Book 7 Chapter 69
1saṃjaya uvāca
1tataḥ praviṣṭe kaunteye sindhurājajighāṃsayā
droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram
2kāmbojasya ca dāyāde hate rājan sudakṣiṇe
śrutāyudhe ca vikrānte nihate savyasācinā
3vipradruteṣv anīkeṣu vidhvasteṣu samantataḥ
prabhagnaṃ svabalaṃ dṛṣṭvā putras te droṇam abhyayāt
4tvarann ekarathenaiva sametya droṇam abravīt
gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm
5atra buddhyā samīkṣasva kiṃ nu kāryam anantaram
arjunasya vighātāya dāruṇe 'smiñ janakṣaye
6yathā sa puruṣavyāghro na hanyeta jayadrathaḥ
tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ
7asau dhanaṃjayāgnir hi kopamārutacoditaḥ
senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ
8atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa
jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ
9sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara
nātikramiṣyati droṇaṃ jātu jīvan dhanaṃjayaḥ
10so 'sau pārtho vyatikrānto miṣatas te mahādyute
sarvaṃ hy adyāturaṃ manye naitad asti balaṃ mama
11jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam
tathā muhyāmi ca brahman kāryavattāṃ vicintayan
12yathāśakti ca te brahman vartaye vṛttim uttamām
prīṇāmi ca yathāśakti tac ca tvaṃ nāvabudhyase
13asmān na tvaṃ sadā bhaktān icchasy amitavikrama
pāṇḍavān satataṃ prīṇāsy asmākaṃ vipriye ratān
14asmān evopajīvaṃs tvam asmākaṃ vipriye rataḥ
na hy ahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram
15nādāsyac ced varaṃ mahyaṃ bhavān pāṇḍavanigrahe
nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān
16mayā tv āśaṃsamānena tvattas trāṇam abuddhinā
āśvāsitaḥ sindhupatir mohād dattaś ca mṛtyave
17yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ
nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ
18sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ
mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam
19droṇa uvāca
19nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ
satyaṃ tu te pravakṣyāmi taj juṣasva viśāṃ pate
20sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāś cāsya hayottamāḥ
alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ
21kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ
paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ
22na cāhaṃ śīghrayāne 'dya samartho vayasānvitaḥ
senāmukhe ca pārthānām etad balam upasthitam
23yudhiṣṭhiraś ca me grāhyo miṣatāṃ sarvadhanvinām
evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja
24dhanaṃjayena cotsṛṣṭo vartate pramukhe mama
tasmād vyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam
25tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān
gatvā yodhaya mā bhais tvaṃ tvaṃ hy asya jagataḥ patiḥ
26rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ
vīra svayaṃ prayāhy āśu yatra yāto dhanaṃjayaḥ
27duryodhana uvāca
27kathaṃ tvām apy atikrāntaḥ sarvaśastrabhṛtāṃ varaḥ
dhanaṃjayo mayā śakya ācārya pratibādhitum
28api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ
nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ
29yena bhojaś ca hārdikyo bhavāṃś ca tridaśopamaḥ
astrapratāpena jitau śrutāyuś ca nibarhitaḥ
30sudakṣiṇaś ca nihataḥ sa ca rājā śrutāyudhaḥ
śrutāyuś cācyutāyuś ca mlecchāś ca śataśo hatāḥ
31taṃ kathaṃ pāṇḍavaṃ yuddhe dahantam ahitān bahūn
pratiyotsyāmi durdharṣaṃ tan me śaṃsāstrakovida
32kṣamaṃ cen manyase yuddhaṃ mama tenādya śādhi mām
paravān asmi bhavati preṣyakṛd rakṣa me yaśaḥ
33droṇa uvāca
33satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ
ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi
34adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ
viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ
35eṣa te kavacaṃ rājaṃs tathā badhnāmi kāñcanam
yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe
36yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ
yodhayanti trayo lokāḥ sanarā nāsti te bhayam
37na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe
śarān arpayituṃ kaś cit kavace tava śakṣyati
38sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam
tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate
39saṃjaya uvāca
39evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram
ābabandhādbhutatamaṃ japan mantraṃ yathāvidhi
40raṇe tasmin sumahati vijayāya sutasya te
visismāpayiṣur lokaṃ vidyayā brahmavittamaḥ
41droṇa uvāca
41karotu svasti te brahmā svasti cāpi dvijātayaḥ
sarīsṛpāś ca ye śreṣṭhās tebhyas te svasti bhārata
42yayātir nahuṣaś caiva dhundhumāro bhagīrathaḥ
tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ
43svasti te 'stv ekapādebhyo bahupādebhya eva ca
svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe
44svāhā svadhā śacī caiva svasti kurvantu te sadā
lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha
45asito devalaś caiva viśvāmitras tathāṅgirāḥ
vasiṣṭhaḥ kaśyapaś caiva svasti kurvantu te nṛpa
46dhātā vidhātā lokeśo diśaś ca sadigīśvarāḥ
svasti te 'dya prayacchantu kārttikeyaś ca ṣaṇmukhaḥ
47vivasvān bhagavān svasti karotu tava sarvaśaḥ
diggajāś caiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ
48adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa
sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu
49gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ
purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ
50hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ
brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt
51devā ūcuḥ
51pramarditānāṃ vṛtreṇa devānāṃ devasattama
gatir bhava suraśreṣṭha trāhi no mahato bhayāt
52droṇa uvāca
52atha pārśve sthitaṃ viṣṇuṃ śakrādīṃś ca surottamān
prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān
53rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ
tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ
54tvaṣṭrā purā tapas taptvā varṣāyutaśataṃ tadā
vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt
55sa tasyaiva prasādād vai hanyād eva ripur balī
nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ
56dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram
yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ
pinākī sarvabhūteśo bhaganetranipātanaḥ
57te gatvā sahitā devā brahmaṇā saha mandaram
apaśyaṃs tejasāṃ rāśiṃ sūryakoṭisamaprabham
58so 'bravīt svāgataṃ devā brūta kiṃ karavāṇy aham
amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ
59evam uktās tu te sarve pratyūcus taṃ divaukasaḥ
tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām
60mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ
śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara
61maheśvara uvāca
61viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā
tvaṣṭus tejobhavā ghorā durnivāryākṛtātmabhiḥ
62avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām
mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram
badhānānena mantreṇa mānasena sureśvara
63droṇa uvāca
63ity uktvā varadaḥ prādād varma tan mantram eva ca
sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati
64nānāvidhaiś ca śastraughaiḥ pātyamānair mahāraṇe
na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu
65tato jaghāna samare vṛtraṃ devapatiḥ svayam
taṃ ca matramayaṃ bandhaṃ varma cāṅgirase dadau
66aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ
bṛhaspatir athovāca agniveśyāya dhīmate
67agniveśyo mama prādāt tena badhnāmi varma te
tavādya deharakṣārthaṃ mantreṇa nṛpasattama
68saṃjaya uvāca
68evam uktvā tato droṇas tava putraṃ mahādyutiḥ
punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ
69brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva
hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe
70yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye
śakrasya kavacaṃ divyaṃ tathā badhnāmy ahaṃ tava
71baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam
preṣayām āsa rājānaṃ yuddhāya mahate dvijaḥ
72sa saṃnaddho mahābāhur ācāryeṇa mahātmanā
rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām
73tathā dantisahasreṇa mattānāṃ vīryaśālinām
aśvānām ayutenaiva tathānyaiś ca mahārathaiḥ
74vṛtaḥ prāyān mahābāhur arjunasya rathaṃ prati
nānāvāditraghoṣeṇa yathā vairocanis tathā
75tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata
agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam