Book 7 Chapter 78
1saṃjaya uvāca
1evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ
pratyavidhyan mahāvegaiś caturbhiś caturo hayān
2vāsudevaṃ ca daśabhiḥ pratyavidhyat stanāntare
pratodaṃ cāsya bhallena chittvā bhūmāv apātayat
3taṃ caturdaśabhiḥ pārthaś citrapuṅkhaiḥ śilāśitaiḥ
avidhyat tūrṇam avyagras te 'syābhraśyanta varmaṇaḥ
4teṣāṃ vaiphalyam ālokya punar nava ca pañca ca
prāhiṇon niśitān bāṇāṃs te cābhraśyanta varmaṇaḥ
5aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān
abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ
6adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam
tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ
7kaccid gāṇḍīvataḥ prāṇās tathaiva bharatarṣabha
muṣṭiś ca te yathāpūrvaṃ bhujayoś ca balaṃ tava
8na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ
tava caivāsya śatroś ca tan mamācakṣva pṛcchataḥ
9vismayo me mahān pārtha tava dṛṣṭvā śarān imān
vyarthān nipatataḥ saṃkhye duryodhanarathaṃ prati
10vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ
śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā
11arjuna uvāca
11droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā
ante vihitam astrāṇām etat kavacadhāraṇam
12asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi
eko droṇo hi vedaitad ahaṃ tasmāc ca sattamāt
13na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃ cana
api vajreṇa govinda svayaṃ maghavatā yudhi
14jānaṃs tvam api vai kṛṣṇa māṃ vimohayase katham
yadvṛttaṃ triṣu lokeṣu yac ca keśava vartate
15tathā bhaviṣyad yac caiva tat sarvaṃ viditaṃ tava
na tv evaṃ veda vai kaś cid yathā tvaṃ madhusūdana
16eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām
tiṣṭhaty abhītavat saṃkhye bibhrat kavacadhāraṇām
17yat tv atra vihitaṃ kāryaṃ naiṣa tad vetti mādhava
strīvad eṣa bibharty etāṃ yuktāṃ kavacadhāraṇām
18paśya bāhvoś ca me vīryaṃ dhanuṣaś ca janārdana
parājayiṣye kauravyaṃ kavacenāpi rakṣitam
19idam aṅgirase prādād deveśo varma bhāsvaram
punar dadau surapatir mahyaṃ varma sasaṃgraham
20daivaṃ yady asya varmaitad brahmaṇā vā svayaṃ kṛtam
naitad gopsyati durbuddhim adya bāṇahataṃ mayā
21saṃjaya uvāca
21evam uktvārjuno bāṇān abhimantrya vyakarṣayat
vikṛṣyamāṇāṃs tenaivaṃ dhanurmadhyagatāñ śarān
tān asyāstreṇa ciccheda drauṇiḥ sarvāstraghātinā
22tān nikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā
nyavedayat keśavāya vismitaḥ śvetavāhanaḥ
23naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana
astraṃ mām eva hanyād dhi paśya tv adya balaṃ mama
24tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ
avidhyata raṇe rājañ śarair āśīviṣopamaiḥ
bhūya evābhyavarṣac ca samare kṛṣṇapāṇḍavau
25śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ
cakrur vāditraninadān siṃhanādaravāṃs tathā
26tataḥ kruddho raṇe pārthaḥ sṛkkaṇī parisaṃlihan
nāpaśyata tato 'syāṅgaṃ yan na syād varmarakṣitam
27tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ
hayāṃś cakāra nirdehān ubhau ca pārṣṇisārathī
28dhanur asyācchinac citraṃ hastāvāpaṃ ca vīryavān
rathaṃ ca śakalīkartuṃ savyasācī pracakrame
29duryodhanaṃ ca bāṇābhyāṃ tīkṣṇābhyāṃ virathīkṛtam
avidhyad dhastatalayor ubhayor arjunas tadā
30taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ
samāpetuḥ parīpsanto dhanaṃjayaśarārditam
31te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ
padātyoghaiś ca saṃrabdhaiḥ parivavrur dhanaṃjayam
32atha nārjunagovindau ratho vāpi vyadṛśyata
astravarṣeṇa mahatā janaughaiś cāpi saṃvṛtau
33tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm
tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ
34te hatā hanyamānāś ca nyagṛhṇaṃs taṃ rathottamam
sa rathastambhitas tasthau krośamātraṃ samantataḥ
35tato 'rjunaṃ vṛṣṇivīras tvarito vākyam abravīt
dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam
36tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn
mahatā śaravarṣeṇa talaśabdena cārjunaḥ
37pāñcajanyaṃ ca balavad dadhmau tāreṇa keśavaḥ
rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam
38tasya śaṅkhasya nādena dhanuṣo nisvanena ca
niḥsattvāś ca sasattvāś ca kṣitau petus tadā janāḥ
39tair vimukto ratho reje vāyvīrita ivāmbudaḥ
jayadrathasya goptāras tataḥ kṣubdhāḥ sahānugāḥ
40te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu
cakrur nādān bahuvidhān kampayanto vasuṃdharām
41bāṇaśabdaravāṃś cogrān vimiśrāñ śaṅkhanisvanaiḥ
prāduścakrur mahātmānaḥ siṃhanādaravān api
42taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam
pradadhmatus tadā śaṅkhau vāsudevadhanaṃjayau
43tena śabdena mahatā pūriteyaṃ vasuṃdharā
saśailā sārṇavadvīpā sapātālā viśāṃ pate
44sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa
pratisasvāna tatraiva kurupāṇḍavayor bale
45tāvakā rathinas tatra dṛṣṭvā kṛṣṇadhanaṃjayau
saṃrambhaṃ paramaṃ prāptās tvaramāṇā mahārathāḥ
46atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau
abhyadravanta saṃkruddhās tad adbhutam ivābhavat