Book 7 Chapter 71
1saṃjaya uvāca
1rājan saṃgrāmam āścaryaṃ śṛṇu kīrtayato mama
kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata
2bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam
ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ
3rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ
ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ
4vindānuvindāv āvantyau virāṭaṃ daśabhiḥ śaraiḥ
ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau
5virāṭaś ca mahārāja tāv ubhau samare sthitau
parākrāntau parākramya yodhayām āsa sānugau
6teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam
siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane
7bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ
ājaghne viśikhais tīkṣṇair ghorair marmāsthibhedibhiḥ
8bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ
ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ
9tad yuddham abhavad ghoraṃ śaraśaktisamākulam
bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam
10tābhyāṃ tatra śarair muktair antarikṣaṃ diśas tathā
abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃ cana
11śaibyo govāsano yuddhe kāśyaputraṃ mahāratham
sasainyo yodhayām āsa gajaḥ pratigajaṃ yathā
12bāhlīkarājaḥ saṃrabdho draupadeyān mahārathān
manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe
13ayodhayaṃs te ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ
indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara
14vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanas tava
ājaghne sāyakais tīkṣṇair navabhir nataparvabhiḥ
15so 'tividdho balavatā maheṣvāsena dhanvinā
īṣan mūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ
16samāśvastas tu vārṣṇeyas tava putraṃ mahāratham
vivyādha daśabhis tūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ
17tāv anyonyaṃ dṛḍhaṃ viddhāv anyonyaśaravikṣatau
rejatuḥ samare rājan puṣpitāv iva kiṃśukau
18alambusas tu saṃkruddhaḥ kuntibhojaśarārditaḥ
aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ
19kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ
anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava
20tatas tau samare śūrau yodhayantau parasparam
dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā
21śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata
mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe
22tan mūlaḥ sa mahārāja prāvartata janakṣayaḥ
tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ
23uddhukṣitaś ca putreṇa tava krodhahutāśanaḥ
ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ
24śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ
nābhyajānata kartavyaṃ yudhi kiṃ cit parākramam
25vimukhaṃ cainam ālokya mādrīputrau mahārathau
vavarṣatuḥ punar bāṇair yathā meghau mahāgirim
26sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
saṃprāyāj javanair aśvair droṇānīkāya saubalaḥ
27ghaṭotkacas tathā śūraṃ rākṣasaṃ tam alāyudham
abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam
28tayor yuddhaṃ mahārāja citrarūpam ivābhavat
yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe
29tato yudhiṣṭhiro rājā madrarājānam āhave
viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ
30tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa
yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ
31viviṃśatiś citraseno vikarṇaś ca tavātmajaḥ
ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ