Book 7 Chapter 55
1saṃjaya uvāca
1etac chrutvā vacas tasya keśavasya mahātmanaḥ
subhadrā putraśokārtā vilalāpa suduḥkhitā
2hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha
nidhanaṃ prāptavāṃs tāta pitṛtulyaparākramaḥ
3katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam
mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā
4nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyanty anivartinam
suśirogrīvabāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram
5cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam
bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam
6śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam
bhūmāv adya kathaṃ śeṣe vipraviddhaḥ sukhocitaḥ
7yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ
katham anvāsyate so 'dya śivābhiḥ patito mṛdhe
8yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ
so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate
9pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho
pāñcāleṣu ca vīreṣu hataḥ kenāsy anāthavat
10atṛptadarśanā putra darśanasya tavānagha
mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam
11viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca
tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam
12dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam
13dhik kekayāṃs tathā cedīn matsyāṃś caivātha sṛñjayān
ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam
14adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam
abhimanyum apaśyantī śokavyākulalocanā
15svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ
kathaṃ tvā virathaṃ vīraṃ drakṣyāmy anyair nipātitam
16hā vīra dṛṣṭo naṣṭaś ca dhanaṃ svapna ivāsi me
aho hy anityaṃ mānuṣyaṃ jalabudbudacañcalam
17imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām
kathaṃ saṃdhārayiṣyāmi vivatsām iva dhenukām
18aho hy akāle prasthānaṃ kṛtavān asi putraka
vihāya phalakāle māṃ sugṛddhāṃ tava darśane
19nūnaṃ gatiḥ kṛtāntasya prājñair api sudurvidā
yatra tvaṃ keśave nāthe saṃgrāme 'nāthavad dhataḥ
20yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām
caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām
21kṛtajñānāṃ vadānyānāṃ guruśuśrūṣiṇām api
sahasradakṣiṇānāṃ ca yā gatis tām avāpnuhi
22yā gatir yudhyamānānāṃ śūrāṇām anivartinām
hatvārīn nihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja
23gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ
naiveśikaṃ cābhimataṃ dadatāṃ yā gatiḥ śubhā
24brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā
ekapatnyaś ca yāṃ yānti tāṃ gatiṃ vraja putraka
25rājñāṃ sucaritair yā ca gatir bhavati śāśvatī
caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ
26dīnānukampināṃ yā ca satataṃ saṃvibhāginām
paiśunyāc ca nivṛttānāṃ tāṃ gatiṃ vraja putraka
27vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api
amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka
28ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām
na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka
29sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ
nāruṃtudānāṃ kṣamiṇāṃ yā gatis tām avāpnuhi
30madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt
paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka
31hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ
yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka
32evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām
abhyapadyata pāñcālī vairāṭīsahitā tadā
33tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ
unmattavat tadā rājan visaṃjñā nyapatan kṣitau
34sopacāras tu kṛṣṇas tāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ
siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ
35visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm
bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt
36subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām
gato 'bhimanyuḥ prathitāṃ gatiṃ kṣatriyapuṃgavaḥ
37ye cānye 'pi kule santi puruṣā no varānane
sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ
38kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaś ca naḥ
kṛtavān yādṛg adyaikas tava putro mahārathaḥ
39evam āśvāsya bhaginīṃ draupadīm api cottarām
pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ
40tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ
viveśāntaḥpuraṃ rājaṃs te 'nye jagmur yathālayam