Book 7 Chapter 56
1saṃjaya uvāca
1tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ
spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe
saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ
2tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ
alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ
3tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ
darśayāṃ naityakaṃ cakrur naiśaṃ traiyambakaṃ balim
4tataḥ prītamanāḥ pārtho gandhair mālyaiś ca mādhavam
alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat
5smayamānas tu govindaḥ phalgunaṃ pratyabhāṣata
supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmy aham
6sthāpayitvā tato dvāḥsthān goptṝṃś cāttāyudhān narān
dārukānugataḥ śrīmān viveśa śibiraṃ svakam
śiśye ca śayane śubhre bahukṛtyaṃ vicintayan
7na pāṇḍavānāṃ śibire kaś cit suṣvāpa tāṃ niśām
prajāgaraḥ sarvajanam āviveśa viśāṃ pate
8putraśokābhibhūtena pratijñāto mahātmanā
sahasā sindhurājasya vadho gāṇḍīvadhanvanā
9tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā
pratijñāṃ saphalāṃ kuryād iti te samacintayan
10kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā
putraśokābhitaptena pratijñā mahatī kṛtā
11bhrātaraś cāpi vikrāntā bahulāni balāni ca
dhṛtarāṣṭrasya putreṇa sarvaṃ tasmai niveditam
12sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ
jitvā ripugaṇāṃś caiva pārayatv arjuno vratam
13ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati
na hy etad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ
14dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune
tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ
15yadi naḥ sukṛtaṃ kiṃ cid yadi dattaṃ hutaṃ yadi
phalena tasya sarvasya savyasācī jayatv arīn
16evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho
kṛcchreṇa mahatā rājan rajanī vyatyavartata
17tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ
smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata
18arjunena pratijñātam ārtena hatabandhunā
jayadrathaṃ haniṣyāmi śvobhūta iti dāruka
19tat tu duryodhanaḥ śrutvā mantribhir mantrayiṣyati
yathā jayadrathaṃ pārtho na hanyād iti saṃyuge
20akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham
droṇaś ca saha putreṇa sarvāstravidhipāragaḥ
21eko vīraḥ sahasrākṣo daityadānavamarditā
so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam
22so 'haṃ śvas tat kariṣyāmi yathā kuntīsuto 'rjunaḥ
aprāpte 'staṃ dinakare haniṣyati jayadratham
23na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ
kaś cin nānyaḥ priyataraḥ kuntīputrān mamārjunāt
24anarjunam imaṃ lokaṃ muhūrtam api dāruka
udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā
25ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ
arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ
26śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave
dhanaṃjayārthaṃ samare parākrāntasya dāruka
27śvo narendrasahasrāṇi rājaputraśatāni ca
sāśvadviparathāny ājau vidraviṣyanti dāruka
28śvas tāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm
mayā kruddhena samare pāṇḍavārthe nipātitām
29śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ
jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ
30yas taṃ dveṣṭi sa māṃ dveṣṭi yas tam anu sa mām anu
iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ
31yathā tvam aprabhātāyām asyāṃ niśi rathottamam
kalpayitvā yathāśāstram ādāya vratasaṃyataḥ
32gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān
āropya vai rathe sūta sarvopakaraṇāni ca
33sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me
vainateyasya vīrasya samare rathaśobhinaḥ
34chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ
viśvakarmakṛtair divyair aśvān api ca bhūṣitān
35balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvam eva ca
yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka
36pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam
śrutvā tu bhairavaṃ nādam upayāyā javena mām
37ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha
bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka
38sarvopāyair yatiṣyāmi yathā bībhatsur āhave
paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham
39yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati
āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ
40dāruka uvāca
40jaya eva dhruvas tasya kuta eva parājayaḥ
yasya tvaṃ puruṣavyāghra sārathyam upajagmivān
41evaṃ caitat kariṣyāmi yathā mām anuśāsasi
suprabhātām imāṃ rātriṃ jayāya vijayasya hi