Book 7 Chapter 75
1saṃjaya uvāca
1salile janite tasmin kaunteyena mahātmanā
nivārite dviṣatsainye kṛte ca śaraveśmani
2vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ
mocayām āsa turagān vitunnān kaṅkapatribhiḥ
3adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt
siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ
4padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ
nāśaknuvan vārayituṃ tad adbhutam ivābhavat
5āpatatsu rathaugheṣu prabhūtagajavājiṣu
nāsaṃbhramat tadā pārthas tad asya puruṣān ati
6vyasṛjanta śaraughāṃs te pāṇḍavaṃ prati pārthivāḥ
na cāvyathata dharmātmā vāsaviḥ paravīrahā
7sa tāni śarajālāni gadāḥ prāsāṃś ca vīryavān
āgatān agrasat pārthaḥ saritaḥ sāgaro yathā
8astravegena mahatā pārtho bāhubalena ca
sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān
9tat tu pārthasya vikrāntaṃ vāsudevasya cobhayoḥ
apūjayan mahārāja kauravāḥ paramādbhutam
10kim adbhutataraṃ loke bhavitāpy atha vāpy abhūt
yad aśvān pārthagovindau mocayām āsatū raṇe
11bhayaṃ vipulam asmāsu tāv adhattāṃ narottamau
tejo vidadhatuś cograṃ visrabdhau raṇamūrdhani
12athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata
arjunena kṛte saṃkhye śaragarbhagṛhe tadā
13upāvartayad avyagras tān aśvān puṣkarekṣaṇaḥ
miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate
14teṣāṃ śramaṃ ca glāniṃ ca vepathuṃ vamathuṃ vraṇān
sarvaṃ vyapānudat kṛṣṇaḥ kuśalo hy aśvakarmaṇi
15śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān
upāvṛtya yathānyāyaṃ pāyayām āsa vāri saḥ
16sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān
yojayām āsa saṃhṛṣṭaḥ punar eva rathottame
17sa taṃ rathavaraṃ śauriḥ sarvaśastrabhṛtāṃ varaḥ
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam
18rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ
dṛṣṭvā kurubalaśreṣṭhāḥ punar vimanaso 'bhavan
19viniḥśvasantas te rājan bhagnadaṃṣṭrā ivoragāḥ
dhig aho dhig gataḥ pārthaḥ kṛṣṇaś cety abruvan pṛthak
20sarvakṣatrasya miṣato rathenaikena daṃśitau
bālakrīḍanakeneva kadarthīkṛtya no balam
21krośatāṃ yatamānānām asaṃsaktau paraṃtapau
darśayitvātmano vīryaṃ prayātau sarvarājasu
22tau prayātau punar dṛṣṭvā tadānye sainikābruvan
tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ
23rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām
jayadrathāya yāty eṣa kadarthīkṛtya no raṇe
24tatra ke cin mitho rājan samabhāṣanta bhūmipāḥ
adṛṣṭapūrvaṃ saṃgrāme tad dṛṣṭvā mahad adbhutam
25sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ
duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī
26vilayaṃ samanuprāptā tac ca rājā na budhyate
ity evaṃ kṣatriyās tatra bruvanty anye ca bhārata
27sindhurājasya yat kṛtyaṃ gatasya yamasādanam
tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit
28tataḥ śīghrataraṃ prāyāt pāṇḍavaḥ saindhavaṃ prati
nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakair hayaiḥ
29taṃ prayāntaṃ mahābāhuṃ sarvaśastrabhṛtāṃ varam
nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam
30vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ
yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat
31gāhamānas tv anīkāni tūrṇam aśvān acodayat
balākavarṇān dāśārhaḥ pāñcajanyaṃ vyanādayat
32kaunteyenāgrataḥ sṛṣṭā nyapatan pṛṣṭhataḥ śarāḥ
tūrṇāt tūrṇataraṃ hy aśvās te 'vahan vātaraṃhasaḥ
33vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam
ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan
34divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam
śarārtāś ca raṇe yodhā na kṛṣṇau śekur īkṣitum
35tato nṛpatayaḥ kruddhāḥ parivavrur dhanaṃjayam
kṣatriyā bahavaś cānye jayadrathavadhaiṣiṇam
36apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham
duryodhanas tv agāt pārthaṃ tvaramāṇo mahāhave