Book 7 Chapter 57
1saṃjaya uvāca
1kuntīputras tu taṃ mantraṃ smarann eva dhanaṃjayaḥ
pratijñām ātmano rakṣan mumohācintyavikramaḥ
2taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam
āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ
3pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ
nālopayata dharmātmā bhaktyā premṇā ca sarvadā
4pratyutthāya ca govindaṃ sa tasmāy āsanaṃ dadau
na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā
5tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam
kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt
6mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ
kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau
7kimarthaṃ ca viṣādas te tad brūhi vadatāṃ vara
na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ
8śocan nandayate śatrūn karśayaty api bāndhavān
kśīyate ca naras tasmān na tvaṃ śocitum arhasi
9ity ukto vāsudevena bībhatsur aparājitaḥ
ābabhāṣe tadā vidvān idaṃ vacanam arthavat
10mayā pratijñā mahatī jayadrathavadhe kṛtā
śvo 'smi hantā durātmānaṃ putraghnam iti keśava
11matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta
pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ
12daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ
pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ
13duḥkhopāyasya me vīra vikāṅkṣā parivartate
drutaṃ ca yāti savitā tata etad bravīmy aham
14śokasthānaṃ tu tac chrutvā pārthasya dvijaketanaḥ
saṃspṛśyāmbhas tataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ
15idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ
hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ
16pārtha pāśupataṃ nāma paramāstraṃ sanātanam
yena sarvān mṛdhe daityāñ jaghne devo maheśvaraḥ
17yadi tad viditaṃ te 'dya śvo hantāsi jayadratham
atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam
18taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya
tatas tasya prasādāt tvaṃ bhaktaḥ prāpsyasi tan mahat
19tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ
bhūmāv āsīna ekāgro jagāma manasā bhavam
20tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe
ātmānam arjuno 'paśyad gagane sahakeśavam
21jyotirbhiś ca samākīrṇaṃ siddhacāraṇasevitam
vāyuvegagatiḥ pārthaḥ khaṃ bheje sahakeśavaḥ
22keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje
prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān
23udīcyāṃ diśi dharmātmā so 'paśyac chvetaparvatam
kuberasya vihāre ca nalinīṃ padmabhūṣitām
24saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām
sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām
25siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām
puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām
26mandarasya pradeśāṃś ca kiṃnarodgītanāditān
hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān
tathā mandāravṛkṣaiś ca puṣpitair upaśobhitān
27snigdhāñjanacayākāraṃ saṃprāptaḥ kālaparvatam
puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam
brahmatuṅgaṃ nadīś cānyās tathā janapadān api
28suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca
puṇyam aśvaśiraḥsthānaṃ sthānam ātharvaṇasya ca
29vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca
apsarobhiḥ samākīrṇaṃ kiṃnaraiś copaśobhitam
30tāṃś ca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ
śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān
31candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm
samudrāṃś cādbhutākārān apaśyad bahulākarān
32viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan
vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt
33grahanakṣatrasomānāṃ sūryāgnyoś ca samatviṣam
apaśyata tadā pārtho jvalantam iva parvatam
34samāsādya tu taṃ śailaṃ śailāgre samavasthitam
taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam
35sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā
śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam
36nayanānāṃ sahasraiś ca vicitrāṅgaṃ mahaujasam
pārvatyā sahitaṃ devaṃ bhūtasaṃghaiś ca bhāsvaraiḥ
37gītavāditrasaṃhrādais tālalāsyasamanvitam
valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiś ca sevitam
38stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ
goptāraṃ sarvabhūtānām iṣvāsadharam acyutam
39vāsudevas tu taṃ dṛṣṭvā jagāma śirasā kṣitim
pārthena saha dharmātmā gṛṇan brahma sanātanam
40lokādiṃ viśvakarmāṇam ajam īśānam avyayam
manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim
41sraṣṭāraṃ vāridhārāṇāṃ bhuvaś ca prakṛtiṃ parām
devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam
42yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim
carācarasya sraṣṭāraṃ pratihartāram eva ca
43kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam
avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ
44yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ
tam ajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam
45arjunaś cāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata
jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam
46tatas tāv āgatau śarvaḥ provāca prahasann iva
svāgataṃ vāṃ naraśreṣṭhāv uttiṣṭhetāṃ gataklamau
kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām
47yena kāryeṇa saṃprāptau yuvāṃ tat sādhayāmi vām
vriyatām ātmanaḥ śreyas tat sarvaṃ pradadāni vām
48tatas tad vacanaṃ śrutvā pratyutthāya kṛtāñjalī
vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī
49namo bhavāya śarvāya rudrāya varadāya ca
paśūnāṃ pataye nityam ugrāya ca kapardine
50mahādevāya bhīmāya tryambakāya ca śambhave
īśānāya bhagaghnāya namo 'stv andhakaghātine
51kumāragurave nityaṃ nīlagrīvāya vedhase
vilohitāya dhūmrāya vyādhāyānaparājite
52nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe
hantre goptre trinetrāya vyādhāya vasuretase
53acintyāyāmbikābhartre sarvadevastutāya ca
vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe
54tapyamānāya salile brahmaṇyāyājitāya ca
viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate
55namo namas te sevyāya bhūtānāṃ prabhave sadā
brahmavaktrāya śarvāya śaṃkarāya śivāya ca
56namo 'stu vācaspataye prajānāṃ pataye namaḥ
namo viśvasya pataye mahatāṃ pataye namaḥ
57namaḥ sahasraśirase sahasrabhujamanyave
sahasranetrapādāya namo 'saṃkhyeyakarmaṇe
58namo hiraṇyavarṇāya hiraṇyakavacāya ca
bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho
59evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ
prasādayām āsa bhavaṃ tadā hy astropalabdhaye
60tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam
dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim
61taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ
dadarśa tryambakābhyāśe vāsudevaniveditam
62tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ
icchāmy ahaṃ divyam astram ity abhāṣata śaṃkaram
63tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ
vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata
64saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau
tatra me tad dhanur divyaṃ śaraś ca nihitaḥ purā
65yena devārayaḥ sarve mayā yudhi nipātitāḥ
tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam
66tathety uktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha
prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam
67nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam
taj jagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī
68tatas tu tat saro gatvā sūryamaṇḍalasaṃnibham
nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau
69dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam
vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam
70tataḥ kṛṣṇaś ca pārthaś ca saṃspṛśyāpaḥ kṛtāñjalī
tau nāgāv upatasthāte namasyantau vṛṣadhvajam
71gṛṇantau vedaviduṣau tad brahma śatarudriyam
aprameyaṃ praṇamantau gatvā sarvātmanā bhavam
72tatas tau rudramāhātmyād dhitvā rūpaṃ mahoragau
dhanur bāṇaś ca śatrughnaṃ tad dvaṃdvaṃ samapadyata
73tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham
ājahratur mahātmānau dadatuś ca mahātmane
74tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata
piṅgākṣas tapasaḥ kṣetraṃ balavān nīlalohitaḥ
75sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ
vyakarṣac cāpi vidhivat saśaraṃ dhanur uttamam
76tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ
śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ
77sarasy eva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ
cakāra ca punar vīras tasmin sarasi tad dhanuḥ
78tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunas tadā
varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca
manasā cintayām āsa tan me saṃpadyatām iti
79tasya tan matam ājñāya prītaḥ prādād varaṃ bhavaḥ
tac ca pāśupataṃ ghoraṃ pratijñāyāś ca pāraṇam
80saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata
vavandatuś ca saṃhṛṣṭau śirobhyāṃ tau maheśvaram
81anujñātau kṣaṇe tasmin bhavenārjunakeśavau
prāptau svaśibiraṃ vīrau mudā paramayā yutau
indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau