Book 7 Chapter 77
1vāsudeva uvāca
1suyodhanam atikrāntam enaṃ paśya dhanaṃjaya
āpadgatam imaṃ manye nāsty asya sadṛśo rathaḥ
2dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ
dṛḍhāstraś citrayodhī ca dhārtarāṣṭro mahābalaḥ
3atyantasukhasaṃvṛddho mānitaś ca mahārathaiḥ
kṛtī ca satataṃ pārtha nityaṃ dveṣṭi ca pāṇḍavān
4tena yuddham ahaṃ manye prāptakālaṃ tavānagha
atra vo dyūtam āyātaṃ vijayāyetarāya vā
5atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam
eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ
6so 'yaṃ prāptas tavākṣepaṃ paśya sāphalyam ātmanaḥ
kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam
7diṣṭyā tv idānīṃ saṃprāpta eṣa te bāṇagocaram
sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya
8aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān
na ca te saṃyuge vīryaṃ jānāti puruṣarṣabha
9tvāṃ hi lokās trayaḥ pārtha sasurāsuramānuṣāḥ
notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ
10sa diṣṭyā samanuprāptas tava pārtha rathāntikam
jahy enaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ
11eṣa hy anarthe satataṃ parākrāntas tavānagha
nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam
12bahūni sunṛśaṃsāni kṛtāny etena mānada
yuṣmāsu pāpamatinā apāpeṣv eva nityadā
13tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam
āryāṃ yuddhe matiṃ kṛtvā jahi pārthāvicārayan
14nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava
parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama
15diṣṭyaiṣa tava bāṇānāṃ gocare parivartate
pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ
16diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha
diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ
17tasmāj jahi raṇe pārtha dhārtarāṣṭraṃ kulādhamam
yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe
18asmin hate tvayā sainyam anāthaṃ bhidyatām idam
vairasyāsyās tv avabhṛtho mūlaṃ chindhi durātmanām
19saṃjaya uvāca
19taṃ tathety abravīt pārthaḥ kṛtyarūpam idaṃ mama
sarvam anyad anādṛtya gaccha yatra suyodhanaḥ
20yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam
apy asya yudhi vikramya chindyāṃ mūrdhānam āhave
21api tasyā anarhāyāḥ parikleśasya mādhava
kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe
22ity evaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān
preṣayām āsatuḥ saṃkhye prepsantau taṃ narādhipam
23tayoḥ samīpaṃ saṃprāpya putras te bharatarṣabha
na cakāra bhayaṃ prāpte bhaye mahati māriṣa
24tad asya kṣatriyās tatra sarva evābhyapūjayan
yad arjunahṛṣīkeśau pratyudyāto 'vicārayan
25tataḥ sarvasya sainyasya tāvakasya viśāṃ pate
mahān nādo hy abhūt tatra dṛṣṭvā rājānam āhave
26tasmiñ janasamunnāde pravṛtte bhairave sati
kadarthīkṛtya te putraḥ pratyamitram avārayat
27āvāritas tu kaunteyas tava putreṇa dhanvinā
saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ
28tau dṛṣṭvā pratisaṃrabdhau duryodhanadhanaṃjayau
abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ
29dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa
prahasann iva putras te yoddhukāmaḥ samāhvayat
30tataḥ prahṛṣṭo dāśārhaḥ pāṇḍavaś ca dhanaṃjayaḥ
vyākrośetāṃ mahānādaṃ dadhmatuś cāmbujottamau
31tau hṛṣṭarūpau saṃprekṣya kauraveyāś ca sarvaśaḥ
nirāśāḥ samapadyanta putrasya tava jīvite
32śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te
amanyanta ca putraṃ te vaiśvānaramukhe hutam
33tathā tu dṛṣṭvā yodhās te prahṛṣṭau kṛṣṇapāṇḍavau
hato rājā hato rājety ūcur evaṃ bhayārditāḥ
34janasya saṃninādaṃ tu śrutvā duryodhano 'bravīt
vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave
35ity uktvā sainikān sarvāñ jayāpekṣī narādhipaḥ
pārtham ābhāṣya saṃrambhād idaṃ vacanam abravīt
36pārtha yac chikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca
tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā
37yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca
tat kuruṣva mayi kṣipraṃ paśyāmas tava pauruṣam
38asmat parokṣaṃ karmāṇi pravadanti kṛtāni te
svāmisatkārayuktāni yāni tānīha darśaya