Book 7 Chapter 85
1dhṛtarāṣṭra uvāca
1bhāradvājaṃ kathaṃ yuddhe yuyudhāno 'bhyavārayat
saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me
2saṃjaya uvāca
2śṛṇu rājan mahāprājña saṃgrāmaṃ lomaharṣaṇam
droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ
3vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa
abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam
4tam āpatantaṃ sahasā bhāradvājaṃ mahāratham
sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
5droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ
avidhyat pañcabhis tūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ
6te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ
abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ
7dīrghabāhur abhikruddhas tottrārdita iva dvipaḥ
droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ
8bhāradvājo raṇe viddho yuyudhānena satvaram
sātyakiṃ bahubhir bāṇair yatamānam avidhyata
9tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ
sātvataṃ pīḍayām āsa śatena nataparvaṇā
10sa vadhyamānaḥ samare bhāradvājena sātyakiḥ
nābhyapadyata kartavyaṃ kiṃ cid eva viśāṃ pate
11viṣaṇṇavadanaś cāpi yuyudhāno 'bhavan nṛpa
bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān
12taṃ tu saṃprekṣya te putrāḥ sainikāś ca viśāṃ pate
prahṛṣṭamanaso bhūtvā siṃhavad vyanadan muhuḥ
13taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam
yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata
14eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt
grasyate yudhi vīreṇa bhānumān iva rāhuṇā
abhidravata gacchadhvaṃ sātyakir yatra yudhyate
15dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa
abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata
na paśyasi bhayaṃ ghoraṃ droṇān naḥ samupasthitam
16asau droṇo maheṣvāso yuyudhānena saṃyuge
krīḍate sūtrabaddhena pakṣiṇā bālako yathā
17tatraiva sarve gacchantu bhīmasenamukhā rathāḥ
tvayaiva sahitā yattā yuyudhānarathaṃ prati
18pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ sahasainikaḥ
sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam
19evam uktvā tato rājā sarvasainyena pāṇḍavaḥ
abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt
20tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām
pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ
21te sametya naravyāghrā bhāradvājaṃ mahāratham
abhyavarṣañ śarais tīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ
22smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam
atithīn āgatān yadvat salilenāsanena ca
23tarpitās te śarais tasya bhāradvājasya dhanvinaḥ
ātitheyagṛhaṃ prāpya nṛpate 'tithayo yathā
24bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum
madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho
25tāṃs tu sarvān maheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ
atāpayac charavrātair gabhastibhir ivāṃśumān
26vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayās tathā
trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ
27droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ
gabhastaya ivārkasya pratapantaḥ samantataḥ
28tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ
mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ
29pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca
droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān
30kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ
droṇas tasthau mahārāja vyāditāsya ivāntakaḥ
31pāñcālān sṛñjayān matsyān kekayān pāṇḍavān api
droṇo 'jayan mahābāhuḥ śataśo 'tha sahasraśaḥ
32teṣāṃ samabhavac chabdo vadhyatāṃ droṇasāyakaiḥ
vanaukasām ivāraṇye dahyatāṃ dhūmaketunā
33tatra devāḥ sagandharvāḥ pitaraś cābruvan nṛpa
ete dravanti pāñcālāḥ pāṇḍavāś ca sasainikāḥ
34taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe
na cāpy abhiyayuḥ ke cid apare naiva vivyadhuḥ
35vartamāne tathā raudre tasmin vīravarakṣaye
aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam
36pūrito vāsudevena śaṅkharāṭ svanate bhṛśam
yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu
nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati
37gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ
kaśmalābhihato rājā cintayām āsa pāṇḍavaḥ
38na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ
kauravāś ca yathā hṛṣṭā vinadanti muhur muhuḥ
39evaṃ saṃcintayitvā tu vyākulenāntarātmanā
ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata
40bāṣpagadgadayā vācā muhyamāno muhur muhuḥ
kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam
41yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ
sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ
42sarveṣv api ca yodheṣu cintayañ śinipuṃgava
tvattaḥ suhṛttamaṃ kaṃ cin nābhijānāmi sātyake
43yo hi prītamanā nityaṃ yaś ca nityam anuvrataḥ
sa kārye sāṃparāye tu niyojya iti me matiḥ
44yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam
tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ
45so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi
abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi
46sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge
kuru kṛcchre sahāyārtham arjunasya nararṣabha
47tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ
loke vikhyāyase vīra karmabhiḥ satyavāg iti
48yo hi śaineya mitrārthe yudhyamānas tyajet tanum
pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat
49śrutāś ca bahavo 'smābhī rājāno ye divaṃ gatāḥ
dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi
50evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ
pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho
51eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ
raṇe saṃtyajati prāṇān dvitīyas tvaṃ ca sātyake
52vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ
śūra eva sahāyaḥ syān netaraḥ prākṛto janaḥ
53īdṛśe tu parāmarde vartamānasya mādhava
tvad anyo hi raṇe goptā vijayasya na vidyate
54ślāghann eva hi karmāṇi śataśas tava pāṇḍavaḥ
mama saṃjanayan harṣaṃ punaḥ punar akīrtayat
55laghvastraś citrayodhī ca tathā laghuparākramaḥ
prājñaḥ sarvāstravic chūro muhyate na ca saṃyuge
56mahāskandho mahorasko mahābāhur mahādhanuḥ
mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ
57śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaś ca me
yuyudhānaḥ sahāyo me pramathiṣyati kauravān
58asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ
rāmo vāpy aniruddho vā pradyumno vā mahārathaḥ
59gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ
sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani
60tathāpy ahaṃ naravyāghraṃ śaineyaṃ satyavikramam
sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ
61iti dvaitavane tāta mām uvāca dhanaṃjayaḥ
parokṣaṃ tvadguṇāṃs tathyān kathayann āryasaṃsadi
62tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi
dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ
63yac cāpi tīrthāni carann agacchaṃ dvārakāṃ prati
tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān
64na tat sauhṛdam anyeṣu mayā śaineya lakṣitam
yathā tvam asmān bhajase vartamānān upaplave
65so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca
sauhṛdasya ca vīryasya kulīnatvasya mādhava
66satyasya ca mahābāho anukampārtham eva ca
anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi
67soyodhano hi sahasā gato droṇena daṃśitaḥ
pūrvam eva tu yātās te kauravāṇāṃ mahārathāḥ
68sumahān ninadaś caiva śrūyate vijayaṃ prati
sa śaineya javenātra gantum arhasi mādhava
69bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ
droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati
70paśya śaineya sainyāni dravamāṇāni saṃyuge
mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm
71mahāmārutavegena samudram iva parvasu
dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā
72rathair viparidhāvadbhir manuṣyaiś ca hayaiś ca ha
sainyaṃ rajaḥsamuddhūtam etat saṃparivartate
73saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhiḥ
atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā
74naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ
ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ
75śaraśaktidhvajavanaṃ hayanāgasamākulam
paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam
76śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃś ca puṣkalān
siṃhanādaravāṃś caiva rathanemisvanāṃs tathā
77nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ
sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm
78purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ
bahutvād dhi naravyāghra devendram api pīḍayet
79aparyante bale magno jahyād api ca jīvitam
tasmiṃś ca nihate yuddhe kathaṃ jīveta mādṛśaḥ
sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam
80śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ
laghvastraś citrayodhī ca praviṣṭas tāta bhāratīm
81sūryodaye mahābāhur divasaś cātivartate
tanna jānāmi vārṣṇeya yadi jīvati vā na vā
kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat
82eka eva ca bībhatsuḥ praviṣṭas tāta bhāratīm
aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe
83na ca me vartate buddhir adya yuddhe kathaṃ cana
droṇo 'pi rabhaso yuddhe mama pīḍayate balam
pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ
84yugapac ca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ
mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava
85tasya me sarvakāryeṣu kāryam etan mataṃ sadā
arjunasya paritrāṇaṃ kartavyam iti saṃyuge
86nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum
sa hi śakto raṇe tāta trīṃl lokān api saṃgatān
87vijetuṃ puruṣavyāghra satyam etad bravīmi te
kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam
88arjunas tv eva vārṣṇeya pīḍito bahubhir yudhi
prajahyāt samare prāṇāṃs tasmād vindāmi kaśmalam
89tasya tvaṃ padavīṃ gaccha gaccheyus tvādṛśā yathā
tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ
90raṇe vṛṣṇipravīrāṇāṃ dvāv evātirathau smṛtau
pradyumnaś ca mahābāhus tvaṃ ca sātvata viśrutaḥ
91astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale
vīratāyāṃ naravyāghra dhanaṃjayasamo hy asi
92bhīṣmadroṇāv atikramya sarvayuddhaviśāradam
tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate
93nāsādhyaṃ vidyate loke sātyaker iti mādhava
tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala
94saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ
nānyathā tāṃ mahābāho saṃprakartum ihārhasi
95parityajya priyān prāṇān raṇe vicara vīravat
na hi śaineya dāśārhā raṇe rakṣanti jīvitam
96ayuddham anavasthānaṃ saṃgrāme ca palāyanam
bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ
97tavārjuno gurus tāta dharmātmā śinipuṃgava
vāsudevo guruś cāpi tava pārthasya dhīmataḥ
98kāraṇadvayam etad dhi jānānas tvāham abruvam
māvamaṃsthā vaco mahyaṃ gurus tava guror hy aham
99vāsudevamataṃ caitan mama caivārjunasya ca
satyam etan mayoktaṃ te yāhi yatra dhanaṃjayaḥ
100etad vacanam ājñāya mama satyaparākrama
praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ
101praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ
yathārham ātmanaḥ karma raṇe sātvata darśaya