Book 7 Chapter 59
1yudhiṣṭhira uvāca
1sukhena rajanī vyuṣṭā kaccit te madhusūdana
kaccij jñānāni sarvāṇi prasannāni tavācyuta
2saṃjaya uvāca
2vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram
tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ
3anujñātaś ca rājñā sa prāveśayata taṃ janam
virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim
4śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān
yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam
5ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham
upatasthur mahātmānaṃ viviśuś cāsaneṣu te
6ekasminn āsane vīrāv upaviṣṭau mahābalau
kṛṣṇaś ca yuyudhānaś ca mahātmānau mahādyutī
7tato yudhiṣṭhiras teṣāṃ śṛṇvatāṃ madhusūdanam
abravīt puṇḍarīkākṣam ābhāṣya madhuraṃ vacaḥ
8ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ
prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca
9tvaṃ hi rājyavināśaṃ ca dviṣadbhiś ca nirākriyām
kleśāṃś ca vividhān kṛṣṇa sarvāṃs tān api vettha naḥ
10tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala
sukham āyattam atyarthaṃ yātrā ca madhusūdana
11sa tathā kuru vārṣṇeya yathā tvayi mano mama
arjunasya yathā satyā pratijñā syāc cikīrṣitā
12sa bhavāṃs tārayatv asmād duḥkhāmarṣamahārṇavāt
pāraṃ titīrṣatām adya plavo no bhava mādhava
13na hi tat kurute saṃkhye kārtavīryasamas tv api
rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ
14vāsudeva uvāca
14sāmareṣv api lokeṣu sarveṣu na tathāvidhaḥ
śarāsanadharaḥ kaś cid yathā pārtho dhanaṃjayaḥ
15vīryavān astrasaṃpannaḥ parākrānto mahābalaḥ
yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām
16sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ
siṃharṣabhagatiḥ śrīmān dviṣatas te haniṣyati
17ahaṃ ca tat kariṣyāmi yathā kuntīsuto 'rjunaḥ
dhārtarāṣṭrasya sainyāni dhakṣyaty agnir ivotthitaḥ
18adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam
apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ
19tasyādya gṛdhrāḥ śyenāś ca vaḍagomāyavas tathā
bhakṣayiṣyanti māṃsāni ye cānye puruṣādakāḥ
20yady asya devā goptāraḥ sendrāḥ sarve tathāpy asau
rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule
21nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati
viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ