Book 7 Chapter 53
1saṃjaya uvāca
1pratijñāte tu pārthena sindhurājavadhe tadā
vāsudevo mahābāhur dhanaṃjayam abhāṣata
2bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam
saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam
3asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ
kathaṃ nu sarvalokasya nāvahāsyā bhavemahi
4dhārtarāṣṭrasya śibire mayā praṇihitāś carāḥ
ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ
5tvayā vai saṃpratijñāte sindhurājavadhe tadā
siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ
6tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ
nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ
7sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja
āsīn nāgāśvapattīnāṃ rathaghoṣaś ca bhairavaḥ
8abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ
rātrau niryāsyati krodhād iti matvā vyavasthitāḥ
9tair yatadbhir iyaṃ satyā śrutā satyavatas tava
pratijñā sindhurājasya vadhe rājīvalocana
10tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva
āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ
11athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ
āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ
12sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ
suyodhanam idaṃ vākyam abravīd rājasaṃsadi
13mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ
pratijñāto hi senāyā madhye tena vadho mama
14tāṃ na devā na gandharvā nāsuroragarākṣasāḥ
utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ
15te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ
padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām
16atha rakṣā na me saṃkhye kriyate kurunandana
anujānīhi māṃ rājan gamiṣyāmi gṛhān prati
17evam uktas tv avākśīrṣo vimanāḥ sa suyodhanaḥ
śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata
18tam ārtam abhisaṃprekṣya rājā kila sa saindhavaḥ
mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān
19nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam
yo 'rjunasyāstram astreṇa pratihanyān mahāhave
20vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ
ko 'rjunasyāgratas tiṣṭhet sākṣād api śatakratuḥ
21maheśvaro 'pi pārthena śrūyate yodhitaḥ purā
padātinā mahātejā girau himavati prabhuḥ
22dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
jaghān ekarathenaiva devarājapracoditaḥ
23samāyukto hi kaunteyo vāsudevena dhīmatā
sāmarān api lokāṃs trīn nihanyād iti me matiḥ
24so 'ham icchāmy anujñātuṃ rakṣituṃ vā mahātmanā
droṇena sahaputreṇa vīreṇa yadi manyase
25sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna
saṃvidhānaṃ ca vihitaṃ rathāś ca kila sajjitāḥ
26karṇo bhūriśravā drauṇir vṛṣasenaś ca durjayaḥ
kṛpaś ca madrarājaś ca ṣaḍ ete 'sya purogamāḥ
27śakaṭaḥ padmapaś cārdho vyūho droṇena kalpitaḥ
padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ
sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ
28dhanuṣy astre ca vīrye ca prāṇe caiva tathorasi
aviṣahyatamā hy ete niścitāḥ pārtha ṣaḍ rathāḥ
etān ajitvā sagaṇān naiva prāpyo jayadrathaḥ
29teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya
sahitā hi naravyāghrā na śakyā jetum añjasā
30bhūyaś ca cintayiṣyāmi nītim ātmahitāya vai
mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye
31arjuna uvāca
31ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān
teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye
32astram astreṇa sarveṣām eteṣāṃ madhusūdana
mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā
33droṇasya miṣataḥ so 'haṃ sagaṇasya vilapyataḥ
mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale
34yadi sādhyāś ca rudrāś ca vasavaś ca sahāśvinaḥ
marutaś ca sahendreṇa viśvedevās tathāsurāḥ
35pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ
dyaur viyat pṛthivī ceyaṃ diśaś ca sadigīśvarāḥ
36grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca
trātāraḥ sindhurājasya bhavanti madhusūdana
37tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā
satyena te śape kṛṣṇa tathaivāyudham ālabhe
38yaś ca goptā maheṣvāsas tasya pāpasya durmateḥ
tam eva prathamaṃ droṇam abhiyāsyāmi keśava
39tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ
tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam
40draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ
śṛṅgāṇīva girer vajrair dāryamāṇān mayā yudhi
41naranāgāśvadehebhyo visraviṣyati śoṇitam
patadbhyaḥ patitebhyaś ca vibhinnebhyaḥ śitaiḥ śaraiḥ
42gāṇḍīvapreṣitā bāṇā manonilasamā jave
nṛnāgāśvān videhāsūn kartāraś ca sahasraśaḥ
43yamāt kuberād varuṇād rudrād indrāc ca yan mayā
upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi
44brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge
mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām
45śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ
āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi
46kravyādāṃs tarpayiṣyāmi drāvayiṣyāmi śātravān
suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam
47bahv āgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ
mayā saindhavako rājā hataḥ svāñ śocayiṣyati
48sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire
mayā sarājakā bāṇair nunnā naṃkṣyanti saindhavāḥ
49tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ
nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi
50gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha
tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā
51yathā hi lakṣma candre vai samudre ca yathā jalam
evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana
52māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham
māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam
53yathā hi yātvā saṃgrāme na jīye vijayāmi ca
tena satyena saṃgrāme hataṃ viddhi jayadratham
54dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ
śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ
55saṃjaya uvāca
55evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā
saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum
56yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama
tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam