Book 7 Chapter 76
1saṃjaya uvāca
1sraṃsanta iva majjānas tāvakānāṃ bhayān nṛpa
tau dṛṣṭvā samatikrāntau vāsudevadhanaṃjayau
2sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ
sthirībūtā mahātmānaḥ pratyagacchan dhanaṃjayam
3ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ
te 'dyāpi na nivartante sindhavaḥ sāgarād iva
4asantas tu nyavartanta vedebhya iva nāstikāḥ
narakaṃ bhajamānās te pratyapadyanta kilbiṣam
5tāv atītya rathānīkaṃ vimuktau puruṣarṣabhau
dadṛśāte yathā rāhor āsyān muktau prabhākarau
6matsyāv iva mahājālaṃ vidārya vigatajvarau
tathā kṛṣṇāv adṛśyetāṃ senājālaṃ vidārya tat
7vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt
adṛśyetāṃ mahātmānau kālasūryāv ivoditau
8astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt
adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau
9vimuktau jvalanasparśān makarāsyāj jhaṣāv iva
vyakṣobhayetāṃ senāṃ tau samudraṃ makarāv iva
10tāvakās tava putrāś ca droṇānīkasthayos tayoḥ
naitau tariṣyato droṇam iti cakrus tadā matim
11tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī
nāśaśaṃsur mahārāja sindhurājasya jīvitam
12āśā balavatī rājan putrāṇām abhavat tava
droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho
13tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau
droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram
14atha dṛṣṭvā vyatikrāntau jvalitāv iva pāvakau
nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire
15mithaś ca samabhāṣetām abhītau bhayavardhanau
jayadrathavadhe vācas tās tāḥ kṛṣṇadhanaṃjayau
16asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ
cakṣurviṣayasaṃprāpto na nau mokṣyati saindhavaḥ
17yady asya samare goptā śakro devagaṇaiḥ saha
tathāpy enaṃ haniṣyāva iti kṛṣṇāv abhāṣatām
18iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā
sindhurājam avekṣantau tat putrās tava śuśruvuḥ
19atītya marudhanveva prayāntau tṛṣitau gajau
pītvā vāri samāśvastau tathaivāstām ariṃdamau
20vyāghrasiṃhagajākīrṇān atikramyeva parvatān
adṛśyetāṃ mahābāhū yathā mṛtyujarātigau
21tathā hi mukhavarṇo 'yam anayor iti menire
tāvakā dṛśya muktau tau vikrośanti sma sarvataḥ
22droṇād āśīviṣākārāj jvalitād iva pāvakāt
anyebhyaḥ pārthivebhyaś ca bhāsvantāv iva bhāskarau
23tau muktau sāgaraprakhyād droṇānīkād ariṃdamau
adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā
24śastraughān mahato muktau droṇahārdikyarakṣitān
rocamānāv adṛśyetām indrāgnyoḥ sadṛśau raṇe
25udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ
śitaiś citau vyarocetāṃ karṇikārair ivācalau
26droṇagrāhahradān muktau śaktyāśīviṣasaṃkaṭāt
ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ
27jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ
droṇāstrameghān nirmuktau sūryendū timirād iva
28bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ
tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ
29iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau
sarvabhūtāny amanyanta droṇāstrabalavismayāt
30jayadrathaṃ samīpastham avekṣantau jighāṃsayā
ruruṃ nipāne lipsantau vyāghravat tāv atiṣṭhatām
31yathā hi mukhavarṇo 'yam anayor iti menire
tava yodhā mahārāja hatam eva jayadratham
32lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau
sindhurājam abhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ
33śaurer abhīśuhastasya pārthasya ca dhanuṣmataḥ
tayor āsīt pratibhrājaḥ sūryapāvakayor iva
34harṣa eva tayor āsīd droṇānīkapramuktayoḥ
samīpe saindhavaṃ dṛṣṭvā śyenayor āmiṣaṃ yathā
35tau tu saindhavam ālokya vartamānam ivāntike
sahasā petatuḥ kruddhau kṣipraṃ śyenāv ivāmiṣe
36tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau
sindhurājasya rakṣārthaṃ parākrāntaḥ sutas tava
37droṇenābaddhakavaco rājā duryodhanas tadā
yayāv ekarathenājau hayasaṃskāravit prabho
38kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ
agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa
39tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat
prāvādyan samatikrānte tava putre dhanaṃjayam
40siṃhanādaravāś cāsañ śaṅkhadundubhimiśritāḥ
dṛṣṭvā duryodhanaṃ tatra kṛṣṇayoḥ pramukhe sthitam
41ye ca te sindhurājasya goptāraḥ pāvakopamāḥ
te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho
42dṛṣṭvā duryodhanaṃ kṛṣṇas tv atikrāntaṃ sahānugam
abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ