Book 7 Chapter 84
1saṃjaya uvāca
1alambusaṃ tathā yuddhe vicarantam abhītavat
haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ
2tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ
kurvator vividhā māyāḥ śakraśambarayor iva
3alambuso bhṛśaṃ kruddho ghaṭotkacam atāḍayat
ghaṭotkacas tu viṃśatyā nārācānāṃ stanāntare
alambusam atho viddhvā siṃhavad vyanadan muhuḥ
4tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam
viddhvā viddhvānadad dhṛṣṭaḥ pūrayan khaṃ samantataḥ
5tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau
nirviśeṣam ayudhyetāṃ māyābhir itaretaram
6māyāśatasṛjau dṛptau mohayantau parasparam
māyāyuddhe sukuśalau māyāyuddham ayudhyatām
7yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa
tāṃ tām alambuso rājan māyayaiva nijaghnivān
8taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam
alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ
9ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ
abhyadravanta saṃkruddhā bhīmasenādayo nṛpa
10ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa
sarvato vyakiran bāṇair ulkābhir iva kuñjaram
11sa teṣām astravegaṃ taṃ pratihatyāstramāyayā
tasmād rathavrajān mukto vanadāhād iva dvipaḥ
12sa visphārya dhanur ghoram indrāśanisamasvanam
mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ
yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ
13nakulaṃ ca trisaptatyā drupadeyāṃś ca māriṣa
pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha
14taṃ bhīmaseno navabhiḥ sahadevaś ca pañcabhiḥ
yudhiṣṭhiraḥ śatenaiva rākṣasaṃ pratyavidhyata
nakulaś ca catuḥṣaṣṭyā draupadeyās tribhis tribhiḥ
15haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ
punar vivyādha saptatyā nanāda ca mahābalaḥ
16so 'tividdho maheṣvāsaḥ sarvatas tair mahārathaiḥ
prativivyādha tān sarvān pañcabhiḥ pañcabhiḥ śaraiḥ
17taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhas tu rākṣasaḥ
haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ
18so 'tividdho balavatā rākṣasendro mahābalaḥ
vyasṛjat sāyakāṃs tūrṇaṃ svarṇapuṅkhāñ śilāśitān
19te śarā nataparvāṇo viviśū rākṣasaṃ tadā
ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ
20tatas te pāṇḍavā rājan samantān niśitāñ śarān
preṣayām āsur udvignā haiḍimbaś ca ghaṭotkacaḥ
21sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ
dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam
22samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ
niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani
23balalāghavasaṃpannaḥ saṃpanno vikrameṇa ca
bhaimasenī raṇe kruddhaḥ sarvasainyāny abhīṣayat
24sa visphuṭitasarvāṅgaś cūrṇitāsthivibhūṣaṇaḥ
ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ
25tataḥ sumanasaḥ pārthā hate tasmin niśācare
cukruśuḥ siṃhanādāṃś ca vāsāṃsy ādudhuvuś ca ha
26tāvakāś ca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam
alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam
hāhākāram akurvanta sainyāni bharatarṣabha
27janāś ca tad dadṛśire rakṣaḥ kautūhalānvitāḥ
yadṛcchayā nipatitaṃ bhūmāv aṅgārakaṃ yathā
28ghaṭotkacas tu tad dhatvā rakṣo balavatāṃ varam
mumoca balavan nādaṃ balaṃ hatveva vāsavaḥ
29sa pūjyamānaḥ pitṛbhiḥ sabāndhavair; ghaṭotkacaḥ karmaṇi duṣkare kṛte
ripuṃ nihatyābhinananda vai tadā; alambusaṃ pakvam alambusaṃ yathā
30tato ninādaḥ sumahān samutthitaḥ; saśaṅkhanānāvidhabāṇaghoṣavān
niśamya taṃ pratyanadaṃs tu kauravās; tato dhvanir bhuvanam athāspṛśad bhṛśam