Book 7 Chapter 50
1saṃjaya uvāca
1tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye
āditye 'staṃgate śrīmān saṃdhyākāla upasthite
2vyapayāteṣu sainyeṣu vāsāya bharatarṣabha
hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ
3prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham
gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata
4kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajjati keśava
spandanti cāpy aniṣṭāni gātraṃ sīdati cācyuta
5aniṣṭaṃ caiva me śliṣṭaṃ hṛdayān nāpasarpati
bhuvi yad dikṣu cāpy ugrā utpātās trāsayanti mām
6bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ
api svasti bhaved rājñaḥ sāmātyasya guror mama
7vāsudeva uvāca
7vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati
mā śucaḥ kiṃ cid evānyat tatrāniṣṭaṃ bhaviṣyati
8saṃjaya uvāca
8tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane
kathayantau raṇe vṛttaṃ prayātau ratham āsthitau
9tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam
vāsudevo 'rjunaś caiva kṛtvā karma suduṣkaram
10dhvastākāraṃ samālakṣya śibiraṃ paravīrahā
bībhatsur abravīt kṛṣṇam asvasthahṛdayas tataḥ
11nādya nandanti tūryāṇi maṅgalyāni janārdana
miśrā dundubhinirghoṣaiḥ śaṅkhāś cāḍambaraiḥ saha
vīṇā vā nādya vādyante śamyātālasvanaiḥ saha
12maṅgalyāni ca gītāni na gāyanti paṭhanti ca
stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ
13yodhāś cāpi hi māṃ dṛṣṭvā nivartante hy adhomukhāḥ
karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām
14api svasti bhaved adya bhrātṛbhyo mama mādhava
na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam
15api pāñcālarājasya virāṭasya ca mānada
sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syān mamācyuta
16na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha
raṇād āyāntam ucitaṃ pratyudyāti hasann iva
17evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam
dadṛśāte bhṛśāsvasthān pāṇḍavān naṣṭacetasaḥ
18dṛṣṭvā bhrātṝṃś ca putrāṃś ca vimanā vānaradhvajaḥ
apaśyaṃś caiva saubhadram idaṃ vacanam abravīt
19mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate
na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha
20mayā śrutaś ca droṇena cakravyūho vinirmitaḥ
na ca vas tasya bhettāsti ṛte saubhadram āhave
21na copadiṣṭas tasyāsīn mayānīkavinirgamaḥ
kaccin na bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ
22bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi
kaccin na nihataḥ śete saubhadraḥ paravīrahā
23lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu
upendrasadṛśaṃ brūta katham āyodhane hataḥ
24sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam
sadā mama priyaṃ brūta katham āyodhane hataḥ
25vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam
ambāyāś ca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ
26sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ
vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ
27subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca
yadi putraṃ na paśyāmi yāsyāmi yamasādanam
28mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam
mattadviradavikrāntaṃ śālapotam ivodgatam
29smitābhibhāṣiṇaṃ dāntaṃ guruvākyakaraṃ sadā
bālye 'py abālakarmāṇaṃ priyavākyam amatsaram
30mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam
bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam
31kṛtajñaṃ jñānasaṃpannaṃ kṛtāstram anivartinam
yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam
32sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam
na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam
yadi putraṃ na paśyāmi yāsyāmi yamasādanam
33sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam
apaśyatas tad vadanaṃ kā śāntir hṛdayasya me
34tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim
aśṛṇvataḥ svanaṃ tasya kā śāntir hṛdayasya me
35rūpaṃ cāpratirūpaṃ tat tridaśeṣv api durlabham
apaśyato 'dya vīrasya kā śāntir hṛdayasya me
36abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam
nādyāhaṃ yadi paśyāmi kā śāntir hṛdayasya me
37sukumāraḥ sadā vīro mahārhaśayanocitaḥ
bhūmāv anāthavac chete nūnaṃ nāthavatāṃ varaḥ
38śayānaṃ samupāsanti yaṃ purā paramastriyaḥ
tam adya vipraviddhāṅgam upāsanty aśivāḥ śivāḥ
39yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ
bodhayanty adya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ
40chatracchāyāsamucitaṃ tasya tad vadanaṃ śubham
nūnam adya rajodhvastaṃ raṇe reṇuḥ kariṣyati
41hā putrakāvitṛptasya satataṃ putradarśane
bhāgyahīnasya kālena yathā me nīyase balāt
42sādya saṃyamanī nūnaṃ sadā sukṛtināṃ gatiḥ
svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate
43nūnaṃ vaivasvataś ca tvā varuṇaś ca priyātithiḥ
śatakratur dhaneśaś ca prāptam arcanty abhīrukam
44evaṃ vilapya bahudhā bhinnapoto vaṇig yathā
duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata
45kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana
svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ
46sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ
asahāyaḥ sahāyārthī mām anudhyātavān dhruvam
47pīḍyamānaḥ śarair bālas tāta sādhv abhidhāva mām
iti vipralapan manye nṛśaṃsair bahubhir hataḥ
48atha vā matprasūtaś ca svasrīyo mādhavasya ca
subhadrāyāṃ ca saṃbhūto naivaṃ vaktum ihārhati
49vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
apaśyato dīrghabāhuṃ raktākṣaṃ yan na dīryate
50kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ
svasrīye vāsudevasya mama putre 'kṣipañ śarān
51yo māṃ nityam adīnātmā pratyudgamyābhinandati
upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati
52nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ
śobhayan medinīṃ gātrair āditya iva pātitaḥ
53raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati
subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī
draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nv aham
54vajrasāramayaṃ nūnaṃ hṛdayaṃ yan na yāsyati
sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām
55hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ
yuyutsuś cāpi kṛṣṇena śruto vīrān upālabhan
56aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ
kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam
57kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe
siṃhavan nadata prītāḥ śokakāla upasthite
58āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ
adharmo hi kṛtas tīvraḥ kathaṃ syād aphalaś ciram
59iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ
apāyāc chastram utsṛjya kopaduḥkhasamanvitaḥ
60kimartham etann ākhyātaṃ tvayā kṛṣṇa raṇe mama
adhakṣyaṃ tān ahaṃ sarvāṃs tadā krūrān mahārathān
61nigṛhya vāsudevas taṃ putrādhibhir abhiplutam
maivam ity abravīt kṛṣṇas tīvraśokasamanvitam
62sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām
kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā
63eṣā vai yudhyamānānāṃ śūrāṇām anivartinām
vihitā dharmaśāstrajñair gatir gatimatāṃ vara
64dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām
gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ
65etac ca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha
saṃgrāme 'bhimukhā mṛtyuṃ prapnuyāmeti mānada
66sa ca vīrān raṇe hatvā rājaputrān mahābalān
vīrair ākāṅkṣitaṃ mṛtyuṃ saṃprāpto 'bhimukho raṇe
67mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ
dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ
68ime te bhrātaraḥ sarve dīnā bharatasattama
tvayi śokasamāviṣṭe nṛpāś ca suhṛdas tava
69etāṃs tvaṃ vacasā sāmnā samāśvāsaya mānada
viditaṃ veditavyaṃ te na śokaṃ kartum arhasi
70evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā
tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān
71sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ
abhimanyur yathā vṛttaḥ śrotum icchāmy ahaṃ tathā
72sanāgasyandanahayān drakṣyadhvaṃ nihatān mayā
saṃgrāme sānubandhāṃs tān mama putrasya vairiṇaḥ
73kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām
saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ
74yady evam aham ajñāsyam aśaktān rakṣaṇe mama
putrasya pāṇḍupāñcālān mayā gupto bhavet tataḥ
75kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām
nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ
76aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ
yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ
77ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān
yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān
78āho svid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ
vācaś ca vaktuṃ saṃsatsu mama putram arakṣatām
79evam uktvā tato vākyaṃ tiṣṭhaṃś cāpavarāsimān
na smāśakyata bībhatsuḥ kena cit prasamīkṣitum
80tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ
putraśokābhisaṃtaptam aśrupūrṇamukhaṃ tadā
81nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam
anyatra vāsudevād vā jyeṣṭād vā pāṇḍunandanāt
82sarvāsv avasthāsu hitāv arjunasya manonugau
bahumānāt priyatvāc ca tāv enaṃ vaktum arhataḥ
83tatas taṃ putraśokena bhṛśaṃ pīḍitamānasam
rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt