Book 7 Chapter 81
1dhṛtarāṣṭra uvāca
1arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ
pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya
2saṃjaya uvāca
2aparāhṇe mahārāja saṃgrāme lomaharṣaṇe
pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata
3pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ
abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa
4tataḥ sutumulas teṣāṃ saṃgrāmo 'vartatādbhutaḥ
pāñcālānāṃ kurūṇāṃ ca ghoro devāsuropamaḥ
5sarve droṇarathaṃ prāpya pāñcālāḥ paṇḍavaiḥ saha
tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan
6droṇasya rathaparyantaṃ rathino ratham āsthitāḥ
kampayanto 'bhyavartanta vegam āsthāya madhyamam
7tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ
pravapan niśitān bāṇān mahendrāśanisaṃnibhān
8taṃ tu pratyudiyāc chīghraṃ kṣemadhūrtir mahāyaśāḥ
vimuñcan niśitān bāṇāñ śataśo 'tha sahasraśaḥ
9dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
tvarito 'bhyadravad droṇaṃ mahendra iva śambaram
10tam āpatantaṃ sahasā vyāditāsyam ivāntakam
vīradhanvā maheṣvāsas tvaramāṇaḥ samabhyayāt
11yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam
sahānīkaṃ tato droṇo nyavārayata vīryavān
12nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī
abhyagacchat samāyāntaṃ vikarṇas te sutaḥ prabho
13sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ
śarair anekasāhasraiḥ samavākirad āśugaiḥ
14sātyakiṃ tu naravyāghraṃ vyāghradattas tv avārayat
śaraiḥ suniśitais tīkṣṇaiḥ kampayan vai muhur muhuḥ
15draupadeyān naravyāghrān muñcataḥ sāyakottamān
saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat
16bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam
pratyavārayad āyāntam ārṣyaśṛṅgir mahārathaḥ
17tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe
yādṛg eva purā vṛttaṃ rāmarāvaṇayor nṛpa
18tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām
ājaghne bharataśreṣṭha sarvamarmasu bhārata
19taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare
roṣito bharataśreṣṭha kaunteyena yaśasvinā
20bhūya eva tu viṃśatyā sāyakānāṃ samācinot
sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām
21tāñ śarān droṇamuktāṃs tu śaravarṣeṇa pāṇḍavaḥ
avārayata dharmātmā darśayan pāṇilāghavam
22tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge
ciccheda sahasā dhanvī dhanus tasya mahātmanaḥ
23athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ
śarair anekasāhasraiḥ purayām āsa sarvataḥ
24adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ
sarvabhūtāny amanyanta hatam eva yudhiṣṭhiram
25ke cic cainam amanyanta tathā vai vimukhīkṛtam
hṛto rājeti rājendra brāhmaṇena yaśasvinā
26sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ
tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge
ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram
27tatas tān sāyakān sarvān droṇamuktān sahasraśaḥ
ciccheda samare vīras tad adbhutam ivābhavat
28chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ
śaktiṃ jagrāha samare girīṇām api dāraṇīm
svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām
29samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī
nādena sarvabhūtāni trāsayann iva bhārata
30śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge
svasti droṇāya sahasā sarvabhūtāny athābruvan
31sā rājabhujanirmuktā nirmuktoragasaṃnibhā
prajvālayantī gaganaṃ diśaś ca vidiśas tathā
droṇāntikam anuprāptā dīptāsyā pannagī yathā
32tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate
prāduścakre tato brāhmam astram astravidāṃ varaḥ
33tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām
jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ
34tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam
aśāmayan mahāprājño brahmāstreṇaiva bhārata
35vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ
kṣurapreṇa ca tīkṣṇena cicchedāsya mahad dhanuḥ
36tad apāsya dhanuś chinnaṃ droṇaḥ kṣatriyamardanaḥ
gadāṃ cikṣepa sahasā dharmaputrāya māriṣa
37tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ
gadām evāgrahīt kruddhaś cikṣepa ca paraṃtapaḥ
38te gade sahasā mukte samāsādya parasparam
saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale
39tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa
caturbhir niśitais tīkṣṇair hayāñ jaghne śarottamaiḥ
40dhanuś caikena bāṇena cicchedendradhvajopamam
ketum ekena ciccheda pāṇḍavaṃ cārdayat tribhiḥ
41hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ
tasthāv ūrdhvabhujo rājā vyāyudho bharatarṣabha
42virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ
droṇo vyamohayac chatrūn sarvasainyāni cābhibho
43muñcann iṣugaṇāṃs tīkṣṇāṃl laghuhasto dṛḍhavrataḥ
abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ
44tam abhidrutam ālokya droṇenāmitraghātinā
hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata
45hṛto rājā hṛto rājā bhāradvājena māriṣa
ity āsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ
46tatas tvaritam āruhya sahadevarathaṃ nṛpaḥ
apāyāj javanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ