Book 7 Chapter 63
1saṃjaya uvāca
1tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ
svāny anīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ
2śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām
śrūyante sma giraś citrāḥ parasparavadhaiṣiṇām
3visphārya ca dhanūṃṣy ājau jyāḥ karaiḥ parimṛjya ca
viniḥśvasantaḥ prākrośan kvedānīṃ sa dhanaṃjayaḥ
4vikośān sutsarūn anye kṛtadhārān samāhitān
pītān ākāśasaṃkāśān asīn ke cic ca cikṣipuḥ
5carantas tv asimārgāṃś ca dhanurmārgāṃś ca śikṣayā
saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ
6saghaṇṭāś candanādigdhāḥ svarṇavajravibhūṣitāḥ
samutkṣipya gadāś cānye paryapṛcchanta pāṇḍavam
7anye balamadonmattāḥ parighair bāhuśālinaḥ
cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ
8nānāpraharaṇaiś cānye vicitrasragalaṃkṛtāḥ
saṃgrāmamanasaḥ śūrās tatra tatra vyavasthitāḥ
9kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ
kva ca te suhṛdas teṣām āhvayanto raṇe tadā
10tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam
itas tatas tān racayan droṇaś carati vegitaḥ
11teṣv anīkeṣu sarveṣu sthiteṣv āhavanandiṣu
bhāradvājo mahārāja jayadratham athābravīt
12tvaṃ caiva saumadattiś ca karṇaś caiva mahārathaḥ
aśvatthāmā ca śalyaś ca vṛṣasenaḥ kṛpas tathā
13śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ
dviradānāṃ prabhinnānāṃ sahasrāṇi caturdaśa
14padātīnāṃ sahasrāṇi daṃśitāny ekaviṃśatiḥ
gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata
15tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ
kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava
16evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ
saṃprāyāt saha gāndhārair vṛtas taiś ca mahārathaiḥ
varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ
17cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ
jayadrathasya rājendra hayāḥ sādhupravāhinaḥ
te caiva saptasāhasrā dvisāhasrāś ca saindhavāḥ
18mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ
nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām
19adhyardhena sahasreṇa putro durmarṣaṇas tava
agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ
20tato duḥśāsanaś caiva vikarṇaś ca tavātmajau
sindhurājārthasiddhyartham agrānīke vyavasthitau
21dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ
vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ
22nānānṛpatibhir vīrais tatra tatra vyavasthitaiḥ
rathāśvagajapattyoghair droṇena vihitaḥ svayam
23paścārdhe tasya padmas tu garbhavyūhaḥ sudurbhidaḥ
sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ
24evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ
sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ
25anantaraṃ ca kāmbojo jalasaṃdhaś ca māriṣa
duryodhanaḥ sahāmātyas tadanantaram eva ca
26tataḥ śatasahasrāṇi yodhānām anivartinām
vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ
27teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ
jayadrathas tato rājan sūcipāśe vyavasthitaḥ
28śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ
anu tasyābhavad bhojo jugopainaṃ tataḥ svayam
29śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ
dhanur visphārayan droṇas tasthau kruddha ivāntakaḥ
30patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam
droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan
31siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt
droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam
32saśailasāgaravanāṃ nānājanapadākulām
grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire
33bahurathamanujāśvapattināgaṃ; pratibhayanisvanam adbhutābharūpam
ahitahṛdayabhedanaṃ mahad vai; śakaṭam avekṣya kṛtaṃ nananda rājā