ śucir bhūtvā kṛtakautukamaṅgalaḥ
snātakānāṃ sahasrasya svarṇaniṣkān adāpayat
āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṃ varaḥ
61tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu
lohitākṣo babhau tatra madavihvalalocanaḥ
62ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ
dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ
utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ
63kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ
lājair gandhais tathā mālyaiḥ kanyābhiś cābhinanditaḥ
64yudhiṣṭhirasya caraṇāv abhivādya kṛtāñjaliḥ
tena mūrdhany upāghrāta āruroha mahāratham
65tatas te vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ
ajayyā jaitram ūhus taṃ vikurvantaḥ sma saindhavāḥ
66atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt
tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te
67ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam
āyatyāṃ ca tadātve ca śreyo rājño 'bhirakṣaṇam
68jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama
tasmād bhīma nivartasva mama ced icchasi priyam
69tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye
ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama
70evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ
gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama
71yan me snigdho 'nuraktaś ca tvam adya vaśagaḥ sthitaḥ
nimittāni ca dhanyāni yathā bhīma vadanti me
72nihate saindhave pāpe pāṇḍavena mahātmanā
pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ
73etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ
saṃpraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva
74taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa
bhūya evābhavan mūḍhaṃ subhṛśaṃ cāpy akampata
75tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ
didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt